ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page240.

Sattamaṃ abhayattherāpadānaṃ (547) [137] |137.195| Padumuttaro nāma jino sabbadhammesu pāragū 1- ito satasahassamhi kappe uppajji nāyako. |137.196| Saraṇāgamane keci 2- nivesesi tathāgato keci 3- sīle nivesesi dasakammapathuttame. |137.197| Deti kassaci so dhīro sāmaññaphalamuttamaṃ samāpattī tathā aṭṭha tisso vijjā pavecchati. |137.198| Chaḷabhiññāsu yojeti kañci sattaṃ naruttamo deti kassaci so nātho catasso paṭisambhidā. |137.199| Bodhaneyyaṃ pajaṃ disvā asaṅkheyyepi yojane khaṇena upagantvāna vineti narasārathi. |137.200| Tadāhaṃ haṃsavatiyaṃ ahosiṃ brāhmaṇatrajo pāragū sabbavedānaṃ veyyākaraṇasammato. |137.201| Niruttiyā ca kusalo nighaṇḍe 4- ca visārado padako keṭubhavidū chandovicittakovido 5-. |137.202| Jaṅghavihāraṃ vicaraṃ haṃsārāmaṃ upeccahaṃ addasaṃ pavaraṃ 6- seṭṭhaṃ mahājanapurakkhataṃ. |137.203| Desentaṃ virajaṃ dhammaṃ paccanikamatī ahaṃ upetvā tassa vākyāni 7- sutvāna vimalānahaṃ. @Footnote: 1 Ma. Yu. cakkhumā. 2-3 Ma. kiñci. Yu. kañci. 4 Ma. nighaṇṭumhi. Yu. @nighaṇṭe. 5 Ma. Yu. ...vicitikovido. 6 Ma. varadaṃ. Yu. vadataṃ. 7 Ma. kalyāṇaṃ.

--------------------------------------------------------------------------------------------- page241.

|137.204| Byāhataṃ punaruttaṃ vā apatthaṃ vā niratthakaṃ nāddasaṃ tassa munino tato pabbajito ahaṃ. |137.205| Na cireneva kālena sabbatthāpi visārado 1- nipuṇe buddhavacane ahosiṃ gaṇisammato 2-. |137.206| Tadā catasso gāthāyo ganthayitvā subyañjanā santhavitvā tilokaggaṃ desayissaṃ dine dine. |137.207| Virattosi mahāvīro saṃsāre sabhaye vasaṃ karuṇāya na nibbāyi tato kāruṇiko muni. |137.208| Puthujjanova yo satto 3- na kilesavaso ahu sampajāno satiyutto tasmā eso acintiyo. |137.209| Dubbalāni kilesāni yassāsayagatāni me ñāṇaggiparidaḍḍhāni na khīyiṃsu tadabbhutaṃ. |137.210| Yo sabbalokassa garu loke 4- yassa tathā garu tathāpi lokācariyo loko tassānuvattako. |137.211| Evamādīhi sambuddhaṃ kittayiṃ 5- dhammadesanaṃ yāvajīvaṃ karitvāna gato saggaṃ tato cuto. |137.212| Satasahasse ito kappe yaṃ buddhamabhikittayiṃ duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. |137.213| Devaloke mahārajjaṃ dibbānubhosahantadā 6- cakkavattimahārajjaṃ bahusonubhaviṃ ahaṃ. @Footnote: 1 Ma. sabbasattavisārado. Yu. sabbasatthavisārado. 2 Ma. guṇisammato. @3 Ma. santo. 4 Ma. Yu. loko. 5 Ma. Yu. kittayaṃ. 6 Ma. pādesiṃ @kañcanaggiyaṃ. Yu. rajjapādesi kañcayaṃ.

--------------------------------------------------------------------------------------------- page242.

|137.214| Duve bhave pajāyāmi devatte atha mānuse aññaṃ gatiṃ na jānāmi kittanāya idaṃ phalaṃ. |137.215| Duve kule pajāyāmi khattiye atha brāhmaṇe nīce kule na jānāmi kittanāya idaṃ phalaṃ. |137.216| Pacchime ca bhave dāni giribbajapuruttame raññohaṃ bimbisārassa putto nāmena cābhayo. |137.217| Pāpamittavasaṃ gantvā nigaṇṭhena samohito 1- pesito nāṭaputtena buddhaseṭṭhaṃ upeccahaṃ. |137.218| Pucchitvā nipuṇaṃ pañhaṃ sutvā byākaraṇuttamaṃ pabbajitvāna na ciraṃ arahattaṃ apāpuṇiṃ. |137.219| Kittayitvā jinavaraṃ kittito homi sabbadā sugandhadehavadano āsiṃ sukhasamappito. |137.220| Tikkhahāsalahuppañño mahāpañño tathevahaṃ vicittapaṭibhāṇo ca tassa kammassa vāhasā. |137.221| Abhitthavitvā padumuttarāhaṃ pasannacitto asamaṃ sayambhuṃ nāgacchi kappāni apāyabhūmiṃ sataṃsahassāni phalena tassa. |137.222| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. @Footnote: 1 Ma. Yu. vimohito.

--------------------------------------------------------------------------------------------- page243.

|137.223| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |137.224| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā abhayo thero imā gāthāyo abhāsitthāti. Abhayattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 240-243. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4810&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4810&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=137&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=137              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=137              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=7056              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=7056              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]