ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page277.

Pañcamaṃ pañcadīpadāyikātheriyāpadānaṃ (15) [155] |155.60| Nagare haṃsavatiyā cārikā 1- āsahaṃ tadā ārāmena 2- vihārena carāmi kusalatthikā. |155.61| Kāḷapakkhamhi divase addasaṃ bodhimuttamaṃ tattha cittaṃ pasādetvā bodhimūle nisīdahaṃ. |155.62| Garucittaṃ upaṭṭhetvā sire katvāna añjaliṃ somanassaṃ pavedetvā evaṃ cintesi tāvade. |155.63| Yadi buddho amitaguṇo asamappaṭipuggalo dassetu pāṭihīraṃ me bodhi obhāsatu ayaṃ. |155.64| Saha āvajjite mayhaṃ bodhi pajjali tāvade sabbasovaṇṇamayā āsi disā sabbā virocati. |155.65| Sattarattindivaṃ tattha bodhimūle nisīdahaṃ sattame divase patte dīpapūjaṃ akāsahaṃ. |155.66| Āsanaṃ parivāretvā pañca dīpāni pajjaluṃ yāva udeti suriyo dīpā me pajjaluṃ tadā. |155.67| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |155.68| Tattha me sukataṃ byamhaṃ pañcadīpāti 3- vuccati saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ. @Footnote: 1 Po. carīti. Ma. Yu. cārikī. 2 Po. Ma. ca ārāmaṃ. 3 Yu. pañcadīpīti.

--------------------------------------------------------------------------------------------- page278.

|155.69| Asaṅkheyyāni dīpāni parivāre jaliṃsu me yāvatā devabhavanaṃ dīpālokena jotati. |155.70| Pubbamukhā 1- nisīditvā yadi icchāmi passituṃ uddhaṃ adho ca tiriyaṃ sabbaṃ passāmi cakkhunā. |155.71| Yāvatā abhikaṅkhāmi daṭṭhuṃ sukatadukkaṭaṃ 2- tattha āvaraṇaṃ natthi rukkhesu pabbatesu 3- vā. |155.72| Asītidevarājūnaṃ mahesittamakārayiṃ satānaṃ cakkavattīnaṃ mahesittamakārayiṃ. |155.73| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ dīpasatasahassāni parivāre jalanti me. |155.74| Devalokā cavitvāna uppajjiṃ mātukucchiyaṃ mātu kucchigataṃ 4- santaṃ akkhi me na nimīlati. |155.75| Dīpasatasahassāni puññakammasamaṅgino 5- jalanti sūtikāgehe pañcadīpānidaṃ phalaṃ. |155.76| Pacchime bhavasampatte mānasaṃ vinivattayiṃ ajarāmaraṃ sītibhāvaṃ nibbānaṃ passayiṃ ahaṃ. |155.77| Jātiyā sattavassāhaṃ arahattaṃ apāpuṇiṃ upasampādayi buddho pañcadīpānidaṃ 6- phalaṃ. |155.78| Maṇḍape rukkhamūle vā suññāgāre vasantiyā sadā pajjalate dīpaṃ pañcadīpānidaṃ phalaṃ. @Footnote: 1 Ma. parammukhā . 2 Ma. Yu. sugataduggate . 3 Po. padaresu. @4 Ma. mātukucchigatāsantī . 5 Ma. ...samaṅgitā. Yu. ...samaṅginā. @6 Po. Ma. guṇapaññāya gotamo.

--------------------------------------------------------------------------------------------- page279.

|155.79| Dibbacakkhu visuddhaṃ me samādhikusalā ahaṃ abhiññāpāramippattā pañcadīpānidaṃ phalaṃ. |155.80| Sabbavositavosānā katakiccā anāsavā pañcadīpā mahāvīra pāde vandāmi cakkhuma. |155.81| Satasahasse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi pañcadīpānidaṃ phalaṃ. |155.82| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |155.83| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |155.84| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pañcadīpadāyikā bhikkhunī imā gāthāyo abhāsitthāti. Pañcadīpadāyikātheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 277-279. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5564&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5564&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=155&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=166              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=155              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]