ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page182.

Dutiyaṃ vakkalittherāpadānaṃ (532) [122] |122.28| Ito satasahassamhi kappe uppajji nāyako anomanāmo amito nāmena padumuttaro. |122.29| Padumākāravadano padumāmalasucchavī lokenānūpalitto ca toyena padumaṃ yathā. |122.30| Dhīro padumapattakkho kanto ca padumaṃ yathā padumuttaragandho ca tasmā so padumuttaro. |122.31| Lokajeṭṭho ca nimmāno andhānaṃ nayanūpamo santaveso guṇanidhi karuṇāmatisāgaro. |122.32| Sa kadāpi mahāvīro brahmāsurāsuraacchito 1- sadevamanujākiṇṇe 2- janamajjhe januttamo 3-. |122.33| Vadanena sugandhena madhurena sutena 4- ca rañjayaṃ parisaṃ sabbaṃ santhavi sāvakaṃ sakaṃ. |122.34| Saddhādhimutto sumati mama dassanasālayo natthi etādiso añño yathāyaṃ bhikkhu vakkali. |122.35| Tadāhaṃ haṃsavatiyā nagare brāhmaṇassatrajo hutvā sutvā ca taṃ vākyaṃ taṇṭhānaṃ abhirocayiṃ. |122.36| Sasāvakantaṃ vimalaṃ nimantetvā tathāgataṃ sattāhaṃ bhojayitvāna dussehi chādayiṃ tadā. @Footnote: 1 Ma. brahmāsurasuraccito. Yu. brahmāmarasuraccito. 2 Yu. sadevamanujākiṇṇo. @3 Ma. jinuttamo. 4 Po. rudena. Ma. Yu. rutena.

--------------------------------------------------------------------------------------------- page183.

|122.37| Nipacca sirasā tassa anantaguṇasāgare nimuggo pītisampuṇṇo imaṃ vacanamabraviṃ. |122.38| Yo so tayā santhavito idha 1- saddhādhimutto isi bhikkhu saddhāvataṃ aggo tādisohaṃ 2- mahāmuni. |122.39| Evaṃ vutte mahāvīro anāvaraṇadassano imaṃ vākyaṃ udīrayi 3- parisāya mahāmuni. |122.40| Passathetaṃ māṇavakaṃ pītamaṭṭhanivāsanaṃ hemayaññopacitaṅgaṃ jananettamanoharaṃ. |122.41| Eso anāgataddhāne gotamassa mahesino aggo saddhādhimuttānaṃ sāvakoyaṃ bhavissati. |122.42| Devabhūto manusso vā sabbasantāpavajjito sabbabhogaparibyuḷho sukhito saṃsarissati. |122.43| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |122.44| Tassa dhammesu dāyādo oraso dhammanimmito vakkali nāma nāmena hessati satthusāvako. |122.45| Tena kammavisesena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |122.46| Sabbattha sukhito hutvā saṃsaranto bhavābhave sāvatthiyaṃ pure jāto kule aññatare ahaṃ. @Footnote: 1 Ma. ito sattamake muni. Yu. ...sattamakehani. 2 Ma. Yu. tādiso homahaṃ mune. @3 Ma. Yu. udīresi.

--------------------------------------------------------------------------------------------- page184.

|122.47| Nonitaṃ sukhumālaṃ maṃ ṭhitaṃ 1- pallavakomalaṃ mātā 2- uttānasayanaṃ pisācabhayatajjitā. |122.48| Pādamūle mahesissa sayāpesi 3- dinamānasā imaṃ dadāmi te nātha saraṇaṃ hohi nāyaka. |122.49| Tadā paṭiggahi so maṃ bhītānaṃ saraṇo muni jālinā cakkaṅkitena 4- mudukomalapāṇinā. |122.50| Tadā pabhūti jātohaṃ 5- arakkheyyena rakkhito sabbabyādhivinimutto 6- sukhena parivutthito 7-. |122.51| Sugatena vinābhūto ukkaṇṭhāmi muhuttakaṃ jātiyā sattavassohaṃ pabbajiṃ anagāriyaṃ. |122.52| Sabbapāramisambhūtaṃ nīlakkhinayanaṃ varaṃ 8- rūpaṃ sabbaṃ subhākiṇṇaṃ atitto viharāmahaṃ 9-. |122.53| Buddharūparatiṃ ñatvā tadā ovadi maṃ jino alaṃ vakkali kiṃ rūpe ramase bālanandite. |122.54| Yo hi passati saddhammaṃ so maṃ passati paṇḍito apassamāno saddhammaṃ maṃ passaṃpi na passati. |122.55| Anantādīnavo kāyo visarukkhasamūpamo āvāso sabbarogānaṃ puñjo dukkhassa kevalo. |122.56| Nibbindiya tato rūpe khandhānaṃ udayabbayaṃ passaṃ 10- sabbakilesānaṃ sukhenantaṃ gamissasi. @Footnote: 1 Ma. Yu. jātapallavakomalaṃ. 2 Ma. Yu. mandaṃ. 3 Ma. sāyesuṃ. Yu. sāyeyyuṃ. @4 Yu. saṅkhalaṅkena. 5 Ma. Yu. tenāhaṃ. 6 Ma. sabbaveravinimutto. Yu. @sabbūpadhivinimutto. 7 Ma. parivuddhito. Yu. parivaḍḍhito. 8 Yu. paraṃ. 9 Yu. @bihayāmahaṃ. 10 Ma. passa upakkilesānaṃ.

--------------------------------------------------------------------------------------------- page185.

|122.57| Evaṃ tenānusiṭṭhohaṃ nāyakena hitesinā gijjhakūṭaṃ samāruyha jhāyāmi girikandare 1-. |122.58| Ṭhito pabbatapādamhi assāsayaṃ 2- mahāmuni vakkalīti jināvoca 3- taṃ sutvā mudito ahaṃ. |122.59| Pakkhandiṃ selapabbhāre anekasataporise tadā buddhānubhāvena sukheneva mahiṃ gato. |122.60| Punāpi dhammaṃ deseti khandhānaṃ udayabbayaṃ tamahaṃ dhammamaññāya arahattaṃ apāpuṇiṃ. |122.61| Sumahāpurisamajjhe tadā maṃ caraṇantako 4- aggaṃ saddhādhimuttānaṃ paññāpeti mahāmati. |122.62| Satasahasse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |122.63| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |122.64| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |122.65| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vakkali thero imā gāthāyo abhāsitthāti. Vakkalittherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. giriniddare. 2 Ma. assāsayi. Po. mamahāsaṃ. Yu. mamāhasa. 3 Ma. @Yu. jinovācaṃ. 4 Ma. caraṇantago. Yu. maraṇantago.


             The Pali Tipitaka in Roman Character Volume 33 page 182-185. https://84000.org/tipitaka/read/roman_read.php?B=33&A=3583&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=3583&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=122&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=122              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=122              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5642              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5642              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]