ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page254.

Therīapadānaṃ paṭhamo sumedhāvaggo paṭhamaṃ sumedhātheriyāpadānaṃ (1) atha therikāpadānāni suṇātha [141] |141.1| Bhagavati konāgamane saṅghārāmamhi nivesamhi 1- sakhiyo tisso janiyo vihāradānaṃ adamhase 2-. |141.2| Dasakkhattuṃ satakkhattuṃ [3]- satānaṃ ca satakkhattuṃ devesu upapajjimha ko vādo mānuse bhave. |141.3| Devesu mahiddhikā hutvā 4- mānusakamhi ko vādo sattaratanassa mahesī itthīratanaṃ ahaṃ bhaviṃ. |141.4| Tattha 5- sañcitaṃ kusalaṃ susamiddhakulappajā dhanañjānī ca khemā ca ahaṃpica tayo janā. |141.5| Ārāmaṃ sukataṃ katvā sabbāvayavamaṇḍitaṃ buddhappamukhasaṅghassa niyyādetvā pamoditā. |141.6| Yattha yatthūpapajjāmi tassa kammassa vāhasā devesu aggataṃ pattā manussesu tatheva ca. |141.7| Imasmiṃyeva kappasmiṃ brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. @Footnote: 1 Ma. Yu. navanivesamhi. 2 Ma. Yu. adāsimha. 3 Ma. dasasatakkhattuṃ. @4 Ma. Yu. ahumhā. 5 Ma. idha sañcitakusalā. Yu. idha sañcitā kusalaṃ.

--------------------------------------------------------------------------------------------- page255.

|141.8| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasīpuruttame. |141.9| Tassāsuṃ satta dhītaro rājakaññā sukhe ṭhitā buddhupaṭṭhānaniratā brahmacariyaṃ cariṃsu tā. |141.10| Tāsaṃ sahāyikā hutvā sīlesu susamāhitā datvā dānāni sakkaccaṃ agāreva vattaṃ cariṃ. |141.11| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsūpagā ahaṃ. |141.12| Tato cutā yāmāsaggaṃ 1- tatohaṃ tusitaṃ gatā tato ca nimmānaratiṃ vasavattipuraṃ gatā 2-. |141.13| Yattha yatthūpapajjāmi puññakammasamāhitā tattha tattheva rājūnaṃ mahesittamakārayiṃ. |141.14| Tato cutā manussatte rājūnaṃ cakkavattinaṃ maṇḍalīnañca rājūnaṃ mahesittamakārayiṃ. |141.15| Sampattiṃ anubhotvāna devesu mānusesu ca sabbattha sukhitā hutvā nekajātīsu saṃsariṃ. |141.16| So hetu ca so pabhavo taṃ 3- mūlaṃ sāsane khamaṃ taṃ paṭhamaṃ samodhānaṃ taṃ dhammaratāya nibbutaṃ 4-. |141.17| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. @Footnote: 1 Ma. Yu. yāmamagaṃ. 2 Ma. Yu. tato. 3 Yu. taṃ mūlaṃ sā ca sāsane khanti. @4 Ma. Yu. nibbānaṃ.

--------------------------------------------------------------------------------------------- page256.

|141.18| Svāgataṃ vata me āsi buddhaseṭṭhassa 1- santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |141.19| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ sumedhā bhikkhunī imā gāthāyo abhāsitthāti. Sumedhātheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 254-256. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5093&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5093&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=141&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=152              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=141              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]