ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page198.

Chaṭṭhaṃ bāhiyattherāpadānaṃ (536) [126] |126.178| Ito satasahassamhi kappe uppajji nāyako mahappabho tilokaggo nāmena padumuttaro. |126.179| Khippābhiññassa bhikkhussa guṇaṃ kittayato mune sutvā udaggacittohaṃ kāraṃ katvā mahesino. |126.180| Datvā sattāhikaṃ dānaṃ sasissassa mune ahaṃ abhivādiya sambuddhaṃ taṃ ṭhānaṃ patthayiṃ tadā. |126.181| Tato maṃ byākari buddho etaṃ passatha brāhmaṇaṃ patitaṃ pādamūle me pinasampannavekkhaṇaṃ 1-. |126.182| Hemayaññopacitaṅgaṃ avadātaṃ tanuttacaṃ palambabimbatamboṭṭhaṃ sītatiṇhasamandijaṃ. |126.183| Guṇakāmaṃ bahutaraṃ samuddhaggatanuruhaṃ guṇoghāyatanībhūtaṃ 2- pītisamphullitānanaṃ. |126.184| Eso patthayate 3- ṭhānaṃ khippābhiññassa bhikkhuno anāgate mahāvīro gotamo nāma hessati. |126.185| Tassa dhammesu dāyādo oraso dhammanimmito bāhiyo nāma nāmena hessati satthusāvako. |126.186| Tadā tuṭṭho ca vuṭṭhāya yāvajīvaṃ mahāmuniṃ kāraṃ katvā cuto saggaṃ agā sabhavanaṃ yathā. @Footnote: 1 Ma. cariyaṃ paccavekkhaṇaṃ. Yu. pīnasaṃ paccavekkhaṇaṃ. 2 Po. Yu. guṇe.... @3 Yu. patthayato.

--------------------------------------------------------------------------------------------- page199.

|126.187| Devabhūto manusso vā sukhito tassa kammuno vāhasā saṃsaritvāna sampattimanubhosahaṃ. |126.188| Puno kassapadhīrassa atthaṅgatamhi 1- sāsane āruyha selasikharaṃ yuñjitvā jinasāsanaṃ. |126.189| Visuddhasīlo sappañño jinasāsanakārako tato cutā pañca janā devalokaṃ agamhase. |126.190| Tatthāhaṃ 2- bāhiyo jāto bhārukacche puruttame tato nāvāya pakkhanno 3- sāgaraṃ appasiddhikaṃ 4-. |126.191| Tato nāvā abhijjittha gantvāna katipāhakaṃ tadā bhiṃsanake ghore patito makarālaye 5-. |126.192| Tadāhaṃ vāyamitvāna santaritvā mahodadhiṃ suppārakaṃ paṭṭanavaraṃ sampatto mandavedito 6-. |126.193| Dārucīraṃ nivāsetvā gāmaṃ piṇḍāya pāvisiṃ tadāha so jano tuṭṭho arahāyamidhāgato. |126.194| Imaṃ annena pānena vatthena sayanena ca bhesajjena ca sakkatvā hessāma sukhitā mayaṃ. |126.195| Paccayānaṃ tadā lābhī tehi sakkatapūjito arahāhanti 7- saṅkappaṃ uppādesiṃ ayoniso. |126.196| Tato me cittamaññāya codayi pubbadevatā na tvaṃ upāyamaggaññū kuto hi arahā bhave. @Footnote: 1 Ma. atthamentamhi. 2 Ma. Yu. tatohaṃ. 3 Ma. pakkhando. Po. Yu. pakkhanto. @4 Ma. Yu. appasiddhiyaṃ. 5 Ma. Yu. makarākare. 6 Ma. Yu. mandavedhito. @7 Yu. arahāyanti.

--------------------------------------------------------------------------------------------- page200.

|126.197| Codito tāya saṃviggo tadāhaṃ paripucchi taṃ ke vā ete kuhiṃ loke arahanto naruttamā. |126.198| Sāvatthiyaṃ kosalamandire jino pahūtapañño varabhūrimedhaso so sakyaputto arahā anāsavo deseti dhammaṃ arahattapattiyā. |126.199| Tadassa sutvā vacanaṃ supīṇito nidhiṃva laddhā kapaṇo 1- suvimhito udaggacitto arahattamuttamaṃ sudassanaṃ daṭṭhumanantagocaraṃ. |126.200| Tadā tato 2- nikkhamitvāna satthuno sadā jinaṃ passāmi vimalānanaṃ upecca rammaṃ vijitavhayaṃva taṃ 3- dije apucchiṃ kuhiṃ lokanandano. |126.201| Tato avocuṃ naradevavandito puraṃ paviṭṭho asanesanāya so paccehi 4- khippaṃ munidassanussuko upecca vandāhi tamaggapuggalaṃ. |126.202| Tatohaṃ tuvaṭaṃ gantvā sāvatthiṃ puramuttamaṃ vicarantaṃ tamaddakkhiṃ piṇḍatthaṃ apihāgidhaṃ. @Footnote: 1 Ma. kapaṇoti vamhito. Yu. kapaṇova . 2 Yu. rato . 3 Ma. vanaṃ . 4 Ma. Yu. sasova.

--------------------------------------------------------------------------------------------- page201.

|126.203| Pattapāṇiṃ alolakkhaṃ jotayantaṃ 1- idhāmataṃ sirinilayasaṅkāsaṃ ravidittiharānanaṃ. |126.204| Taṃ samecca nipaccāhaṃ idaṃ vacanamabraviṃ kupathe vippanaṭṭhassa saraṇaṃ hohi gotama. |126.205| Pāṇasantāraṇatthāya piṇḍāya vicarāmahaṃ na te dhammakathākālo iccāha muni sattamo. |126.206| Tadā punappunaṃ buddhaṃ āyāciṃ dhammalālaso so 2- me dhammamadesesi gambhīraṃ suññataṃ padaṃ. |126.207| Tassa dhammaṃ suṇitvāna pāpuṇiṃ āsavakkhayaṃ parikkhīṇāyuko santo aho satthānukampako 3-. |126.208| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |126.209| Svāgataṃ vata me āsi mama buddhassa sāsane tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |126.210| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. |126.211| Evaṃ thero viyākāsi bāhiyo dāruciriyo saṅkārakūṭe patito bhūtādiṭṭhāya 4- gāviyā. |126.212| Attano pubbacaritaṃ kittayitvā mahāmati parinibbāyi so dhīro 5- sāvatthiyaṃ puruttame. @Footnote: 1 Ma. pācayantaṃ pītākaraṃ. Yu. bhājayantaṃ idhāmataṃ. 2 Ma. yo. 3 Yu. @satthānukampito. 4 Ma. bhūtāviṭṭhāya. 5 Ma. thero.

--------------------------------------------------------------------------------------------- page202.

|126.213| Nagarā nikkhamanto taṃ dasvāna isi sattamo dārucīradharaṃ dhīraṃ bāhiyaṃ 1- bāhitātapaṃ 2-. |126.214| Bhūmiyaṃ patitaṃ daṇḍaṃ indaketuva pātitaṃ gatāyuṃ 3- sukkhakilesaṃ jinasāsanakārakaṃ. |126.215| Tato āmantayi satthā sāvake sāsane rate gaṇhatha hutvā 4- jhāpetha tanuṃ sabrahmacārino. |126.216| Thūpaṃ karotha pūjetha nibbuto so mahāmati khippābhiññānamesaggo sāvako me vacokaro. |126.217| Sahassamapi ce gāthā anatthapadasañhitā ekaṃ gāthāpadaṃ seyyo yaṃ sutvā upasammati. |126.218| Yattha āpo ca paṭhavī tejo vāyo na gādhati na tattha sukkā jotanti ādicco nappakāsati. |126.219| Na tattha candimā bhāti tamo tattha na vijjati yadā ca attanāvedi muni monena brāhmaṇo. |126.220| Atha rūpā arūpā ca sukhadukkhā vimuccati iccevaṃ abhaṇi nātho tilokasaraṇo munīti. Itthaṃ sudaṃ āyasmā bāhiyo thero imā gāthāyo abhāsitthāti. Bāhiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. bāhikaṃ. 2 Ma. Yu. bāhitāgamaṃ. 3 Yu. gatāyusaṅgataklesaṃ. 4 Ma. netvā.


             The Pali Tipitaka in Roman Character Volume 33 page 198-202. https://84000.org/tipitaka/read/roman_read.php?B=33&A=3931&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=3931&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=126&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=126              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=126              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6132              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6132              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]