ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page28.

Tatiyaṃ ekāsanadāyakattherāpadānaṃ (423) [13] |13.36| Himavantassa avidūre kasiko 1- nāma pabbato assamo sukato mayhaṃ paṇṇasālā sumāpitā. |13.37| Nārado nāma nāmena kassapo iti maṃ vidū suddhimaggaṃ gavesanto vasāmi kasike tadā. |13.38| Padumuttaro nāma jino sabbadhammāna pāragū vivekakāmo sambuddho āgañchi anilañjasā. |13.39| Vanagge gacchamānassa disvā raṃsiṃ mahesino kaṭṭhamañcaṃ paññāpetvā ajinañca apatthariṃ. |13.40| Āsanaṃ paññāpetvāna sīse katvāna añjaliṃ somanassaṃ pavedetvā idaṃ vacanamabraviṃ. |13.41| Sallakatto tuvaṃ dhīra āturānaṃ tikicchako mama rāgaparetassa 2- tikicchaṃ dehi nāyaka. |13.42| Puññatthikā 3- ye passanti buddhaseṭṭhaṃ tuvaṃ muni dhuvatthasiddhiṃ papponti etesaṃ ajaro bhave. |13.43| Na me deyyaṃ 4- tava atthi pavattaphalabhojahaṃ idaṃ me āsanaṃ atthi nisīda kaṭṭhamañcake. |13.44| Nisīdi tattha bhagavā achambhitova kesarī muhuttaṃ vītināmetvā idaṃ vacanamabravi. @Footnote: 1 Ma. gosito. Yu. kosiko. 2 Ma. Yu. rogaparetassa. 3 Ma. Yu. @kallatthikā. 4 Ma. deyyadhammo atthi.

--------------------------------------------------------------------------------------------- page29.

|13.45| Vissaṭṭho hohi mā bhāyi laddho jotiraso tayā yaṃ tuyhaṃ patthitaṃ sabbaṃ paripūressatāsanaṃ 1-. |13.46| Na 2- thokaṃ sukataṃ puññaṃ puññakkhette anuttare sakkā uddharituṃ attā yassa cittaṃ sunīhitaṃ 3-. |13.47| Iminā āsanadānena cetanāpaṇidhīhi ca kappasatasahassāni vinipātaṃ na gacchati. |13.48| Paññāsakkhattuṃ devindo devarajjaṃ karissati asītikkhattuṃ rājā ca cakkavatti bhavissati. |13.49| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ sabbattha sukhito hutvā saṃsāre saṃsarissati. |13.50| Idaṃ vatvāna sambuddho jalajuttamanāmako nabhaṃ abbhuggami dhīro haṃsarājāva ambare. |13.51| Hatthiyānaṃ assayānaṃ sarathaṃ sandamānikaṃ labhāmi sabbamevetaṃ ekāsanassidaṃ phalaṃ. |13.52| Kānanaṃ pavisitvāna yadā icchāmi āsanaṃ mama saṅkappamaññāya pallaṅko upatiṭṭhati. |13.53| Vārimajjhagato santo yadā icchāmi āsanaṃ mama saṅkappamaññāya pallaṅko upatiṭṭhati. |13.54| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ pallaṅkasatasahassāni parivārenti maṃ sadā. @Footnote: 1 Ma. Yu. paripūrissatināgate. 2 Ma. na moghaṃ taṃ kataṃ tuyhaṃ. Yu. na thokaṃ taṃ @kataṃ tuyhaṃ. 3 Ma. Yu. paṇīhitaṃ.

--------------------------------------------------------------------------------------------- page30.

|13.55| Duve bhave saṃsarāmi devatte atha mānuse duve kule ca jāyāmi khattiye cāpi brāhmaṇe. |13.56| Ekāsanaṃ daditvāna puññakkhette anuttare dhammapallaṅkamaññāya 1- viharāmi anāsavo. |13.57| Satasahasse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi ekāsanassidaṃ phalaṃ. |13.58| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |13.59| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |13.60| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti. Ekāsanadāyakattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 28-30. https://84000.org/tipitaka/read/roman_read.php?B=33&A=551&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=551&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=13&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=13              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]