ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

             Aṭṭhamaṃ uruvelakassapattherāpadānaṃ (538)
     [128] |128.251| Padumuttaro nāma jino  sabbalokavidū muni
                          ito satasahasassamhi        kappe uppajji cakkhumā.
      |128.252| Ovādako viññāpako      tārako sabbapāṇinaṃ
                          desanākusalo buddho        tāresi janataṃ bahuṃ.
      |128.253| Anukampako kāruṇiko        hitesī sabbapāṇinaṃ
                          sampatte titthiye sabbe   pañcasīle patiṭṭhahi.
      |128.254| Evaṃ nirākulaṃ āsi             suññataṃ titthiyehi ca
                          vicittaṃ arahantehi           vasībhūtehi tādibhi.
      |128.255| Ratanānaṭṭhapaññāsaṃ        uggato so mahāmuni
                          kañcanagghiyasaṅkāso       battiṃsavaralakkhaṇo .
      |128.256| Vassasatasahassāni            āyu vijjati tāvade
                          tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
      |128.257| Tadāhaṃ haṃsavatiyā              brāhmaṇo sādhusammato
                          upecca lokapajjotaṃ         assosiṃ dhammadesanaṃ.

--------------------------------------------------------------------------------------------- page207.

|128.258| Tadā mahāparisati mahāpurisasāvakaṃ ṭhapentaṃ etadaggamhi sutvāna mudito ahaṃ. |128.259| Mahatā parivārena nimantetvā mahājinaṃ brāhmaṇānaṃ sahassena saha dānamadāsahaṃ. |128.260| Mahādānaṃ daditvāna abhivādiya nāyakaṃ ekamantaṃ ṭhito haṭṭho idaṃ vacanamabraviṃ. |128.261| Tayi saddhāya me vīra adhikāraguṇena ca parisā mahatī hotu nibbattassa tahiṃ tahiṃ. |128.262| Tadā avoca parisaṃ gajagajjitasussaro karavikarudo 1- satthā etaṃ passatha brāhmaṇaṃ. |128.263| Hemavaṇṇaṃ mahābāhuṃ kamalānanalocanaṃ uddhaggatanujaṃ haṭṭhaṃ saddhāvantaṃ guṇe mama. |128.264| Esa patthayi 2- taṃ ṭhānaṃ sīhasarassa 3- bhikkhuno anāgatamhi addhāne lacchasetaṃ manorathaṃ. |128.265| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |128.266| Tassa dhammesu dāyādo oraso dhammanimmito kassapo nāma nāmena hessati satthusāvako. |128.267| Ito dvenavute kappe ahu satthā anuttaro anūpamo asadiso phusso lokagganāyako. @Footnote: 1 Ma. karavīkaruto. 2 Ma. patthayate. ito paraṃ īdisameva. 3 Ma. Yu. sīhaghosassa.

--------------------------------------------------------------------------------------------- page208.

|128.268| So ve 1- sabbatamaṃ hantvā vijaṭetvā mahājaṭaṃ vassate amataṃ vuṭṭhiṃ tappayanto sadevakaṃ. |128.269| Tadā mayaṃ 2- bārāṇasiyaṃ rājāmaccā 3- āhumhase bhātaromha tayo sabbe saṃvissaṭṭhāva rājino. |128.270| Vīraṅgarūpā balino saṅgāme aparājitā tadā kupitapaccanto amhe āha mahīpati. |128.271| Etha gantvāna paccantaṃ sādhetvā avanibalaṃ 4- khemaṃ me vijitaṃ katvā punarethāti sāsatha 5-. |128.272| Tato mayaṃ avocumha yadi deyyāsi nāyakaṃ upaṭṭhānāya amhākaṃ sādhayissāma te 6- tato. |128.273| Tato mayaṃ laddhavarā bhūmipālena pesitā nikkhittasatthaṃ paccantaṃ katvā punarupecca 7- taṃ. |128.274| Yācitvā satthupaṭṭhānaṃ rājānaṃ lokanāyakaṃ munivaraṃ 8- labhitvāna yāvajīvaṃ yajimha 9- taṃ. |128.275| Mahagghāni ca vatthāni paṇītāni rasāni ca senāsanāni rammāni bhesajjāni hitāni ca. |128.276| Datvā sasaṅghamunino dhammenuppāditāni no sīlavanto kāruṇikā bhāvanāyuttamānasā. |128.277| Sadā paricaritvāna mettacittena nāyakaṃ nibbute tamhi lokagge pūjaṃ katvā yathābalaṃ. @Footnote: 1 Ma. ca. 2 Ma. Yu. hi. 3 Ma. rājāpaccā. 4 Po. avadhibalaṃ. @Ma. aṭavībalaṃ. Yu. sodhetvā avidhībalaṃ. 5 Ma. Yu. bhāsatha. 6 Ma. vo. Yu. @sodhayissāma. 7 Ma. punarupacca. 8 Po. Ma. munivīraṃ. 9 Po. ajimha. Yu. adimha.

--------------------------------------------------------------------------------------------- page209.

|128.278| Tato cutā tāvatiṃsaṃ 1- gatā tattha mahāsukhaṃ anubhūtā mayaṃ sabbe buddhapūjāyidaṃ phalaṃ. |128.279| Mālākāro 2- yathāladdho dasseti vikatiṃ bahuṃ tathā bhave bhavantohaṃ videhādhipatī ahu. |128.280| Guṇācelassa vākyena micchādiṭṭhihatāsayo 3- narakamaggamāruḷho rucāya mama dhītuyā. |128.281| Ovādaṃ nādayitvāna brahmunā nāradenahaṃ bahudhā sāsito 4- santo diṭṭhiṃ hitvāna pāpikaṃ. |128.282| Pūrayitvā visesena dasakammapathe ahaṃ hitvāna dehamagamiṃ saggaṃ sabhavanaṃ yathā. |128.283| Pacchime bhavasampatte brahmabandhu ahosahaṃ bārāṇasiyaṃ phītāya jāto vippakule 5- ahaṃ. |128.284| Maccubyādhijarābhīto ogāhetvā mahāvanaṃ nibbānaṃ padamesanto jaṭilesu paribbajiṃ. |128.285| Tadā dve bhātaro mayhaṃ pabbajiṃsu mayā saha uruvelāya māpetvā assamaṃ nīvasiṃ ahaṃ. |128.286| Kassapo nāma gottena uruvelāya 6- nīvasiṃ tato me āsi paññatti uruvelāsu 7- kassapo. |128.287| Nadīsakāse bhātā me nadīkassapasavhayo āsippakāso nāmena gayāyaṃ gayakassapo. @Footnote: 1 Ma. Yu. santusitaṃ. 2 Ma. Yu. māyākāro yathā raṅge. 3 Ma. micchādiṭṭhigatāsayo. @4 Po. bahuṃ vā sāsite sante. Ma. ...saṃsito. Yu. bahuṃ va. 5 Ma. Yu. ... @vippamahākule. 6 Ma. uruvelanivāsiko. Yu. uruvelānivāsitā. 7 Ma. @uruvelakassapoiti.

--------------------------------------------------------------------------------------------- page210.

|128.288| Dve satāni kaniṭṭhassa 1- tīṇi majjhassa bhātuno mama pañcasatānūnā sissā sabbe mamānugā. |128.289| Tadā upecca maṃ buddho katvāna 2- vividhāni me pāṭihirāni lokaggo vinesi narasārathi. |128.290| Sahassaparivārena ahosiṃ ehibhikkhuko teheva saha sabbehi arahattaṃ apāpuṇiṃ. |128.291| Te ca 3- aññeva bahavo yasasā 4- maṃ parivārayuṃ sāsituñca samatthohaṃ tato maṃ isi sattamo. |128.292| Mahāparisabhāvasmiṃ etadagge ṭhapesi maṃ aho buddhe kataṃ kāraṃ saphalaṃ me ajāyatha. |128.293| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |128.294| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |128.295| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā uruvelakassapo thero imā gāthāyo abhāsitthāti. Uruvelakassapattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. nadīkassa. 2 Yu. katvā nānāvidhāni. 3 Ma. te cevaññe ca bahavo. @4 Ma. Yu. sissā.


             The Pali Tipitaka in Roman Character Volume 33 page 206-210. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4105&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4105&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=128&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=128              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=128              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6362              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6362              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]