ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                          Dutiyaṃ kaṅkhārevatattherāpadānaṃ (542)
     [132] |132.34| Padumuttaro nāma jino    sabbadhammesu cakkhumā
                       ito satasahassamhi          kappe uppajji nāyako.
      |132.35| Sīhahanu brahmagiro           haṃsadundubhisāvano 1-
                       nāgavikkantagamano          candasūrādikappabho.
      |132.36| Mahāmati mahāvīro            mahājhāyī mahāgati 2-
                       mahākāruṇiko nātho        mahātamavidhaṃsano 3-.
@Footnote: 1 Sī. haṃsadundubhinissaro. Ma. sahaṃdundubhinissano. Yu. haṃsadundarabhinissavano.
@2 Ma. mahābalo. Yu. mahāhito. 3 Ma. mahātamapanūdano. Yu. mahātamavisūdano.
      |132.37| Sa kadāci tilokaggo         veneyyaṃ vinayaṃ bahuṃ
                       dhammaṃ deseti sambuddho     sattacittavidū 1- muni.
      |132.38| Jhāyiṃ jhānarataṃ vīraṃ            upasantaṃ anāvilaṃ
                       vaṇṇayanto parisati         toseti janataṃ jino.
      |132.39| Tadāhaṃ haṃsavatiyā              brāhmaṇo vedapāragū
                       dhammaṃ sutvāna mudito        taṃ ṭhānaṃ abhipatthayiṃ.
      |132.40| Tadā jino viyākāsi         saṅghamajjhe vināyako
                       mudito hohi tvaṃ brahme    lacchasetaṃ manorathaṃ.
      |132.41| Satasahasse ito kappe      okkākakulasambhavo
                       gotamo nāma nāmena       satthā loke bhavissati.
      |132.42| Tassa dhammesu dāyādo     oraso dhammanimmito
                       revato nāma nāmena         hessati satthu sāvako.
      |132.43| Tena kammena sukatena        cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
      |132.44| Pacchime ca bhave dāni          jātohaṃ koliye pure
                       khattiye kulasampanne        iddhe phīte mahaddhane.
      |132.45| Yadā kapilavatthusmiṃ           buddho dhammaṃ adesayi
                       tadā pasanno sugate         pabbajiṃ anagāriyaṃ.
      |132.46| Kaṅkhā me bahulā āsi       kappākappe tahiṃ tahiṃ
                       taṃ sabbaṃ vinayi buddho          desetvā dhammamuttamaṃ.
@Footnote: 1 Ma. Yu. sattāsayavidū.
      |132.47| Tatohaṃ tiṇṇasaṃsāro         tadā 1- jhānasukhe rato
                       viharāmi tadā buddho         maṃ disvā etadabravi.
                    |132.48|  Yākāci kaṅkhā idha vā huraṃ vā
                                      sakavediyā vā paravediyā vā
                                      [2]- Jhāyino tā pajahanti sabbā
                                      ātāpino brahmacariyaṃ carantā.
      |132.49| Satasahasse kataṃ kammaṃ        phalaṃ dassesi me idha
                       samutto saravegova            kilese jhāpayiṃ mama.
      |132.50| Tato maṃ 3- jhānanirataṃ       disvā lokantagū muni
                       jhāyīnaṃ bhikkhūnaṃ aggo       paññāpesi mahāmati.
      |132.51| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |132.52| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |132.53| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā kaṅkhārevato thero imā gāthāyo abhāsitthāti.
                               Kaṅkhārevatattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. sadā. 2 Ma. ye. 3 Ma. tato jhānarataṃ disvā   buddho lokantagū muni.



             The Pali Tipitaka in Roman Character Volume 33 page 222-224. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4439              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4439              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=132&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=132              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=132              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6469              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6469              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]