ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                          Dasamaṃ udakadāyikātheriyāpadānaṃ (10)
     [150] |150.116| Nagare bandhumatiyā   āsiṃ 2- udakahārikā
                          udahārena jīvāmi            tena posemi dārake.
       |150.117| Deyyadhammo ca me natthi   puññakkhette anuttare
                          koṭṭhakaṃ upasaṅkamma        udakaṃ paṭṭhapesahaṃ.
@Footnote: 1 Ma. vasantiyā. Yu. ca jhāyantā. 2 Ma. ahosiṃ udahārikā.
       |150.118| Tena kammena sukatena       tāvatiṃsaṃ agañchahaṃ
                          tattha me sukataṃ byamhaṃ      udahārena nimmitaṃ.
       |150.119| Accharānaṃ sahassassa        ahaṃ hi pavarā tadā
                          dasaṭṭhānehi tā sabbā   abhibhomi tadā ahaṃ.
       |150.120| Paññāsaṃ devarājūnaṃ        mahesittamakārayiṃ
                          vīsaticakkavattīnaṃ              mahesittamakārayiṃ.
       |150.121| Duve bhave saṃsarāmi            devatte atha mānuse
                          duggatiṃ nābhijānāmi        udakadānassidaṃ phalaṃ.
       |150.122| Pabbatagge dumagge vā    antalikkhe ca bhūmiyaṃ
                          yadā udakamicchāmi          khippaṃ paṭilabhāmahaṃ.
       |150.123| Avuṭṭhikā disā atthi 1-   santattā khuppitā 2- hi me
                          mama saṅkappamaññāya      mahāmegho pavassati.
       |150.124| Kadāci nīyamānāya          ñātisaṅghena me tadā
                          yadā icchāmahaṃ vassaṃ        mahāmegho ajāyatha.
       |150.125| Uṇhaṃ vā pariḷāho vā     sarīre 3- me na vijjati
                          kāye ca me rajo natthi       udakadānassidaṃ phalaṃ.
       |150.126| Visuddhamanasā ajja           apetamanapāpikā
                          sabbāsavaparikkhīṇā         natthi dāni punabbhavo.
       |150.127| Ekanavute ito kappe       yaṃ kammamakariṃ tadā 4-
@Footnote: 1 Ma. Yu. natthi. 2 Ma. kutitāpi ca. Yu. santattakaṭhitāna ca. 3 Yu. athameva.
@4 Ma. yaṃ dakaṃ adadiṃ tadā.
                          Duggatiṃ nābhijānāmi        udakadānassidaṃ phalaṃ.
       |150.128| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |150.129| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |150.130| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
      Itthaṃ sudaṃ udakadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
                               Udakadāyikātheriyā apadānaṃ samattaṃ.
                                                   Uddānaṃ
                      sumedhā mekhaladadā              maṇḍapasaṅkamantathā
                      naḷamālinī piṇḍadadā         kaṭacchuuppalappadā.
                      Dīpaudakadāyī ca                  gāthāyo gaṇitāviha
                      ekagāthā satañceva             sattarasaṃ taduttari.
                                        Sumedhāvaggo paṭhamo.
                                             ----------------



             The Pali Tipitaka in Roman Character Volume 33 page 267-269. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5375              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5375              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=150&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=161              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=150              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]