ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                          Dutiyaṃ salaḷapupphikātheriyāpadānaṃ (12)
     [152] |152.21| Candabhāgānadītīre     ahosiṃ kinnarī tadā
                        athaddasaṃ devadevaṃ              caṅkamantaṃ narāsabhaṃ.
       |152.22| Ocinitvā salaḷapupphaṃ         buddhaseṭṭhassadāsahaṃ
                        upasiṅghi mahāvīro              salaḷaṃ devagandhikaṃ 1-.
       |152.23| Paṭiggahetvā sambuddho      vipassī lokanāyako
                        upasiṅghi mahāvīro              pekkhamānāya me tadā.
       |152.24| Añjaliṃ paggahetvāna         vanditvā dipaduttamaṃ
                        sakaṃ cittaṃ pasādetvā         tato pabbatamāruhiṃ.
       |152.25| Ekanavute ito kappe          yaṃ pupphamadadiṃ tadā
                        duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Yu. pubbagandhikaṃ.
       |152.26| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |152.27| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |152.28| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā salaḷapupphikā bhikkhunī imā gāthāyo abhāsitthāti.
                              Salaḷapupphikātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 272-273. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5468              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5468              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=152&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=163              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=152              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]