ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                              Navamaṃ uppalavaṇṇātheriyāpadānaṃ (19)
     [159] |159.382| Bhikkhunī uppalavaṇṇā        iddhiyā pāramiṃ gatā
                           vanditvā satthuno pāde     imaṃ vacanamabravi.
       |159.383| Nitiṇṇā 1- jātisaṃsāraṃ    pattāhaṃ acalaṃ padaṃ
                           sabbadukkhaṃ mayā khīṇaṃ         ārocemi mahāmuni.
@Footnote: 1 Ma. nitthiṇṇā. Yu. nittiṇṇā jātisaṃsārā.
       |159.384| Yāvatā parisā atthi       pasannā jinasāsane
                           yesañca meparādhotthi    khamantu jinasammukhā.
       |159.385| Saṃsāre saṃsarantā 1- me   khalitaṃ me sace bhave
                           ārocemi mahāvīra          aparādhaṃ khamassu me 2-.
       |159.386| Iddhiñcāpi nidassehi     mama sāsanakārike
                           catasso parisā ajja       kaṅkhaṃ chindāhi yāvatā.
       |159.387| Dhītā tuyhaṃ mahāvīra         paññavanta jutindhara
                           bahuñca dukkaraṃ kammaṃ     kataṃ me atidukkaraṃ.
       |159.388| Uppalasseva me vaṇṇo   nāmenuppalanāmikā
                           sā dhītā te mahāvīra       pāde vandāmi cakkhumā.
       |159.389| Rāhulo ca ahañceva        nekajātisate bahū
                           ekasmiṃ sambhave jātā    samānachandacetasā.
       |159.390| Nibbatti ekato hoti     jātiyā cāpi ekato
                           pacchime bhavasampatte      ubhayo nāmasambhavā.
       |159.391| Putto ca rāhulo nāma     dhītā uppalasavhayā
                           passa vīra mama iddhiṃ        balaṃ dassemi satthuno.
       |159.392| Mahāsamudde caturo        pakkhipi hatthapāṇiyaṃ
                           telaṃ hatthagatañceva 3-   khiḍḍo komārako yathā.
       |159.393| Ubbattayitvā paṭhaviṃ       pakkhipi hatthapāṇiyaṃ
                           cittamuñjaṃ yathā nāma    luñci komārako yuvā.
@Footnote: 1 Ma. saṃsarantiyā. 2 Ma. Yu. taṃ. 3 Yu. ... vatthigatañceva vejjo komārako yathā.
       |159.394| Cakkavāḷasamaṃ pāṇiṃ        chādayitvāna matthake
                           vassāpetvāna phusitaṃ      nānāvaṇṇaṃ punappunaṃ.
       |159.395| Bhūmiṃ udukkhalaṃ katvā        dhaññaṃ katvāna sakkharaṃ
                           sineruṃ musalaṃ katvā         maddi komārikā yathā 1-.
       |159.396| Dhītāhaṃ buddhaseṭṭhassa     nāmenuppalasavhayā
                           abhiññāsu vasībhūtā      tava sāsanakārikā.
       |159.397| Nānāvikubbanaṃ katvā    dassetvā lokanāyakaṃ
                          nāmagottaṃ pakāsetvā 2-  pāde vandāmi cakkhumā.
       |159.398| Iddhiyā ca vasī homi        dibbāya sotadhātuyā
                           cetopariyañāṇassa        vasī homi mahāmune.
       |159.399| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
       |159.400| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ me vipulaṃ 3- suddha  sabhāvena mahesino.
       |159.401| Purimānaṃ jinaggānaṃ          saṅgāmantena dassitaṃ 4-
                           adhikāraṃ bahu mayhaṃ          tuyhatthāya mahāmuni.
       |159.402| Yaṃ mayā purimaṃ kammaṃ         kusalaṃ sara 5- me muni
                           tavatthāya mahāvīra          puññaṃ upacitaṃ mayā.
       |159.403| Abhabbaṭṭhāne vajjetvā   paripācento anācāraṃ 6-
                           tavatthāya mahāvīra          cattaṃ 7- me jīvituttamaṃ.
@Footnote: 1 Yu. padakomāriko yathā. 2 Ma. ca sāvetvā. Yu. ... saṃsāvetvā.
@3 Ma. vimalaṃ. 4 Ma. Yu. saṅgāmante nidassitaṃ. 5 Yu. ... saṃsare muni.
@6 Ma. vārayanti anācaraṃ. Yu. paripācento anāvaraṃ. 7 Yu. vattaṃ.
       |159.404| Dasakoṭisahassāni          adāsi mama jīvitaṃ
                           paricattā ca me homi      tavatthāya mahāmuni.
       |159.405| Tadātivimhitā sabbā    sirasāva katañjalī
                           avocayye kataṃ āsi        atuliddhi parakkamā.
       |159.406| Satasahasse ito kappe    nāgakaññā ahaṃ tadā
                           vimalā nāma nāmena      kaññānaṃ sādhusammatā.
       |159.407| Mahorago mahānāgo       pasanno jinasāsane
                           padumuttaraṃ mahātejaṃ       nimantesi sasāvakaṃ.
       |159.408| Ratanamayañca maṇḍapaṃ      pallaṅkaṃ ratanāmayaṃ
                           ratanavālukākiṇṇaṃ        upabhogaṃ ratanāmayaṃ.
       |159.409| Maggañca paṭiyādesi      ratanadhajabhūsitaṃ
                           paccuggantvāna sambuddhaṃ  vajjanto turiyehi so.
       |159.410| Parisāhi ca catūhi             pharate 1- lokanāyako
                           mahoragassa bhavane          nisīdi paramāsane 2-.
       |159.411| Annapānaṃ khādanīyaṃ         bhojanañca mahārahaṃ
                           varaṃ varañca pādāsi         nāgarājā mahāyasaṃ 3-.
       |159.412| Bhuñjitvāna sa sambuddho 4-  patte dhovitva yoniso
                           anumodaniyaṃkāsi            nāgakaññā mahiddhikā.
       |159.413| Sabbaññuṃ phullitaṃ disvā  nāgakaññā mahāyasaṃ
                           pasannaṃ satthuno cittaṃ     sunivaddhañca mānasaṃ.
@Footnote: 1 Ma. parivuto. Yu. pareto. 2 Yu. varamāsane. 3 Yu. mahāyaso.
@4 Ma. ... sammāsambuddho.
       |159.414| Mamañca cittamaññāya    jalajuttamanāmako
                           tasmiṃ khaṇe mahāvīro       bhikkhuniṃ dassayiddhiyā.
       |159.415| Iddhī anekā dassesi      bhikkhunī sā visāradā
                           pamoditā vedajātā       satthāraṃ etadabraviṃ.
       |159.416| Addasāhaṃ imā iddhī 1-  sumitā itarāyapi
                           kathaṃ ahosi sā dhīra          iddhiyā suvisāradā.
       |159.417| Orasāmukhato jātā        dhītā mama mahiddhikā
                           mamānusāsanīkārā        iddhiyā suvisāradā.
       |159.418| Buddhassa vacanaṃ sutvā       tuṭṭhā evaṃ avocahaṃ 2-
                           ahaṃpi tādisā homi       iddhiyā suvisāradā.
       |159.419| Pamoditāhaṃ sumanā         pattauttamamānasā 3-
                           anāgatamhi addhāne     īdisā homi nāyaka.
       |159.420| Maṇimayañca 4- pallaṅkaṃ   maṇḍapañca pabhassaraṃ
                          annapānena tappetvā   sasaṅghaṃ lokanāyakaṃ.
       |159.421| Nāgānaṃ pavaraṃ pupphaṃ         aruṇaṃ nāma uppalaṃ
                           vaṇṇaṃ me īdisaṃ hotu      pūjesiṃ lokanāyakaṃ.
       |159.422| Tena kammena sukatena      cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ      tāvatiṃsaṃ agañchahaṃ.
       |159.423| Tato cutāhaṃ manuje          upapannā sayambhuno
                           uppalehi paṭicchannaṃ      piṇḍapātamadāsahaṃ.
@Footnote: 1 Ma. Yu. ... imaṃ iddhiṃ sumanaṃ .... Yu. sumittaṃ. 2 Ma. evaṃ patthessahaṃ tadā.
@Yu. tuṭṭhāeva patthessahaṃ. 3 Ma. patthe uttamamānasā. 4 Ma. maṇimayamhi pallaṅke
@maṇḍapamhi pabhassare.
       |159.424| Ekanavute ito kappe     vipassī nāma nāyako
                           uppajji cārunayano       sabbadhammesu cakkhumā.
       |159.425| Seṭṭhidhītā tadā hutvā    bārāṇasipuruttame
                          nimantetvāna sambuddhaṃ   sasaṅghaṃ lokanāyakaṃ.
       |159.426| Mahādānaṃ daditvāna       uppalehi vināyakaṃ
                           pūjayitvā ca teheva        vaṇṇasobhaṃ apatthayiṃ.
       |159.427| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                           kassapo nāma nāmena    uppajji vadataṃ varo.
       |159.428| Upaṭṭhāko mahesissa      tadā āsi narissaro
                           kāsirājā kikī nāma       bārāṇasipuruttame.
       |159.429| Tassāsiṃ dutiyā dhītā       samaṇīguttasavhayā
                          dhammaṃ sutvā jinaggassa    pabbajjaṃ samarocayiṃ.
       |159.430| Anujāni na no tāto      agāreva tadā mayaṃ
                           vīsaṃ vassasahassāni         vicarimha atanditā.
       |159.431| Komāribrahmacariyaṃ         rājakaññā sukheṭṭhitā
                           buddhopaṭṭhānaniratā      muditā satta dhītaro.
       |159.432| Samaṇī samaṇaguttā ca      bhikkhunī bhikkhudāsikā
                          dhammā ceva sudhammā ca     sattamī saṅghadāsikā.
       |159.433| Ahaṃ khemā ca sappaññā   paṭācārā ca kuṇḍalā
                          kisāgotamī dhammadinnā    visākhā hoti sattamī.
       |159.434| Tehi kammehi sukatehi      cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
       |159.435| Tato cutā manussesu        upapannā mahākule
                           pītamaṭṭhavaraṃ dussaṃ          adaṃ arahato ahaṃ.
       |159.436| Tato cutā ariṭṭhapure       jātā vippakule ahaṃ
                           dhītā tiriṭivacchassa         ummādantī manoharā.
       |159.437| Tato cutā janapade          kule aññatare ahaṃ
                           pasutā nātiphītamhi        sāliṃ gopemahantadā.
       |159.438| Disvā paccekasambuddhaṃ    pañcalājasatānahaṃ
                           datvā padumachannāni      pañca puttasatānipi 1-.
       |159.439| Patthayiṃ tesu puttesu 2-   madhuṃ datvā sayambhuno
                           tato cutā araññehaṃ      ajāyiṃ padumodare.
       |159.440| Kāsirañño mahesīhaṃ       hutvā sakkatapūjitā
                           ajaniṃ rājaputtānaṃ         anūnaṃ satapañcakaṃ.
       |159.441| Yadā te yobbanappattā   kīḷantā jalakīḷitaṃ
                           disvāna opattapadumaṃ    āsuṃ paccekanāyakā.
       |159.442| Sāhaṃ tehi vinābhūtā        sutavarehi 3- sokinī
                           cutā isigilipasse          gāmakamhi ajāyihaṃ.
       |159.443| Yadā buddhāsutamati         sutānaṃ attanopica 4-
                           yāguṃ ādāya gacchanti    aṭṭha paccekanāyake.
@Footnote: 1 Ma. Yu. puttasatānihaṃ. 2 Ma. patthayiṃ tepi patthesuṃ. Yu. patthayiṃ tesu patthesu.
@3 Ma. Yu. sutavīrehi. 4 Ma. sutānaṃ satthunopica. Yu. sutāna kasakaṃ tadā.
       |159.444| Bhikkhāya gāmaṃ gacchante   disvā putte anussariṃ
                           khīradhārā viniggañchi        tadā me puttapemasā.
       |159.445| Tato tesaṃ adaṃ yāguṃ         pasannā sehi pāṇibhi
                           tato cutāhaṃ tidasaṃ           nandanaṃ upapajjahaṃ.
       |159.446| Anubhotvā sukhadukkhaṃ        saṃsaritvā bhavābhave
                           tavatthāya mahāvīra          pariccattañca jīvitaṃ.
       |159.447| Evaṃ bahuvidhaṃ dukkhaṃ            sampattī ca bahūvidhā
                           pacchime bhavasampatte      jātā sāvatthiyaṃ pure.
       |159.448| Mahaddhane seṭṭhikule        sukhite sajjite tathā
                           nānāratanapajjote        sabbakāmasamiddhane.
       |159.449| Sakkatapūjitā ceva           mānitāpacitā tathā
                           rūpasiriṃ anuppattā         kulesu atisakkatā.
       |159.450| Atīva patthitā cāsiṃ         rūpabhogasirīhi ca
                           patthitā seṭṭhiputtehi    anekehi satehi ca.
       |159.451| Agāraṃ pajahitvāna          pabbajiṃ anagāriyaṃ
                         aḍḍhamāse 1- asampatte   catusaccaṃ apāpuṇiṃ.
       |159.452| Iddhiyā abhinimmitvā     caturassaṃ rathaṃ ahaṃ
                           buddhassa pāde avandiṃ 2-   lokanāthasirimato 3-.
                    |159.453| Supupphitaggaṃ upagamma pādapaṃ 4-
                                        ekā tuvaṃ tiṭṭhasi sālamūle
@Footnote: 1 Ma. Yu. aṭṭhamāse. 2 Ma. Yu. avandissaṃ. 3 Ma. lokanāthassa tādino.
@4 Yu. bhikkhunī.
                                        Na cāpi tuyhaṃ dutiyatthi koci 1-
                                        bāle na tvaṃ bhāyasi dhuttakānaṃ.
                     |159.454| Sataṃ sahassānipi dhuttakānaṃ
                                        idhāgatā edisakā bhaveyyuṃ 2-
                                        lomaṃ na iñje napi sampavedhe 3-
                                        kiṃ me tuvaṃ māra karissaseko 4-.
       |159.455| Esā antaradhāyāmi       kucchiṃ vā pavisāmi te
                           bhamukantarikāyampi         tiṭṭhantiṃ maṃ na dakkhasi.
       |159.456| Cittamhi vasibhūtāhaṃ         iddhipādā suvibhāvitā
                           sabbabandhanamuttāmhi   na taṃ bhāyāmi āvuso.
       |159.457| Sattisūlūpamā kāmā       khandhāpi adhikuṇḍarā
                           yattha kāmaratiṃ brūsi        arati dāni sā mama.
       |159.458| Sabbattha vihatā nandi     tamokkhandhā padālitā
                           evaṃ jānāhi pāpima       nihato tvamasi antaka.
       |159.459| Jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ
                           seṭṭhā 5- iddhimatīnanti  parisāsu vināyako.
       |159.460| Pariciṇṇo mayā satthā   kataṃ buddhassa sāsanaṃ
                           ohito guruko bhāro       bhavanetti samūhatā.
       |159.461| Yassatthāya pabbajitā    agārasmā anagāriyaṃ
                          so me attho anuppatto  sabbasaṃyojanakkhayo.
@Footnote: 1 Yu. na catthi te dutiyā vaṇṇadhātu .  2 Ma. samāgatā ....
@Yu. idhāgatā tādisakā ... .  3 Yu. lomaṃ na iñjāmi na santasāmi.
@4 Yu. māraṃ na bhāyāmi taṃ ekikāsaṃ .  5 Ma. aggā.
       |159.462| Cīvaraṃ piṇḍapātañca       paccayaṃ sayanāsanaṃ
                           khaṇena upanāmenti       sahassāni samantato.
       |159.463| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                           nāgīva bandhanaṃ chetvā    viharāmi anāsavā.
       |159.464| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                           tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |159.465| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
                 Itthaṃ sudaṃ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti.
                                Uppalavaṇṇātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 310-319. https://84000.org/tipitaka/read/roman_read.php?B=33&A=6295              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=6295              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=159&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=170              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=159              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]