ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                        Chaṭṭhaṃ ekapiṇḍapātadāyikātheriyāpadānaṃ (6)
     [146] |146.46| Nagare bandhumatiyā     bandhumā nāma khattiyo
                        tassa rañño ahaṃ 4- bhariyā   ekaccaṃ vādayāmahaṃ 5-.
@Footnote: 1 Ma. saṃvejetvāna me cittaṃ. Yu. saṃvedayitvā kusalaṃ. 2 Yu. bhavā saṅghāṭitā mamaṃ.
@3 Yu. tīṇinaḷamālikā. 4 Ma. sabbattha ahuṃ. 5 Ma. Yu. cārayāmahaṃ.

--------------------------------------------------------------------------------------------- page260.

|146.47| Rahogatā nisīditvā evaṃ cintesahaṃ tadā ādāya gamanīyaṃ hi kusalaṃ natthi me kataṃ. |146.48| Mahābhitāpaṃ kaṭukaṃ 1- ghorarūpaṃ sudāruṇaṃ nirayaṃ nūna gacchāmi ettha me natthi saṃsayo. |146.49| Rājānaṃ upagantvāna 2- idaṃ vacanamabraviṃ ekaṃ me samaṇaṃ dehi bhojayissāmi khattiya. |146.50| Adāsi me mahārājā samaṇaṃ bhāvitindriyaṃ tassa pattaṃ gahetvāna paramannena tappayiṃ. |146.51| Pūjayitvā paramannaṃ gandhālepaṃ akāsahaṃ jālena pidahitvāna pītacolena 3- chādayiṃ. |146.52| Ārammaṇaṃ mama etaṃ sarāmi yāvajīvitaṃ tattha cittaṃ pasādetvā tāvatiṃsaṃ agañchahaṃ. |146.53| Tiṃsānaṃ devarājūnaṃ mahesittamakārayiṃ manasā patthitaṃ mayhaṃ nibbattati yathicchakaṃ 4-. |146.54| Vīsānaṃ cakkavattīnaṃ mahesittamakārayiṃ upacitattā 5- hutvāna saṃsarāmi bhavābhave 6-. |146.55| Sabbabandhanamuttāhaṃ apetā me upādikā sabbāsavaparikkhīṇā natthi dāni punabbhavo. |146.56| Ekanavute ito kappe yaṃ dānamadadiṃ tadā @Footnote: 1 Yu. dukkhaṃ. 2 Ma. Yu. upasaṅkamma. 3 Ma. vatthayugena. Yu. mahānelena. @4 Yu. yadicchakaṃ. 5 Ma. ocitattāva. Yu. ocitattā ca. 6 Ma. Yu. bhavesvahaṃ.

--------------------------------------------------------------------------------------------- page261.

Duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ. |146.57| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |146.58| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |146.59| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ ekapiṇḍapātadāyikā bhikkhunī imā gāthāyo abhāsitthāti. Ekapiṇḍapātadāyikātheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 259-261. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5211&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5211&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=146&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=157              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=146              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]