ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                             Dasamaṃ mañcadāyakattherāpadānaṃ (420)
     [10] |10.183| Parinibbute kāruṇike      siddhatthe lokanāyake
                          vitthārike pāvacane            devamanussasakkate.
         |10.184| Caṇḍālo āsahaṃ tattha       āsandipīṭhakārako
                          tena kammena jīvāmi           tena posemi dārake.
         |10.185| Āsandiṃ sukataṃ katvā          pasanno sehi pāṇibhi
                          sayameva upagantvā           bhikkhusaṅghassadāsahaṃ.
@Footnote: 1 Ma. Yu. catunnavutito kappe.
         |10.186| Tena kammena sukatena         cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
         |10.187| Devalokaṃ gato santo          modāmi tidase gaṇe
                          sayanāni mahagghāni           nibbattanti yathicchakaṃ.
         |10.188| Paññāsakkhattuṃ devindo   devarajjamakārayiṃ
                          asītikkhattuṃ rājā ca          cakkavatti ahosahaṃ.
         |10.189| Padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ
                          sukhito yasavā homi             mañcadānassidaṃ phalaṃ.
         |10.190| Devalokā cavitvāna           emi ce mānusaṃ bhavaṃ
                          mahārahā susayanā             sayameva bhavanti me.
         |10.191| Ayaṃ pacchimako mayhaṃ           carimo vattate bhavo
                         ajjāpi sayanakāle             sayanaṃ upatiṭṭhahi.
         |10.192| Catunavute ito kappe          yaṃ dānaṃ adadiṃ tadā
                          duggatiṃ nābhijānāmi          mañcadānassidaṃ phalaṃ.
         |10.193| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |10.194| Svāgataṃ vata me āsi          mama buddhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |10.195| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti.
                               Mañcadāyakattherassa apadānaṃ samattaṃ.
                                                Uddānaṃ
                      bhaddālī ekachatto ca            tiṇasūlo ca maṃsado
                      nāgapallavako dīpaṃ                ucchaṅgi yāgudāyako.
                      Patthodani mañcadado             gāthāyo gaṇitā visā
                      dve satāni ca gāthānaṃ           gāthā cekā taduttari.
                               Bhaddālivaggo dvācattāḷīsamo.
                                       ---------------------



             The Pali Tipitaka in Roman Character Volume 33 page 21-23. https://84000.org/tipitaka/read/roman_read.php?B=33&A=433              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=433              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=10&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=10              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]