ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                              Aṭṭhamaṃ lomasatiyattherāpadānaṃ 1- (548)
     [138] |138.225| Imamhi bhaddake kappe   brahmabandhu mahāyaso
                          kassapo nāma nāmena      uppajji vadataṃ varo.
      |138.226| Tadāhaṃ candano ceva         pabbajitvāna sāsane
                          āpāṇakoṭiyaṃ 2- kammaṃ  pūrayitvāna sāsane.
      |138.227| Tato cutā santusitaṃ          upapannā ubho mayaṃ
                          tattha dibbehi naccehi     gītehi vāditehi ca.
      |138.228| Rūpādidasahaṅgehi             abhibhotvāna sesake
                          yāvatāyuṃ vasitvāna         anubhotvā 3- mahāsukhaṃ.
      |138.229| Tato cavitvā tidasaṃ           candano upapajjatha
                          ahaṃ kapilavatthusmiṃ           ajāyiṃ 4- sākiyatrajo.
      |138.230| Yadā udāyitherena           ajjhiṭṭho lokanāyako
                          anukampiya sakyānaṃ         upesi kapilavhayaṃ.
@Footnote: 1 Ma. Yu. somasakaṅkiyat.... 2 Ma. Yu. āpāṇakoṭikaṃ dhammaṃ. 3 Yu.
@anubhoma. 4 Yu. ahosiṃ.

--------------------------------------------------------------------------------------------- page244.

|138.231| Tadātimānino sakyā na buddhassa guṇaññuno paṇamanti na sambuddhaṃ jātithaddhā anādarā. |138.232| Tesaṃ saṅkappamaññāya ākāse caṅkami jino pajjunno viya vassittha pajjalittha yathā sikhī. |138.233| Dassetvā rūpamatulaṃ puna antaradhāyatha ekopi hutvā bahudhā ahosi punarekako. |138.234| Andhakāraṃ pakāsañca dassayitvā anekadhā pāṭiheraṃ karitvāna vinayi ñātake muni. |138.235| Cātuddīpo mahāmegho tāvadeva pavassatha 1- tadā hi jātakaṃ buddho vessantaramadesayi. |138.236| Tadā te khattiyā sabbe nihantvā jātijaṃ madaṃ upesuṃ saraṇaṃ buddhaṃ āha suddhodano tadā. |138.237| Idaṃ tatiyaṃ tava bhūripañña pādāni vandāmi samantacakkhu yadā hi jāto paṭhavī pakampayi yadā ca taṃ najjahi jambuchāyā. |138.238| Tadā buddhānubhāvantaṃ disvā vimhitamānaso pabbajitvāna tattheva nivasiṃ mātupūjako. |138.239| Candano devaputto maṃ upagantvā apucchatha 2- bhaddekarattassa tadā saṅkhepavitthāraṃ nayaṃ. @Footnote: 1 Yu. sampavassatha. 2 Ma. upagantvānupucchatha. Yu. upagantvānurañjatha.

--------------------------------------------------------------------------------------------- page245.

|138.240| Coditohaṃ tadā tena upecca naranāyakaṃ bhaddekarattaṃ sutvāna saṃviggo vanamāmako. |138.241| Tadā mātaramāpucchi vane vacchāmi ekako sukhumāloti me mātā vārayi 1- te tadā vacaṃ. |138.242| Sabbaṃ 2- kusaṃ poṭakilaṃ usīraṃ muñjapabbajaṃ urasā panudissāmi vivekamanubrūhayaṃ. |138.243| Tadā vanaṃ paviṭṭhohaṃ saritvā jinasāsanaṃ bhaddekarattamovādaṃ arahattaṃ apāpuṇiṃ. |138.244| Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ yadatītampahīnantaṃ appattañca anāgataṃ. |138.245| Paccuppannañca yo dhammaṃ tattha tattha vipassati asaṃhiraṃ asaṅkuppaṃ taṃ viddhā anubrūhaye. |138.246| Ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve na hi no saṅgarantena mahāsenena maccunā. |138.247| Evaṃ vihārimātāpiṃ ahorattamatanditaṃ taṃ ve bhaddekarattoti santo ācikkhate muni. |138.248| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |138.249| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. vārayī taṃ. Yu. dhārayiṃ te. 2 Ma. kāsaṃ. Yu. dabbaṃ.

--------------------------------------------------------------------------------------------- page246.

|138.250| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā lomasatiyo thero imā gāthāyo abhāsitthāti. Lomasatiyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 243-246. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4881&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4881&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=138&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=138              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=138              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=7073              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=7073              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]