ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page219.

Pañcapaññāso bhaddiyavaggo paṭhamaṃ lakuṇṭakabhaddiyattherāpadānaṃ (541) [131] |131.1| Padumuttaro nāma jino sabbadhammāna pāragū 1- ito satasahassamhi loke 2- uppajji nāyako 3-. |131.2| Tadāhaṃ haṃsavatiyā seṭṭhiputto mahaddhano jaṅghavihāraṃ vicaraṃ saṅghārāmaṃ agañchahaṃ. |131.3| Tadā so lokapajjoto dhammaṃ desesi nāyako madhurassarānaṃ 4- pavaraṃ sāvakaṃ abhikittayi. |131.4| Taṃ sutvā mudito hutvā kāraṃ katvā mahesino vanditvā satthuno pāde taṃ ṭhānaṃ abhipatthayiṃ. |131.5| Tadā buddho viyākāsi saṅghamajjhe vināyako anāgatamhi addhāne lacchasetaṃ manorathaṃ. |131.6| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |131.7| Tassa dhammesu dāyādo oraso dhammanimmito bhaddiyo nāma nāmena hessati satthu sāvako. |131.8| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. @Footnote: 1 Ma. Yu. sabbadhammesu cakkhumā. 2 Ma. Yu. kappe. 3 Yu. cakkhumā. @4 Ma. Yu. mañjussarānaṃ.

--------------------------------------------------------------------------------------------- page220.

|131.9| Dvenavute ito kappe phusso uppajji nāyako durāsado dupasaho sabbalokuttamo jino. |131.10| Caraṇena ca sampanno brahmā 1- uju patāpavā hitesī sabbasattānaṃ bahuṃ mocesi bandhanā. |131.11| Nandārāmavare 2- tassa ahosiṃ pussakokilo gandhakuṭisamāsanne ambarukkhe vasāmahaṃ. |131.12| Tadā piṇḍāya gacchantaṃ dakkhiṇeyyaṃ jinuttamaṃ disvā cittaṃ pasādetvā mañjunā abhikūjahaṃ 3-. |131.13| Rājuyyānaṃ tadā gantvā supakkaṃ kanakattacaṃ ambapiṇḍaṃ gahetvāna sambuddhassopanāmayiṃ. |131.14| Tadā me cittamaññāya mahākāruṇiko jino upaṭṭhākassa hatthato pattaṃ paggaṇhi nāyako. |131.15| Adāsiṃ 4- haṭṭhacittohaṃ ambapiṇḍaṃ mahāmune patte pakkhippa pakkhehi pañjaliṃ katvāna mañjunā. |131.16| Sarena rajanīyena savanīyena mañjunā 5- vassanto buddhapūjatthaṃ niddaṃ 6- gantvā nipajjahaṃ. |131.17| Tadā muditacittaṃ maṃ buddhapemagatāsayaṃ sakuṇagghi upāgantvā ghātayi duṭṭhamānaso 7-. |131.18| Tato cutohaṃ tusite anubhotvā mahāsukhaṃ manussayonimāgañchiṃ tassa kammassa vāhasā. @Footnote: 1 Ma. Yu. brahā. 2 Ma. nandārāmavane. 3 Ma. mañjunābhinikūjahaṃ. 4 Yu. @dadāmi. 5 Ma. vaggunā. Yu. dhaṃsanā. 6 Ma. nīḷaṃ. 7 Yu. duṭṭhamānasā.

--------------------------------------------------------------------------------------------- page221.

|131.19| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma gottena uppajji vadataṃ varo. |131.20| Sāsanaṃ jotayitvā so abhibhuyya kutitthiye vinayitvāna veneyye nibbuto so sasāvako. |131.21| Nibbute tamhi lokagge pasannā janatā bahū pūjanatthāya buddhassa thūpaṃ kubbanti satthuno. |131.22| Sattayojanikaṃ thūpaṃ sattaratanabhūsitaṃ 1- kāressāma mahesissa iccevaṃ mantayanti te. |131.23| Kikino kāsirājassa tadā senāya nāyako hutvāhaṃ appamāṇassa pamāṇaṃ cetiye vadiṃ. |131.24| Tadā te mama vākyena cetiyaṃ yojanuggataṃ akaṃsu naradhīrassa nānāratanabhūsitaṃ. |131.25| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |131.26| Pacchime ca bhave dāni jāto seṭṭhikule ahaṃ sāvatthiyaṃ puravare iddhe phīte mahaddhane. |131.27| Purappavese sugataṃ disvā vimhitamānaso pabbajitvāna na ciraṃ arahattaṃ apāpuṇiṃ. |131.28| Cetiyassa pamāṇaṃ yaṃ akariṃ tena kammunā lakuṇṭakasarīrohaṃ jāto paribbhavāraho. @Footnote: 1 Yu. sattaratanavibhūsitaṃ.

--------------------------------------------------------------------------------------------- page222.

|131.29| Sarena madhurenāhaṃ pūjetvā isisattamaṃ mañjussarāna bhikkhūnaṃ aggattaṃ anupāpuṇiṃ. |131.30| Phaladānena buddhassa guṇānussaraṇena ca sāmaññaphalasampanno viharāmi anāsavo. |131.31| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |131.32| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |131.33| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā lakuṇṭakabhaddiyo thero imā gāthāyo abhāsitthāti. Lakuṇṭakabhaddiyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 219-222. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4364&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4364&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=131&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=131              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=131              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6425              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6425              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]