ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                          Dasamaṃ udakadāyikātheriyāpadānaṃ (10)
     [150] |150.116| Nagare bandhumatiyā   āsiṃ 2- udakahārikā
                          udahārena jīvāmi            tena posemi dārake.
       |150.117| Deyyadhammo ca me natthi   puññakkhette anuttare
                          koṭṭhakaṃ upasaṅkamma        udakaṃ paṭṭhapesahaṃ.
@Footnote: 1 Ma. vasantiyā. Yu. ca jhāyantā. 2 Ma. ahosiṃ udahārikā.

--------------------------------------------------------------------------------------------- page268.

|150.118| Tena kammena sukatena tāvatiṃsaṃ agañchahaṃ tattha me sukataṃ byamhaṃ udahārena nimmitaṃ. |150.119| Accharānaṃ sahassassa ahaṃ hi pavarā tadā dasaṭṭhānehi tā sabbā abhibhomi tadā ahaṃ. |150.120| Paññāsaṃ devarājūnaṃ mahesittamakārayiṃ vīsaticakkavattīnaṃ mahesittamakārayiṃ. |150.121| Duve bhave saṃsarāmi devatte atha mānuse duggatiṃ nābhijānāmi udakadānassidaṃ phalaṃ. |150.122| Pabbatagge dumagge vā antalikkhe ca bhūmiyaṃ yadā udakamicchāmi khippaṃ paṭilabhāmahaṃ. |150.123| Avuṭṭhikā disā atthi 1- santattā khuppitā 2- hi me mama saṅkappamaññāya mahāmegho pavassati. |150.124| Kadāci nīyamānāya ñātisaṅghena me tadā yadā icchāmahaṃ vassaṃ mahāmegho ajāyatha. |150.125| Uṇhaṃ vā pariḷāho vā sarīre 3- me na vijjati kāye ca me rajo natthi udakadānassidaṃ phalaṃ. |150.126| Visuddhamanasā ajja apetamanapāpikā sabbāsavaparikkhīṇā natthi dāni punabbhavo. |150.127| Ekanavute ito kappe yaṃ kammamakariṃ tadā 4- @Footnote: 1 Ma. Yu. natthi. 2 Ma. kutitāpi ca. Yu. santattakaṭhitāna ca. 3 Yu. athameva. @4 Ma. yaṃ dakaṃ adadiṃ tadā.

--------------------------------------------------------------------------------------------- page269.

Duggatiṃ nābhijānāmi udakadānassidaṃ phalaṃ. |150.128| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |150.129| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |150.130| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ udakadāyikā bhikkhunī imā gāthāyo abhāsitthāti. Udakadāyikātheriyā apadānaṃ samattaṃ. Uddānaṃ sumedhā mekhaladadā maṇḍapasaṅkamantathā naḷamālinī piṇḍadadā kaṭacchuuppalappadā. Dīpaudakadāyī ca gāthāyo gaṇitāviha ekagāthā satañceva sattarasaṃ taduttari. Sumedhāvaggo paṭhamo. ----------------


             The Pali Tipitaka in Roman Character Volume 33 page 267-269. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5375&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5375&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=150&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=161              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=150              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]