ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                           Aṭṭhamaṃ yāgudāyakattherāpadānaṃ (418)
     [8] |8.149| Atithiṃ me gahetvāna            āgañchiṃ gāmakaṃ tadā
                       sampuṇṇanadikaṃ disvā          saṅghārāmaṃ upāgamiṃ.
         |8.150| Āraññakā dhutadharā 2-        jhāyino lūkhacīvarā
                       vivekābhiratā dhīrā                saṅghārāme vasanti te.
@Footnote: 1 Ma. Yu. yaṃ pupphamabhipūjayiṃ .  2 Yu. dhūtavādā.

--------------------------------------------------------------------------------------------- page18.

|8.151| Gati tesaṃ upacchinnā suvimuttāna tādinaṃ piṇḍāya te na gacchanti oruddhanadikāyatiṃ 1-. |8.152| Pasannacitto sumano vedajāto katañjalī taṇḍulaṃ 2- paggahetvāna yāgudānaṃ adāsahaṃ. |8.153| Pacanaṃ 3- yāguṃ datvāna pasanno sehi pāṇibhi sakakammābhiraddhohaṃ tāvatiṃsaṃ agañchahaṃ. |8.154| Maṇimayañca me byamhaṃ nibbattaṃ 4- tidase gaṇe nārīgaṇehi saṃhito 5- modāmi byamhamuttame. |8.155| Tettiṃsakkhattuṃ devindo devarajjamakārayiṃ tiṃsakkhattuṃ cakkavatti mahārajjamakārayiṃ. |8.156| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ devaloke manusse vā anubhotvā yasaṃ 6- ahaṃ. |8.157| Pacchime bhavasampatte pabbajiṃ anagāriyaṃ saha oropite kese sabbasampattivijjahaṃ. |8.158| Khayato vayato cāpi sammasanto kalevaraṃ pure sikkhāpadānena 7- arahattaṃ apāpuṇiṃ. |8.159| Sudinnaṃ me dānavaraṃ pāṇijaṃ 8- suppayojitaṃ teneva yāgudānena pattomhi acalaṃ padaṃ. |8.160| Sokaṃ pariddavaṃ byādhiṃ darathaṃ cittatāpanaṃ nābhijānāmi uppannaṃ yāgudānassidaṃ phalaṃ. @Footnote: 1 Ma. oruddhanadikāya hi. Yu. oruddhanadikā yadi. 2 Ma. Yu. me gahetvāna. @3 Ma. Yu. pañcannaṃ. 4 Ma. nibbatti . 5 Ma. Yu. sahito. 6 Ma. sayaṃ. @7 Ma. sikkhāpadādānā. Yu. --- padādāne. 8 Ma. Yu. vāṇijaṃ.

--------------------------------------------------------------------------------------------- page19.

|8.161| Yāguṃ saṅghassa datvāna puññakkhette anuttare pañcānisaṃse anubhomi aho yāgusuyiṭṭhatā. |8.162| Abyādhitā rūpavatā khippaṃ dhammaṃ 1- nibujjhitā lābhitā annapānassa āyu pañcamakaṃ mama. |8.163| Yo koci vedaṃ janayaṃ saṅghe yāguṃ dadeyya so imāni pañca ṭhānāni paṭiggaṇheyya paṇḍito. |8.164| Karaṇīyaṃ kataṃ sabbaṃ bhavā ugghāṭitā mayā sabbāsavā parikkhīṇā natthi dāni punabbhavo. |8.165| So ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ namassamāno sambuddhaṃ dhammassa ca sudhammataṃ. |8.166| Tiṃsakappasahassamhi yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi yāgudānassidaṃ phalaṃ. |8.167| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |8.168| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |8.169| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā yāgudāyako thero imā gāthāyo abhāsitthāti. Yāgudāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. dhammanisantitā.


             The Pali Tipitaka in Roman Character Volume 33 page 17-19. https://84000.org/tipitaka/read/roman_read.php?B=33&A=351&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=351&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=8&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=8              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]