ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                 Dasamaṃ mogharājattherāpadānaṃ (540)
     [130] |130.326| Padumuttaro 1- lokavidū  sabbalokahito muni
                          ito satasahassamhi          kappe uppajji cakkhumā.
      |130.327| Ovādako viññāpako      tārako sabbapāṇinaṃ
                          desanākusalo buddho        tāresi janataṃ bahuṃ.
      |130.328| Anukampako kāruṇiko       hitesī sabbapāṇinaṃ
                          sampatte titthiye sabbe   pañcasīle patiṭṭhahi.
      |130.329| Evaṃ nirākulaṃ āsi            suññataṃ titthiyehi ca
                          vicittaṃ arahantehi            vasībhūtehi tādibhi.
      |130.330| Ratanānaṭṭhapaññāsaṃ        uggato so mahāmuni
                          kañcanagghiyasaṅkāso       battiṃsavaralakkhaṇo.
      |130.331| Vassasatasahassāni            āyu vijjati tāvade
                          tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
@Footnote: 1 Ma. Yu. padumuttaro nāma jino sabbalokavidū muni.

--------------------------------------------------------------------------------------------- page215.

|130.332| Tadāhaṃ haṃsavatiyā kule aññatare ahu 1- parakammāyane yutto natthi me kiñci sandhanaṃ. |130.333| Paṭikkamanasālāyaṃ vasanto katabhūmiyaṃ aggiṃ ujjālayiṃ tattha ḍayhakaṇhā silāmahi. |130.334| Tadā parisati nātho catusaccaṃ pakāsako sāvakaṃ sampakittesi lūkhacīvaradhārakaṃ. |130.335| Tassa tamhi guṇe tuṭṭho paṭipajja 2- tathāgataṃ lūkhacīvaradhāraggaṃ patthayiṃ ṭhānamuttamaṃ. |130.336| Tadā avoca bhagavā sāvake padumuttaro passathetaṃ purisakaṃ kucelaṃ tanudehakaṃ. |130.337| Pītippasannavadanaṃ saddhādhanasamanvitaṃ udaggatanujaṃ haṭṭhaṃ acalaṃ sālapiṇḍitaṃ. |130.338| Eso pattheti taṃ ṭhānaṃ saccasenassa bhikkhuno lūkhacīvaradhārissa tassa vaṇṇagatāsayo 3-. |130.339| Taṃ sutvā mudito hutvā nipacca sirasā jinaṃ yāvajīvaṃ subhaṃ kammaṃ karitvā jinasāsane. |130.340| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ 4- agañchahaṃ. |130.341| Paṭikkamanasālāyaṃ bhūmidāhanakammunā 5- samasahassaṃ niraye aḍayhiṃ vedanāṭṭito. @Footnote: 1 Ma. Yu. sabbattha ahuṃ. 2 Ma. Yu. paṇipacca. 3 Ma. vaṇṇasitāsayo. @4 Ma. Yu. tāvatiṃsūpago ahaṃ. 5 Ma. Yu. bhūmidāhakakammunā.

--------------------------------------------------------------------------------------------- page216.

|130.342| Tena kammāvasesena pañca jātisatānihaṃ manusso kulajo hutvā pāṭiyā 1- lakkhaṇaṅkito. |130.343| Pañca jātisatāneva kuṭṭharogasamappito mahādukkhaṃ anubhaviṃ tassa kammassa vāhasā. |130.344| Imamhi bhaddake kappe upariṭṭhaṃ 2- yasassinaṃ piṇḍapātena tappesiṃ pasannamānaso ahaṃ. |130.345| Tena kammavisesena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |130.346| Pacchime bhavasampatte ajāyiṃ jattiye kule pituno accayenāhaṃ mahārajjasamappito. |130.347| Kuṭṭharogābhibhūtohaṃ rattiyaṃ 3- na sukhaṃ labhe moghaṃ rajjasukhaṃ yasmā mogho rājā tato ahaṃ. |130.348| Kāyassa dosaṃ disvāna pabbajiṃ anagāriyaṃ bāvarissa dijaggassa sissattaṃ ajjhupāgamiṃ. |130.349| Mahatā parivārena upecca naranāyakaṃ apucchiṃ nipuṇaṃ pañhaṃ vāgisaṃ 4- vādisūdanaṃ. |130.350| Ayaṃ loko paro loko brahmaloko sadevako diṭṭhinte 5- nābhijānāmi gotamassa yasassino. |130.351| Evaṃ abhikkantadassāviṃ atthī pañhena āgamaṃ kathaṃ lokaṃ avekkhantaṃ maccurājā na passati. @Footnote: 1 Ma. jātiyā. Yu. tatiyā karaṇaṅkito. 2 Yu. upatiṭṭhaṃ. 3 Ma. na ratiṃ .... @4 Ma. taṃ vīraṃ .... 5 Ma. Yu. diṭṭhiṃ no ....

--------------------------------------------------------------------------------------------- page217.

|130.352| Suññato lokaṃ avekkhassu mogharājā sadā sato attānudiṭṭhiṃ ūhacca evaṃ maccuttaro siyā. |130.353| Evaṃ lokaṃ avekkhantaṃ maccurājā na passati iti maṃ abhaṇi buddho sabbarogatikicchako. |130.354| Saha gāthāvasānena kesamassuvivajjito kāsāvavatthavasano āsiṃ bhikkhu tathārahaṃ. |130.355| Saṅghikesu vihāresu na vasiṃ rogapīḷito mā vihāro padussīti vācāyābhisupīḷito 1-. |130.356| Saṅkārakuṭā āhatvā susānā rathikāhi ca tato saṅghāṭiṃ karitvāna dhārayiṃ lūkhacīvaraṃ. |130.357| Mahābhisakko tasmiṃ me guṇe tuṭṭho vināyako lūkhacīvaradhārīnaṃ etadagge ṭhapesi maṃ. |130.358| Puññapāpaparikkhīṇo sabbarogavivajjito sikhīva anupādāno nibbāyissamanāsavo. |130.359| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |130.360| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |130.361| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. vātarogehi pīḷito.

--------------------------------------------------------------------------------------------- page218.

Itthaṃ sudaṃ āyasmā mogharājā thero imā gāthāyo abhāsitthāti. Mogharājattherassa apadānaṃ samattaṃ. Uddānaṃ kaccāno vakkalī thero mahākappinasavhayo dabbo kumāranāmo ca bāhiyo koṭṭhiko vasī. Uruvelakassapo rādho mogharājā ca paṇḍito tīṇi gāthāsatānettha dvāsaṭṭhi ceva piṇḍitā. Kaccāyanavaggo catupaññāso. ---------------------


             The Pali Tipitaka in Roman Character Volume 33 page 214-218. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4276&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4276&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=130&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=130              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=130              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6422              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6422              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]