ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page203.

Sattamaṃ mahākoṭṭhikattherāpadānaṃ (537) [127] |127.221| Padumuttaro nāma jino sabbalokavidū muni ito satasahassamhi kappe uppajji cakkhumā. |127.222| Ovādako viññāpako tārako sabbapāṇinaṃ desanākusalo buddho tāresi janataṃ bahuṃ. |127.223| Anukampako kāruṇiko hitesī sabbapāṇinaṃ sampatte titthiye sabbe pañcasīle patiṭṭhahi 1-. |127.224| Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca vicittaṃ arahantehi vasībhūtehi tādibhi. |127.225| Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo. |127.226| Vassasatasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |127.227| Tadāhaṃ haṃsavatiyā brāhmaṇo vedapāragū upetvā 2- sabbalokaggaṃ 3- assosiṃ dhammadesanaṃ. |127.228| Tadā so sāvakaṃ dhīro pabhinnapaṭisambhidaṃ 4- atthe dhamme nirutte ca paṭibhāṇe ca kovidaṃ. |127.229| Ṭhapesi etadaggamhi taṃ sutvā mudito ahaṃ sasāvakaṃ jinavaraṃ sattāhaṃ bhojayiṃ tadā. @Footnote: 1 Ma. Yu. patiṭṭhapi. ito paraṃ īdisameva. 2 Ma. upecca. 3 Yu. sattapāraṅgaṃ. @4 Ma. Yu. pabhinnamatigocaraṃ.

--------------------------------------------------------------------------------------------- page204.

|127.230| Dussehi chādayitvāna sasissaṃ buddhasāgaraṃ 1- nipacca pādamūlamhi taṇṭhānaṃ patthayiṃ ahaṃ. |127.231| Tato avoca lokaggo passathetaṃ dijuttamaṃ vinataṃ pādamūlamhi 2- kamalodarasappabhaṃ. |127.232| Seṭṭhaṃ 3- buddhassa bhikkhussa ṭhānaṃ patthayate ayaṃ tāya saddhāya cāgena saddhammassavanena 4- ca. |127.233| Sabbattha sukhito hutvā saṃsaritvā bhavābhave anāgatamhi addhāne lacchasetaṃ manorathaṃ. |127.234| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |127.235| Tassa dhammesu dāyādo oraso dhammanimmito koṭṭhiko nāma nāmena hessati satthusāvako. |127.236| Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ mettacitto paricariṃ yato 5- paññāsamāhito |127.237| tena kammavipākena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |127.238| Satānaṃ tīṇikkhattuñca devarajjamakārayiṃ satānaṃ pañcakkhattuñca cakkavatti ahosahaṃ. |127.239| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ sabbattha sukhito āsiṃ tassa kammassa vāhasā. @Footnote: 1 Ma. buddhisāgaraṃ. 2 Ma. pādamūlaṃ me. 3 Ma. Yu. buddhaseṭṭhassa. 4 Yu. tena @dhammassavanena ca. 5 Ma. Yu. sato.

--------------------------------------------------------------------------------------------- page205.

|127.240| Duve bhave saṃsarāmi devatte atha mānuse aññaṃ gatiṃ na jānāmi 1- suciṇṇassa idaṃ phalaṃ. |127.241| Duve kule pajāyāmi khattiye vāpi brāhmaṇe nīce kule na jāyāmi suciṇṇassa idaṃ phalaṃ. |127.242| Pacchime bhavasampatte brahmabandhu ahosahaṃ sāvatthiyaṃ vippakule pacchā jāto mahaddhane 2-. |127.243| Mātā candavatī nāma pitā me assalāyano yadā me pitaraṃ buddho vinayi sabbasuddhiyā 3-. |127.244| Tadā pasanno sugate pabbajiṃ anagāriyaṃ moggallāno ācariyo upajjhā sārisambhavo. |127.245| Kesesu chijjamānesu diṭṭhi chinnā samūlikā nivāsento ca kāsāvaṃ arahattaṃ apāpuṇiṃ. |127.246| Atthadhammaniruttīsu paṭibhāṇe ca me mati pabhinnā tena lokaggo etadagge ṭhapesi maṃ. |127.247| Asandiṭṭhaṃ viyākāsiṃ upatissena pucchito paṭisambhidāsu tenāhaṃ aggo sambuddhasāsane. |127.248| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |127.249| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. na gacchāmi. ito paraṃ īdisameva. 2 Po. mahaddhano. 3 Yu. sabbabuddhiyā.

--------------------------------------------------------------------------------------------- page206.

|127.250| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahākoṭṭhiko thero imā gāthāyo abhāsitthāti. Mahākoṭṭhikattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 203-206. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4037&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4037&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=127&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=127              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=127              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6308              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6308              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]