ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                              Catutthaṃ vaṅgīsattherāpadānaṃ (544)
     [134] |134.96| Padumuttaro nāma jino     sabbadhammesu cakkhumā
                       ito satasahassasamhi        kappe uppajji nāyako.
      |134.97| Yathāpi sāgare ummi 1-     gagane viya tārakā
                       evaṃ pāvacanaṃ tassa           arahantehi cittitaṃ .
      |134.98| Sadevāsūranāgehi             manujehi purakkhato
                       samaṇabrāhmaṇākiṇṇe   janamajjhe jinuttamo.
      |134.99| Pabhāhi anurañjanto         loke lokantagū jino
                       vacanena vibodhento          veneyyapadumāni so.
      |134.100| Vesārajjehi sampanno   catūhi purisuttamo
                       pahīnabhayasārajjo             khemappatto visārado.
@Footnote:1. Ma. Yu. ūmi.

--------------------------------------------------------------------------------------------- page230.

|134.101| Āsabhaṃ pavaraṃ ṭhānaṃ buddhabhūmiñca kevalaṃ paṭijānāti lokaggo natthi sañcodako kvaci. |134.102| Sīhanādamasambhītaṃ nadato tassa tādino devo naro vā brahmā vā paṭivattā na vijjati. |134.103| Desento pavaraṃ dhammaṃ santārento sadevakaṃ dhammacakkaṃ pavatteti parisāsu visārado. |134.104| Paṭibhāṇavataṃ aggaṃ sāvakaṃ sādhusammataṃ guṇaṃ bahuṃ pakittetvā etadagge ṭhapesi taṃ. |134.105| Tadāhaṃ haṃsavatiyā brāhmaṇo sādhusammato sabbavedavidū jāto vaṅgīso 1- vādisūdano. |134.106| Upecca taṃ mahāvīraṃ sutvā taṃ dhammadesanaṃ pītivaraṃ paṭilabhiṃ sāvakassa guṇe rato. |134.107| Nimantayitvā sugataṃ sasaṅghaṃ lokanandanaṃ sattāhaṃ bhojayitvāhaṃ dussehi chādayiṃ tadā. |134.108| Nipacca sirasā pāde katokāso katañjalī ekamantaṃ ṭhito haṭṭho santhaviṃ jinamuttamaṃ. |134.109| Namo te vādisūdana 2- namo te isisattama 3- namo te sabbalokagga namo te abhayaṃkara. |134.110| Namo te māramathana namo te diṭṭhisūdana namo te santisukhada namo te saraṇaṃkara 4-. @Footnote: 1 Ma. Yu. vāgīso. 2 Ma. vādimaddana. Yu. vālisaddūra. 3 Yu. isisuttama. @4 Yu. saraṇantaga.

--------------------------------------------------------------------------------------------- page231.

|134.111| Anāthānaṃ bhavaṃ nātho bhītānaṃ abhayappado vissāsaṃ 1- bhūmisantānaṃ saraṇaṃ saraṇesinaṃ. |134.112| Evamādīhi sambuddhaṃ santhavitvā mahāguṇaṃ avocaṃ vādisūrassa 2- gatiṃ pappomi bhikkhuno. |134.113| Tadā avoca bhagavā anantapaṭibhāṇavā yo so buddhaṃ abhojesi 3- sattāhaṃ sahasāvakaṃ. |134.114| Guṇañca me pakittesi pasanno sehi pāṇibhi eso patthayate ṭhānaṃ vādisūrassa 4- bhikkhuno. |134.115| Anāgatamhi addhāne lacchasetaṃ manorathaṃ devamanussasampattiṃ anubhotvā anappakaṃ. |134.116| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |134.117| Tassa dhammesu dāyādo oraso dhammanimmito vaṅgīso nāma nāmena hessati satthusāvako. |134.118| Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ paccayehi upaṭṭhāsiṃ mettacitto tathāgataṃ. |134.119| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ 5- agañchahaṃ. |134.120| Pacchime ca bhave dāni paribbājakule 6- ahaṃ pacchā jāto yadā āsiṃ jātiyā sattavassiko. @Footnote: 1 Ma. vissāmabhūmi santānaṃ. Yu. vissānabhūmisantānaṃ. 2-4 Ma. vādisūdassa. @3 Yu. apūjesi. 5 Ma. Yu. tusitaṃ. 6 Ma. jāto vippakule ahaṃ.

--------------------------------------------------------------------------------------------- page232.

|134.121| Sabbavedavidū jāto vādasatthavisārado vaggussaro 1- cittakathī paravādappamaddano. |134.122| Vaṅge jātoti vaṅgīso vacane issaroti vā vaṅgīso iti me nāmaṃ aggampi 2- lokasammataṃ. |134.123| Yadāhaṃ viññutaṃ patto ṭhito paṭhamayobbane tadā rājagahe ramme sārīputtañca addasaṃ 3-. Pañcavīsatimaṃ bhāṇavāraṃ. |134.124| Piṇḍāya vicarantaṃ taṃ pattapāṇiṃ susaṃvutaṃ alolakkhiṃ mitabhāṇiṃ yugamattaṃ udikkhataṃ 4-. |134.125| Taṃ disvā vimhito hutvā avocamananucchavaṃ kaṇikāraṃva nicitaṃ cittaṃ gāthāpadaṃ ahaṃ. |134.126| Ācikkhi so me satthāraṃ sambuddhaṃ lokanāyakaṃ tadā so paṇḍito dhīro uttaraṃ samavoca me. |134.127| Virāgasahitaṃ vākyaṃ katvā duddasamuttamaṃ vicittapaṭibhāṇehi tosito tena tādinā. |134.128| Nipacca sirasā pāde pabbājehīti 5- abraviṃ tato maṃ sa mahappañño buddhaseṭṭhamupānayi. |134.129| Nipacca sirasā pāde nisīdiṃ satthu santike mamāha vadataṃ seṭṭho saccaṃ vaṅgīsa kacci 6- te. @Footnote: 1 Ma. vādissaro. 2 Ma. Yu. abhavī. 3 Ma. sārīputtamahaddasaṃ. @Yu. sārīputtamathaddasaṃ. 4 Ma. nidakkhitaṃ. Yu. nirikkhitaṃ. 5 Ma. pabbājehītimaṃ @bravi. Yu. ...hīti ca braviṃ. 6 Ma. kacci vaṃgīsa jānāsi.

--------------------------------------------------------------------------------------------- page233.

[1]- |134.130| Mataṃ 2- sīsaṃva viditaṃ sugatiduggatimataṃ tuyhaṃ vijjāvisesena sace sakkosi vācaya. |134.131| Āmoti 3- me paṭiññāte tīṇi sīsāni dassayi atho nirayadevesu 4- upapanne avācayiṃ. |134.132| Tadā khīṇāsavasseva 5- sīsaṃ dassesi nāyako tatohaṃ vihatārambho pabbajjaṃ samayācisaṃ. |134.133| Pabbajitvāna sugataṃ santhavāmi yahiṃ 6- tahiṃ tato maṃ kavicittoti 7- ujjhāyanti hi bhikkhavo. |134.134| Tato vīmaṃsanatthaṃ me āha buddho vināyako takkitānaṃ 8- imā gāthā ṭhānaso paṭibhanti vā 9-. |134.135| Na kabyacittohaṃ 10- vīra ṭhānaso paṭibhanti me tenahi dāni vaṅgīsa ṭhānaso santhavāhi maṃ. |134.136| Tadāhaṃ santhaviṃ dhīraṃ gāthāhi isisattamaṃ so 11- ṭhānaso tadā tuṭṭho jino agge ṭhapesi maṃ. |134.137| Paṭibhāṇena cittena aññesamatimaññahaṃ pesalo 12- tena saṃviggo arahattaṃ apāpuṇiṃ. |134.138| Paṭibhāṇavataṃ aggo añño koci na vijjati yathāyaṃ bhikkhu vaṅgīso evaṃ dhāretha bhikkhavo. |134.139| Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha sumutto saravegova kilesā 13- jhāpitā mama. @Footnote:1. Ma. kiñci sippanti tassāhaṃ jānāmīti ca abraviṃ. 2 Ma. Yu. matasīsaṃ vanacchuddhaṃ @api bālasavatthikaṃ. 3 Yu. āmāti. 4 Ma. nirayanaradevesu. 5 Yu. @paccekabuddhassa. 6 Ma. tahiṃ tahiṃ. 7 Ma. kabbavittosi. 8 Ma. takkikā @panimā gāthā. 9 Ma. taṃ. 10 Ma. kabbavittohaṃ. 11 Ma. ṭhānaso me. @12 Ma. Yu. pesale. 13 Ma. Yu. kilese jhāpayiṃ. ito paraṃ sadisameva.

--------------------------------------------------------------------------------------------- page234.

|134.140| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |134.141| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |134.142| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vaṅgīso thero imā gāthāyo abhāsitthāti. Vaṅgīsattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 229-234. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4582&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4582&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=134&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=134              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=134              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6703              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6703              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]