ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                           Catutthaṃ dabbamallaputtattherāpadānaṃ (534)
     [124] |124.108| Padumuttaro nāma jino  sabbalokavidū muni
                              ito satasahassamhi        kappe uppajji cakkhumā.
           |124.109| Ovādako viññāpako   tārako sabbapāṇinaṃ
                               desanākusalo buddho     tāresi janataṃ bahuṃ.
           |124.110| Anukampako kāruṇiko    hitesī sabbapāṇinaṃ
                             sampatte titthiye sabbe  pañcasīle patiṭṭhahi.
           |124.111| Evaṃ nirākulaṃ āsi          suññataṃ titthiyehi ca
                              vicittaṃ arahantehi          vasībhūtehi tādibhi.
           |124.112| Ratanānaṭṭhapaññāsaṃ      uggato so mahāmuni
                              kañcanagghiyasaṅkāso      battiṃsavaralakkhaṇo.

--------------------------------------------------------------------------------------------- page191.

|124.113| Vassasatasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |124.114| Tadāhaṃ haṃsavatiyaṃ seṭṭhiputto mahāyaso upetvā lokapajjotaṃ assosiṃ dhammadesanaṃ. |124.115| Senāsanāni bhikkhūnaṃ paññāpentaṃ sasāvakaṃ kittayantassa vacanaṃ suṇitvā mudito ahaṃ. |124.116| Adhikāraṃ sasaṅghassa katvā tassa mahesino nipacca sirasā pāde taṇṭhānaṃ abhipatthayiṃ. |124.117| Tadā 1- hi so mahāvīro mama kammaṃ pakittayi yoyaṃ sasaṅghaṃ bhojesi sattāhaṃ lokanāyakaṃ. |124.118| Soyaṃ kamalapattakkho sīhaṃso kanakattaco mama pādamūle nipati 2- patthayaṃ 3- ṭhānamuttamaṃ. |124.119| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |124.120| Sāvako tassa buddhassa dabbo nāmena vissuto senāsanapaññāpako aggo hessatiyaṃ tathā 4-. |124.121| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |124.122| Satānaṃ tīṇikkhattuñca devarajjamakārayiṃ tathā 5- pañcasatakkhattuṃ cakkavatti ahosahaṃ. @Footnote: 1 Yu. tadāhaṃ sa. 2 Yu. patito. 3 Yu. patthayi. 4 Ma. Yu. tadā. 5 Ma. @Yu. satānaṃ.

--------------------------------------------------------------------------------------------- page192.

|124.123| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ sabbattha sukhito āsiṃ tassa kammassa vāhasā. |124.124| Ekanavute ito kappe vipassī nāma nāyako uppajji cārunayano 1- sabbadhammavipassako. |124.125| Duṭṭhacitto upavadiṃ sāvakaṃ tassa tādino sabbāsavaparikkhīṇaṃ suddhoti ca vijāniya. |124.126| Tasseva naravīrassa sāvakānaṃ mahesinaṃ salākaṃ ca gahetvāna khīrodanamadāsahaṃ. |124.127| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |124.128| Sāsanaṃ jotayitvāna 2- abhibhuyya kutitthiye veneyye vinayitvāna nibbuto so sasāvako. |124.129| Sasisse nibbute nāthe atthamentamhi sāsane devā kandiṃsu saṃviggā muttakesā rudamukhā. |124.130| Nibbāyissati dhammakkho na passissāma subbate na suṇissāma saddhammaṃ aho no appapuññatā. |124.131| Tadāyaṃ paṭhavī sabbā acalā sā pulāpulī 3- sāgaro ca sasokova vinadī karuṇaṃ giraṃ. |124.132| Catuddisā dundubhiyo nādayiṃsu amānusā samantato asaniyo patiṃsu 4- ca bhayāvahā. @Footnote: 1 Ma. cārudassano. 2 Yu. ...so. 3 Ma. Yu. calācalā. 4 Ma. phaliṃsu.

--------------------------------------------------------------------------------------------- page193.

|124.133| Ukkā patiṃsu nabhasā dhūmaketu padissatha 1- sadhūmā 2- jālavaṭṭā ca raviṃsu karuṇaṃ migā. |124.134| Uppāde dāruṇe disvā sāsanatthaṅgasūcake saṃviggā bhikkhavo satta cintayimha mayaṃ tadā. |124.135| Sāsanena vināmhākaṃ 3- jīvitena alaṃ mayaṃ pavisitvā mahāraññaṃ yuñjāma jinasāsanaṃ. |124.136| Addasamha tadāraññe ubbiddhaṃ selapabbataṃ 4- nisseṇiyā tamāruyha nisseṇiṃ pātayimhase. |124.137| Tadā ovadi no thero buddhuppādo sudullabho saddhā 5-6- dullabhā laddhā thokaṃ sesañca sāsanaṃ. |124.138| Nipatanti khaṇātītā anante dukkhasāgare tasmā payogo kattabbo yāva 7- tiṭṭhati sāsanaṃ. |124.139| Arahā āsi so thero anāgāmi tadānugo susīlā itare yuttā devalokaṃ agamhase. |124.140| Nibbuto tiṇṇasaṃsāro suddhāvāse ca ekako ahañca pukkusāti ca sabhiyo bāhiyo tathā. |124.141| Kumārakassapo ceva tattha tatthūpagā mayaṃ saṃsārabandhanā muttā gotamenānukampitā. |124.142| Mallesu kusinārāyaṃ jāto gabbheva me sato mātā matā 8- citakārūḷhā 9- tato nipatito ahaṃ. @Footnote: 1 Ma. Yu. ... ca dissati. 2 Yu. sabbathalajasattā ca. 3 Yu. vinā sammā. @4 Ma. selamuttamaṃ. 5 Ma. saddhāti. 6 Yu. vo. 7 Ma. Yu. yāva @ṭhāti mune mataṃ. 8 Yu. pitā. 9 Ma. Yu. citāruḷhā.

--------------------------------------------------------------------------------------------- page194.

|124.143| Patito dabbapuñjamhi tato dabboti vissuto brahmacāriphalenāhaṃ vimutto sattavassiko. |124.144| Khīrodanaphalenāhaṃ pañcaṅgehi upāgato khīṇāsavopavādena pāpehi bahu codito. |124.145| Ubho puññañca pāpañca vītivattomhi dānahaṃ patvāna paramaṃ santiṃ viharāmi anāsavo. |124.146| Senāsanaṃ paññāpayiṃ hāsayitvāna subbate jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ. |124.147| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |124.148| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |124.149| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dabbamallaputto thero imā gāthāyo abhāsitthāti. Dabbamallaputtattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 190-194. https://84000.org/tipitaka/read/roman_read.php?B=33&A=3768&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=3768&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=124&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=124              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6004              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6004              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]