ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                       Catutthaṃ ekāsanadāyikātheriyāpadānaṃ (14)
     [154] |154.36| Nagare haṃsavatiyā         ahosiṃ mālikā 1- tadā
                        mātā ca me pitā ceva         kammantaṃ agamaṃsu te.
       |154.37| Majjhantikamhi suriye           addasaṃ samaṇaṃ ahaṃ
                        vīthiyā anugacchantaṃ             āsanaṃ paññapesahaṃ.
       |154.38| Goṇakacittakādīhi 2-         paññāpetvāhamāsanaṃ 3-
                        pasannacittā sumanā          imaṃ vacanamabraviṃ.
       |154.39| Santattā kaṭhitā bhūmi          sūro majjhantiko 4- ṭhito
                        mātulā ca na vāyanti         kālo cevatthamehiti 5-.
       |154.40| Paññattamāsanamidaṃ           tavatthāya mahāmuni
                        anukampaṃ upādāya            nisīda mama āsane.
       |154.41| Nisīdi tattha samaṇo             sudanto suddhamānaso
                        tassa pattaṃ gahetvāna        yathārandhaṃ adāsahaṃ.
@Footnote: 1 Ma. bālikā. 2 Ma. Yu. goṇakāvikatikāhi. 3 Ma. paññāpetvā mamāsanaṃ. Yu. ...
@havāsanaṃ. 4 Ma. Yu. majjhantike. 5 Ma. cevettha mehiti.
       |154.42| Tena kammena sukatena          cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |154.43| Tattha me sukataṃ byamhaṃ         āsanena sunimmitaṃ
                        saṭṭhiyojanamubbedhaṃ             tiṃsayojanavitthataṃ.
       |154.44| Soṇṇamayā maṇimayā         athopi phalikāmayā
                        lohitaṅkamayā ceva             pallaṅkā vividhā mama.
       |154.45| Tūlikāvikatīhi 1- ca             kaṭissācittakāhi 2- ca
                        uddhaṃ ekantalomi ca          pallaṅkā 3- me susaṇṭhitā.
       |154.46| Yadā icchāmi gamanaṃ           hāsakhiḍḍāsamappitā 4-
                        saha pallaṅkaseṭṭhena          gacchāmi mama patthitaṃ.
       |154.47| Asītidevarājūnaṃ                  mahesittamakārayiṃ
                        sattaticakkavattīnaṃ             mahesittamakārayiṃ.
       |154.48| Bhavābhave saṃsarantī               mahābhogaṃ labhāmahaṃ
                        bhoge me ūnatā natthi        ekāsanaphalaṃ idaṃ.
       |154.49| Duve bhave saṃsarāmi               devatte atha mānuse
                        aññe bhave na jānāmi       ekāsanaphalaṃ idaṃ.
       |154.50| Duve kule pajāyāmi            khattiye cāpi brāhmaṇe
                        uccākulikā 5- sabbattha   ekāsanaphalaṃ idaṃ.
       |154.51| Domanassaṃ na jānāmi          cittasantāpanaṃ mama
                        vevaṇṇiyaṃ na jānāmi         ekāsanaphalaṃ idaṃ.
@Footnote: 1 Yu. ...vikatikāhi ca. 2 Ma. kaṭissacittakāhi ca. Yu. kaṭṭhissāvikatikāhi ca.
@3 Yu. pallaṅko me susaṇṭhato. 4 -samappitaṃ. 5 Ma. uccākulinā.
       |154.52| Dhātiyo maṃ upaṭṭhanti          khujjā celāvakā 1- bahū
                        aṅgena aṅgaṃ gacchāmi         ekāsanaphalaṃ idaṃ.
       |154.53| Aññā 2- mameva nhāpenti   aññā bhojenti bhojanaṃ
                        aññā maṃ alaṅkaronti      aññā ramenti maṃ sadā.
       |154.54| Aññā gandhaṃ vilimpanti     ekāsanaphalaṃ idaṃ
                        maṇḍape rukkhamūle vā        suññāgāre vasantiyā.
       |154.55| Mama saṅkappamaññāya        pallaṅko upatiṭṭhati
                        ayaṃ pacchimako mayhaṃ           carimo vattate bhavo.
       |154.56| Ajjāpi rajjaṃ chaḍḍetvā     pabbajiṃ anagāriyaṃ
                        satasahasse ito kappe       yaṃ dānamadadiṃ tadā.
                        Duggatiṃ nābhijānāmi          ekāsanaphalaṃ idaṃ
       |154.57| kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |154.58| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |154.59| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ekāsanadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
                              Ekāsanadāyikātheriyā apadānaṃ samattaṃ.
@Footnote: 1 Ma. celāpikā. Yu. celāvikā. 2 Ma. aññā nhāpenti bhojenti aññā
@ramenti. Yu. aññe ... aññe ramenti.



             The Pali Tipitaka in Roman Character Volume 33 page 274-276. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5506              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5506              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=154&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=165              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=154              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]