ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                            Dutiyaṃ ekadussadāyakattherāpadānaṃ (422)
     [12] |12.15| Nagare haṃsavatiyā            ahosiṃ tiṇahārako
                       tiṇahārena jīvāmi              tena posemi dārake.
         |12.16| Padumuttaro nāma jino         sabbadhammāna pāragū
                        tamandhakāraṃ nāsetvā        uppajji lokanāyako.
@Footnote: 1 Ma. samādhīsu na majjāmi. Yu. na sajjāmi. 2 Ma. visadaṃ.

--------------------------------------------------------------------------------------------- page26.

|12.17| Sake ghare nisīditvā evaṃ cintesi tāvade buddho loke samuppanno deyyadhammo na vijjati. |12.18| Idaṃ me sāṭakaṃ ekaṃ natthi me koci dāyako dukkho nirayasamphasso ropayissāmi dakkhiṇaṃ. |12.19| Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ ekaṃ dussaṃ gahetvāna buddhaseṭṭhassadāsahaṃ. |12.20| Ekaṃ dussaṃ daditvāna ukkuṭṭhiṃ sampavattayiṃ yadi buddho tuvaṃ vīra tārehi maṃ mahāmuni. |12.21| Padumuttaro lokavidū āhutīnaṃ paṭiggaho mamaṃ dānaṃ pakittento akā me anumodanaṃ. |12.22| Iminā ekadussena cetanāpaṇidhīhi ca kappasatasahassāni vinipātaṃ na gacchati. |12.23| Chattiṃsakkhattuṃ devindo devarajjaṃ karissati tettiṃsakkhattuṃ rājā ca cakkavatti bhavissati. |12.24| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ devaloke manusase vā saṃsaranto tuvaṃ bhave. |12.25| Rūpavā guṇasampanno anuvattantadehavā akkhobhaṃ amitaṃ dussaṃ labhissati yathicchakaṃ. |12.26| Idaṃ vatvāna sambuddho jalajuttamanāmako 1- nabhaṃ abbhuggami dhīro haṃsarājāva ambare. @Footnote: 1 Yu. jalajuttamanāyako.

--------------------------------------------------------------------------------------------- page27.

|12.27| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ bhoge me ūnatā natthi ekadussassidaṃ phalaṃ. |12.28| Paduddhāre paduddhāre dussaṃ nibbattate mama heṭṭhā dussamhi tiṭṭhāhi uparicchadanaṃ mama. |12.29| Cakkavāḷaṃ upādāya sakānanaṃ sapabbataṃ icchamāno ahaṃ ajja dussenacchādayeyya taṃ. |12.30| Teneva ekadussena saṃsaranto bhavābhave suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave. |12.31| Vipākaṃ ekadussassa ajjhagaṃ 1- tattha bhikkhutaṃ ayaṃpi 2- pacchimā jāti vipaccati idhāpi me. |12.32| Satasahasse ito kappe yaṃ dussamadadiṃ tadā duggatiṃ nābhijānāmi ekadussassidaṃ phalaṃ. |12.33| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |12.34| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |12.35| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti. Ekadussadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. nājjhagaṃ kattha cikkhayaṃ. 2 Ma. ayaṃ me antimā jāti.


             The Pali Tipitaka in Roman Character Volume 33 page 25-27. https://84000.org/tipitaka/read/roman_read.php?B=33&A=503&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=503&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=12&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=12              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]