ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                       Catutthaṃ ekāsanadāyikātheriyāpadānaṃ (14)
     [154] |154.36| Nagare haṃsavatiyā         ahosiṃ mālikā 1- tadā
                        mātā ca me pitā ceva         kammantaṃ agamaṃsu te.
       |154.37| Majjhantikamhi suriye           addasaṃ samaṇaṃ ahaṃ
                        vīthiyā anugacchantaṃ             āsanaṃ paññapesahaṃ.
       |154.38| Goṇakacittakādīhi 2-         paññāpetvāhamāsanaṃ 3-
                        pasannacittā sumanā          imaṃ vacanamabraviṃ.
       |154.39| Santattā kaṭhitā bhūmi          sūro majjhantiko 4- ṭhito
                        mātulā ca na vāyanti         kālo cevatthamehiti 5-.
       |154.40| Paññattamāsanamidaṃ           tavatthāya mahāmuni
                        anukampaṃ upādāya            nisīda mama āsane.
       |154.41| Nisīdi tattha samaṇo             sudanto suddhamānaso
                        tassa pattaṃ gahetvāna        yathārandhaṃ adāsahaṃ.
@Footnote: 1 Ma. bālikā. 2 Ma. Yu. goṇakāvikatikāhi. 3 Ma. paññāpetvā mamāsanaṃ. Yu. ...
@havāsanaṃ. 4 Ma. Yu. majjhantike. 5 Ma. cevettha mehiti.

--------------------------------------------------------------------------------------------- page275.

|154.42| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |154.43| Tattha me sukataṃ byamhaṃ āsanena sunimmitaṃ saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ. |154.44| Soṇṇamayā maṇimayā athopi phalikāmayā lohitaṅkamayā ceva pallaṅkā vividhā mama. |154.45| Tūlikāvikatīhi 1- ca kaṭissācittakāhi 2- ca uddhaṃ ekantalomi ca pallaṅkā 3- me susaṇṭhitā. |154.46| Yadā icchāmi gamanaṃ hāsakhiḍḍāsamappitā 4- saha pallaṅkaseṭṭhena gacchāmi mama patthitaṃ. |154.47| Asītidevarājūnaṃ mahesittamakārayiṃ sattaticakkavattīnaṃ mahesittamakārayiṃ. |154.48| Bhavābhave saṃsarantī mahābhogaṃ labhāmahaṃ bhoge me ūnatā natthi ekāsanaphalaṃ idaṃ. |154.49| Duve bhave saṃsarāmi devatte atha mānuse aññe bhave na jānāmi ekāsanaphalaṃ idaṃ. |154.50| Duve kule pajāyāmi khattiye cāpi brāhmaṇe uccākulikā 5- sabbattha ekāsanaphalaṃ idaṃ. |154.51| Domanassaṃ na jānāmi cittasantāpanaṃ mama vevaṇṇiyaṃ na jānāmi ekāsanaphalaṃ idaṃ. @Footnote: 1 Yu. ...vikatikāhi ca. 2 Ma. kaṭissacittakāhi ca. Yu. kaṭṭhissāvikatikāhi ca. @3 Yu. pallaṅko me susaṇṭhato. 4 -samappitaṃ. 5 Ma. uccākulinā.

--------------------------------------------------------------------------------------------- page276.

|154.52| Dhātiyo maṃ upaṭṭhanti khujjā celāvakā 1- bahū aṅgena aṅgaṃ gacchāmi ekāsanaphalaṃ idaṃ. |154.53| Aññā 2- mameva nhāpenti aññā bhojenti bhojanaṃ aññā maṃ alaṅkaronti aññā ramenti maṃ sadā. |154.54| Aññā gandhaṃ vilimpanti ekāsanaphalaṃ idaṃ maṇḍape rukkhamūle vā suññāgāre vasantiyā. |154.55| Mama saṅkappamaññāya pallaṅko upatiṭṭhati ayaṃ pacchimako mayhaṃ carimo vattate bhavo. |154.56| Ajjāpi rajjaṃ chaḍḍetvā pabbajiṃ anagāriyaṃ satasahasse ito kappe yaṃ dānamadadiṃ tadā. Duggatiṃ nābhijānāmi ekāsanaphalaṃ idaṃ |154.57| kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |154.58| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |154.59| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekāsanadāyikā bhikkhunī imā gāthāyo abhāsitthāti. Ekāsanadāyikātheriyā apadānaṃ samattaṃ. @Footnote: 1 Ma. celāpikā. Yu. celāvikā. 2 Ma. aññā nhāpenti bhojenti aññā @ramenti. Yu. aññe ... aññe ramenti.


             The Pali Tipitaka in Roman Character Volume 33 page 274-276. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5506&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5506&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=154&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=165              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=154              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]