ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                         Pañcamaṃ kumārakassapattherāpadānaṃ (535)
     [125] |125.150| Ito satasahassamhi     kappe uppajji nāyako
                              sabbalokahito dhīro         padumuttaranāmako.

--------------------------------------------------------------------------------------------- page195.

|125.151| Tadāhaṃ brāhmaṇo hutvā vissuto vedapāragū divāvihāraṃ vicaraṃ addasaṃ lokanāyakaṃ. |125.152| Catusaccaṃ pakāsentaṃ bodhayantaṃ sadevakaṃ sasāvakaṃ 1- cittakathikaṃ vaṇṇayantaṃ mahājane. |125.153| Tadā muditacittohaṃ nimantetvā tathāgataṃ nānārattehi vatthehi alaṅkaritvāna maṇḍapaṃ. |125.154| Nānāratanapajjotaṃ sasaṅghaṃ bhojayiṃ tahiṃ bhojayitvāna sattāhaṃ nānaggarasabhojanaṃ. |125.155| Nānācittehi pupphehi pūjayitvā sasāvakaṃ nipacca pādamūlamhi taṃ ṭhānaṃ patthayiṃ ahaṃ. |125.156| Tadā munivaro āha karuṇo 2- karuṇālayo passathetaṃ dijavaraṃ padumānanalocanaṃ. |125.157| Pītipāmujjabahulaṃ samuddhaggatanuruhaṃ 3- hāsāvahaṃ 4- visālakkhaṃ mama 5- sāsanasālayaṃ. |125.158| Mama pādamūle patitaṃ ekavattaṃ sumānasaṃ esa pattheti taṃ ṭhānaṃ vicittakathikattanaṃ 6-. |125.159| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |125.160| Tassa dhammesu dāyādo oraso dhammanimmito kumārakassapo nāma hessati satthusāvako. @Footnote: 1 Ma. Yu. vicittakathikānaggaṃ. 2 Ma. Yu. karuṇekarasāsayo. 3 Ma. Yu. @samuggatatanūruhaṃ. ito paraṃ īdisameva. 4 Ma. hāsamhitavisālakkhaṃ. 5 Ma. Yu. @6 Yu. vicittakathikatthadaṃ.

--------------------------------------------------------------------------------------------- page196.

|125.161| Vicittapupphadussānaṃ ratanānañca vāhasā vicittakathikānaṃ so aggattaṃ pāpuṇissati. |125.162| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |125.163| Paribbhamiṃ bhavābhave raṅgamajjhe yathā naṭo sākhāmigatrajo hutvā migiyā kucchimokkamiṃ. |125.164| Tadā mayi kucchigate vajjhavāro 1- upaṭṭhito sākhena cattā me mātā nigrodhaṃ saraṇaṃ gatā. |125.165| Tena sā migarājena maraṇā parimocitā pariccajitvāna sappāṇaṃ 2- mamevaṃ ovadī tadā. |125.166| Nigrodhameva seveyya na sākhamūpasaṃvase nigrodhasmiṃ mataṃ seyyo yañce sākhasmi jīvitaṃ. |125.167| Tenānusiṭṭhā migayūthapena 3- ahañca mātā catare 4- ca tassovādaṃ 5- āgamma rammaṃ tusitādhivāsaṃ gatā 6- pavāsaṃ sagharaṃ yatheva. |125.168| Puno kassapadhīrassa atthamentamhi sāsane āruyha selasikharaṃ yuñjitvā jinasāsanaṃ. |125.169| Idāni 7- hi rājagahe jāto seṭṭhikule ahaṃ 8- āpannagabbhā 9- me mātā pabbaji anagāriyaṃ. @Footnote: 1 Yu. vajjhavāraṃ upaṭṭhitā. 2 Yu. saṃpāṇaṃ. 3 Yu. migayovādena. 4 Ma. ca @tathetare ca. 5 Yu. tassovādena. 6 Yu. gato. 7 Ma. Yu. idānāhaṃ. @8 Ma. Yu. ahuṃ. 9 Ma. āpannasattā.

--------------------------------------------------------------------------------------------- page197.

|125.170| Sagabbhantaṃ viditvāna devadattamupānayuṃ so avoca vināsetha pāpikaṃ bhikkhuniṃ imaṃ. |125.171| Idānipi munindena jinena anukampitā sukhinī jananī 1- mayhaṃ mātā bhikkhunūpassaye. |125.172| Taṃ viditvā mahipālo kosalo maṃ aposayi kumāraparihārena nāmenāhañca kassapo. |125.173| Mahākassapamāgamma ahaṃ komārakassapo vammikassadisaṃ 2- kāyaṃ sutvā buddhena desitaṃ. |125.174| Tato cittaṃ vimucci me anupādāya sabbaso pāyāsiṃ damayitvāhaṃ etadaggaṃ apāpuṇiṃ. |125.175| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |125.176| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |125.177| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kumārakassapo thero imā gāthāyo abhāsitthāti. Kumārakassapattherassa apadānaṃ samattaṃ. Catuvīsatimaṃ bhāṇavāraṃ. @Footnote: 1 Ma. Yu. ajanī. 2 Ma. Yu. vammikasādisaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 194-197. https://84000.org/tipitaka/read/roman_read.php?B=33&A=3862&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=3862&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=125&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=125              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=125              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6077              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6077              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]