ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page225.

Tatiyaṃ sīvalittherāpadānaṃ (543) [133] |133.54| Padumuttaro nāma jino sabbadhammesu cakkhumā ito satasahassamhi kappe uppajji nāyako. |133.55| Sīlantassa asaṅkheyyaṃ samādhi vajirūpamo asaṅkheyyaṃ ñāṇavaraṃ vimutti ca anopamā. |133.56| Manujāmarunāgānaṃ 1- brahmānañca samāgame samaṇabrāhmaṇākiṇṇe dhammaṃ desesi nāyako. |133.57| Sasāvakaṃ mahālābhiṃ puññavantaṃ jutindharaṃ ṭhapesi etadaggamhi parisāsu visārado. |133.58| Tadāhaṃ khattiyo āsiṃ nagare haṃsasavhaye sutvā jinassa taṃ vākyaṃ sāvakassa guṇaṃ bahuṃ. |133.59| Nimantayitvā sattāhaṃ bhojayitvā sasāvakaṃ mahādānaṃ daditvāna taṃ ṭhānaṃ abhipatthayiṃ. |133.60| Tadā maṃ vinataṃ pāde disvāna purisāsabho sarena mahatā dhīro imaṃ vacanamabravi. |133.61| Tato jinassa vacanaṃ sotukāmā mahājanā devatā atha gandhabbā 2- brahmāno 3- ca mahiddhikā. |133.62| Samaṇabrāhmaṇā ceva namassiṃsu katañjalī namo te purisājañña namo te purisuttama. @Footnote: 1 Ma. Yu. manujāmaranāgānaṃ. 2 Ma. Yu. devadānavagandhabbā. 3 Yu. brahmunā.

--------------------------------------------------------------------------------------------- page226.

|133.63| Khattiyena mahādānaṃ dinnaṃ sattāhakādhikaṃ 1- sotukāmā phalaṃ tassa byākarohi mahāmuni. |133.64| Tato avoca bhagavā suṇātha mama bhāsitaṃ appameyyamhi buddhamhi sasaṅghamhi patiṭṭhitā 2-. |133.65| Dakkhiṇādāya 3- ko vattā appameyyaphalā hi sā apicesa mahābhogo ṭhānaṃ pattheti uttamaṃ. |133.66| Lābhī vipulalābhānaṃ yathā bhikkhu sudassano tathāhampi bhaveyyanti lacchasetaṃ anāgate. |133.67| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |133.68| Tassa dhammesu dāyādo oraso dhammanimmito sīvalī nāma nāmena hessati satthusāvako. |133.69| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |133.70| Ekanavute ito kappe vipassī lokanāyako uppajji cārunayano 4- sabbadhammavipassako. |133.71| Tadāhaṃ bandhumatiyā kulassaññatarassa ca dayito vuṭṭhito 5- ceva āsiṃ kammantabyāvaṭo 6-. |133.72| Tadā aññataro puggo 7- vipassissa mahesino pariveṇaṃ 8- akāresi mahantamiti vissutaṃ @Footnote: 1 Ma. sattāhikampi vo. Yu. satatāhikaṃ vibho. 2 Yu. saṅghamhi suppatiṭṭhitā. @3 Ma. dakkhiṇā tāya. 4 Ma. cārudassano. 5 Ma. passito. Yu. patthito. @6 Ma. kammantavāvaṭo. 7 Ma. Yu. pūgo. 8 Ma. parivesaṃ.

--------------------------------------------------------------------------------------------- page227.

|133.73| Niṭṭhite ca mahādānaṃ daduṃ khajjakasaññutaṃ navaṃ dadhiṃ madhuñceva vicinaṃ neva addasuṃ. |133.74| Tadāhantaṃ 1- gahetvāna navadadhiṃ madhumpica kammasāmigharaṃ gacchiṃ tamesantā 2- mamaddasuṃ. |133.75| Sahassamapi datvāna nālabhittha 3- satadvayaṃ tatohameva cintesiṃ netaṃ hessati orakaṃ. |133.76| Yathā ime janā sabbe sakkaronti tathāgataṃ ahampi kāraṃ karissāmi sasaṅghe lokanāyake. |133.77| Tadāhameva netvāna 4- dadhiṃ madhuñca ekato madditvā lokanāthassa sasaṅghassa adāsahaṃ. |133.78| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |133.79| Punāhaṃ bārāṇasiyaṃ rājā hutvā mahāyaso sattukassa tadā duṭṭho 5- dvārarodhaṃ akārayiṃ. |133.80| Tadā tapassino ruddhā ekāhaṃ rakkhitā ahuṃ tato tassa vipākena pāpiṭṭhaṃ 6- nirayaṃ bhusaṃ. |133.81| Pacchime ca bhave dāni jātohaṃ lokiye pure suppavāsāva 7- me mātā mahālilicchavi me pitā. |133.82| Khattiye puññakammena dvārarodhassa vāhasā sattavassāni nivasiṃ mātukucchimhi dukkhito. @Footnote: 1 Yu. tadābhattaṃ. 2 Yu. tamesantaṃ tamaddasuṃ. 3 Ma. nālabhiṃsu ca taṃdvayaṃ. @4 Ma. Yu. tadāhamevaṃ cintetvā. 5 Yu. buddho. 6 Ma. pāpatiṃ. Yu. pāpattaṃ. @7 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page228.

|133.83| Sattāhaṃ dvāramuḷhohaṃ mahādukkhasamappito mātā me chandadānena evaṃ āsi sudukkhitā. |133.84| Suvatthitohaṃ nikkhanto buddhena anukampito nikkhantadivaseyeva pabbajiṃ anagāriyaṃ. |133.85| Upajjhāyo sārīputto me moggallāno mahiddhiko kese oropayanto me anusāsi mahāmati. |133.86| Kesesu chijjamānesu arahattaṃ apāpuṇiṃ devā nāgā manussā ca paccaye upanenti me. |133.87| Padumuttaranāmañca vipassiñca vināyakaṃ yaṃ pūjayiṃ pamudito paccayehi visesato. |133.88| Tato tesaṃ visesena kammānaṃ vipuluttamaṃ lābhaṃ labhāmi sabbattha vane gāme jale thale. |133.89| Revataṃ dassanatthāya yadā yāti vināyako tiṃsabhikkhusahassehi saha lokagganāyako. |133.90| Tadā devopanītehi mamatthāya mahāmati paccayehi mahāvīro sasaṅgho lokanāyako. |133.91| Upaṭṭhito mayā buddho gantvā revatamaddasa tato jetavanaṃ gantvā etadagge ṭhapesi maṃ. |133.92| Lābhīnaṃ sīvalī aggo mama sissesu bhikkhavo sabbalokahito satthā kittayi parisāsu maṃ.

--------------------------------------------------------------------------------------------- page229.

|133.93| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |133.94| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |133.95| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sīvalī thero imā gāthāyo abhāsitthāti. Sīvalittherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 225-229. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4488&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4488&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=133&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=133              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=133              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6476              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6476              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]