ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                              Navamaṃ uppalavaṇṇātheriyāpadānaṃ (19)
     [159] |159.382| Bhikkhunī uppalavaṇṇā        iddhiyā pāramiṃ gatā
                           vanditvā satthuno pāde     imaṃ vacanamabravi.
       |159.383| Nitiṇṇā 1- jātisaṃsāraṃ    pattāhaṃ acalaṃ padaṃ
                           sabbadukkhaṃ mayā khīṇaṃ         ārocemi mahāmuni.
@Footnote: 1 Ma. nitthiṇṇā. Yu. nittiṇṇā jātisaṃsārā.

--------------------------------------------------------------------------------------------- page311.

|159.384| Yāvatā parisā atthi pasannā jinasāsane yesañca meparādhotthi khamantu jinasammukhā. |159.385| Saṃsāre saṃsarantā 1- me khalitaṃ me sace bhave ārocemi mahāvīra aparādhaṃ khamassu me 2-. |159.386| Iddhiñcāpi nidassehi mama sāsanakārike catasso parisā ajja kaṅkhaṃ chindāhi yāvatā. |159.387| Dhītā tuyhaṃ mahāvīra paññavanta jutindhara bahuñca dukkaraṃ kammaṃ kataṃ me atidukkaraṃ. |159.388| Uppalasseva me vaṇṇo nāmenuppalanāmikā sā dhītā te mahāvīra pāde vandāmi cakkhumā. |159.389| Rāhulo ca ahañceva nekajātisate bahū ekasmiṃ sambhave jātā samānachandacetasā. |159.390| Nibbatti ekato hoti jātiyā cāpi ekato pacchime bhavasampatte ubhayo nāmasambhavā. |159.391| Putto ca rāhulo nāma dhītā uppalasavhayā passa vīra mama iddhiṃ balaṃ dassemi satthuno. |159.392| Mahāsamudde caturo pakkhipi hatthapāṇiyaṃ telaṃ hatthagatañceva 3- khiḍḍo komārako yathā. |159.393| Ubbattayitvā paṭhaviṃ pakkhipi hatthapāṇiyaṃ cittamuñjaṃ yathā nāma luñci komārako yuvā. @Footnote: 1 Ma. saṃsarantiyā. 2 Ma. Yu. taṃ. 3 Yu. ... vatthigatañceva vejjo komārako yathā.

--------------------------------------------------------------------------------------------- page312.

|159.394| Cakkavāḷasamaṃ pāṇiṃ chādayitvāna matthake vassāpetvāna phusitaṃ nānāvaṇṇaṃ punappunaṃ. |159.395| Bhūmiṃ udukkhalaṃ katvā dhaññaṃ katvāna sakkharaṃ sineruṃ musalaṃ katvā maddi komārikā yathā 1-. |159.396| Dhītāhaṃ buddhaseṭṭhassa nāmenuppalasavhayā abhiññāsu vasībhūtā tava sāsanakārikā. |159.397| Nānāvikubbanaṃ katvā dassetvā lokanāyakaṃ nāmagottaṃ pakāsetvā 2- pāde vandāmi cakkhumā. |159.398| Iddhiyā ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |159.399| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavā parikkhīṇā natthi dāni punabbhavo. |159.400| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ me vipulaṃ 3- suddha sabhāvena mahesino. |159.401| Purimānaṃ jinaggānaṃ saṅgāmantena dassitaṃ 4- adhikāraṃ bahu mayhaṃ tuyhatthāya mahāmuni. |159.402| Yaṃ mayā purimaṃ kammaṃ kusalaṃ sara 5- me muni tavatthāya mahāvīra puññaṃ upacitaṃ mayā. |159.403| Abhabbaṭṭhāne vajjetvā paripācento anācāraṃ 6- tavatthāya mahāvīra cattaṃ 7- me jīvituttamaṃ. @Footnote: 1 Yu. padakomāriko yathā. 2 Ma. ca sāvetvā. Yu. ... saṃsāvetvā. @3 Ma. vimalaṃ. 4 Ma. Yu. saṅgāmante nidassitaṃ. 5 Yu. ... saṃsare muni. @6 Ma. vārayanti anācaraṃ. Yu. paripācento anāvaraṃ. 7 Yu. vattaṃ.

--------------------------------------------------------------------------------------------- page313.

|159.404| Dasakoṭisahassāni adāsi mama jīvitaṃ paricattā ca me homi tavatthāya mahāmuni. |159.405| Tadātivimhitā sabbā sirasāva katañjalī avocayye kataṃ āsi atuliddhi parakkamā. |159.406| Satasahasse ito kappe nāgakaññā ahaṃ tadā vimalā nāma nāmena kaññānaṃ sādhusammatā. |159.407| Mahorago mahānāgo pasanno jinasāsane padumuttaraṃ mahātejaṃ nimantesi sasāvakaṃ. |159.408| Ratanamayañca maṇḍapaṃ pallaṅkaṃ ratanāmayaṃ ratanavālukākiṇṇaṃ upabhogaṃ ratanāmayaṃ. |159.409| Maggañca paṭiyādesi ratanadhajabhūsitaṃ paccuggantvāna sambuddhaṃ vajjanto turiyehi so. |159.410| Parisāhi ca catūhi pharate 1- lokanāyako mahoragassa bhavane nisīdi paramāsane 2-. |159.411| Annapānaṃ khādanīyaṃ bhojanañca mahārahaṃ varaṃ varañca pādāsi nāgarājā mahāyasaṃ 3-. |159.412| Bhuñjitvāna sa sambuddho 4- patte dhovitva yoniso anumodaniyaṃkāsi nāgakaññā mahiddhikā. |159.413| Sabbaññuṃ phullitaṃ disvā nāgakaññā mahāyasaṃ pasannaṃ satthuno cittaṃ sunivaddhañca mānasaṃ. @Footnote: 1 Ma. parivuto. Yu. pareto. 2 Yu. varamāsane. 3 Yu. mahāyaso. @4 Ma. ... sammāsambuddho.

--------------------------------------------------------------------------------------------- page314.

|159.414| Mamañca cittamaññāya jalajuttamanāmako tasmiṃ khaṇe mahāvīro bhikkhuniṃ dassayiddhiyā. |159.415| Iddhī anekā dassesi bhikkhunī sā visāradā pamoditā vedajātā satthāraṃ etadabraviṃ. |159.416| Addasāhaṃ imā iddhī 1- sumitā itarāyapi kathaṃ ahosi sā dhīra iddhiyā suvisāradā. |159.417| Orasāmukhato jātā dhītā mama mahiddhikā mamānusāsanīkārā iddhiyā suvisāradā. |159.418| Buddhassa vacanaṃ sutvā tuṭṭhā evaṃ avocahaṃ 2- ahaṃpi tādisā homi iddhiyā suvisāradā. |159.419| Pamoditāhaṃ sumanā pattauttamamānasā 3- anāgatamhi addhāne īdisā homi nāyaka. |159.420| Maṇimayañca 4- pallaṅkaṃ maṇḍapañca pabhassaraṃ annapānena tappetvā sasaṅghaṃ lokanāyakaṃ. |159.421| Nāgānaṃ pavaraṃ pupphaṃ aruṇaṃ nāma uppalaṃ vaṇṇaṃ me īdisaṃ hotu pūjesiṃ lokanāyakaṃ. |159.422| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |159.423| Tato cutāhaṃ manuje upapannā sayambhuno uppalehi paṭicchannaṃ piṇḍapātamadāsahaṃ. @Footnote: 1 Ma. Yu. ... imaṃ iddhiṃ sumanaṃ .... Yu. sumittaṃ. 2 Ma. evaṃ patthessahaṃ tadā. @Yu. tuṭṭhāeva patthessahaṃ. 3 Ma. patthe uttamamānasā. 4 Ma. maṇimayamhi pallaṅke @maṇḍapamhi pabhassare.

--------------------------------------------------------------------------------------------- page315.

|159.424| Ekanavute ito kappe vipassī nāma nāyako uppajji cārunayano sabbadhammesu cakkhumā. |159.425| Seṭṭhidhītā tadā hutvā bārāṇasipuruttame nimantetvāna sambuddhaṃ sasaṅghaṃ lokanāyakaṃ. |159.426| Mahādānaṃ daditvāna uppalehi vināyakaṃ pūjayitvā ca teheva vaṇṇasobhaṃ apatthayiṃ. |159.427| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |159.428| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. |159.429| Tassāsiṃ dutiyā dhītā samaṇīguttasavhayā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. |159.430| Anujāni na no tāto agāreva tadā mayaṃ vīsaṃ vassasahassāni vicarimha atanditā. |159.431| Komāribrahmacariyaṃ rājakaññā sukheṭṭhitā buddhopaṭṭhānaniratā muditā satta dhītaro. |159.432| Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṅghadāsikā. |159.433| Ahaṃ khemā ca sappaññā paṭācārā ca kuṇḍalā kisāgotamī dhammadinnā visākhā hoti sattamī.

--------------------------------------------------------------------------------------------- page316.

|159.434| Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |159.435| Tato cutā manussesu upapannā mahākule pītamaṭṭhavaraṃ dussaṃ adaṃ arahato ahaṃ. |159.436| Tato cutā ariṭṭhapure jātā vippakule ahaṃ dhītā tiriṭivacchassa ummādantī manoharā. |159.437| Tato cutā janapade kule aññatare ahaṃ pasutā nātiphītamhi sāliṃ gopemahantadā. |159.438| Disvā paccekasambuddhaṃ pañcalājasatānahaṃ datvā padumachannāni pañca puttasatānipi 1-. |159.439| Patthayiṃ tesu puttesu 2- madhuṃ datvā sayambhuno tato cutā araññehaṃ ajāyiṃ padumodare. |159.440| Kāsirañño mahesīhaṃ hutvā sakkatapūjitā ajaniṃ rājaputtānaṃ anūnaṃ satapañcakaṃ. |159.441| Yadā te yobbanappattā kīḷantā jalakīḷitaṃ disvāna opattapadumaṃ āsuṃ paccekanāyakā. |159.442| Sāhaṃ tehi vinābhūtā sutavarehi 3- sokinī cutā isigilipasse gāmakamhi ajāyihaṃ. |159.443| Yadā buddhāsutamati sutānaṃ attanopica 4- yāguṃ ādāya gacchanti aṭṭha paccekanāyake. @Footnote: 1 Ma. Yu. puttasatānihaṃ. 2 Ma. patthayiṃ tepi patthesuṃ. Yu. patthayiṃ tesu patthesu. @3 Ma. Yu. sutavīrehi. 4 Ma. sutānaṃ satthunopica. Yu. sutāna kasakaṃ tadā.

--------------------------------------------------------------------------------------------- page317.

|159.444| Bhikkhāya gāmaṃ gacchante disvā putte anussariṃ khīradhārā viniggañchi tadā me puttapemasā. |159.445| Tato tesaṃ adaṃ yāguṃ pasannā sehi pāṇibhi tato cutāhaṃ tidasaṃ nandanaṃ upapajjahaṃ. |159.446| Anubhotvā sukhadukkhaṃ saṃsaritvā bhavābhave tavatthāya mahāvīra pariccattañca jīvitaṃ. |159.447| Evaṃ bahuvidhaṃ dukkhaṃ sampattī ca bahūvidhā pacchime bhavasampatte jātā sāvatthiyaṃ pure. |159.448| Mahaddhane seṭṭhikule sukhite sajjite tathā nānāratanapajjote sabbakāmasamiddhane. |159.449| Sakkatapūjitā ceva mānitāpacitā tathā rūpasiriṃ anuppattā kulesu atisakkatā. |159.450| Atīva patthitā cāsiṃ rūpabhogasirīhi ca patthitā seṭṭhiputtehi anekehi satehi ca. |159.451| Agāraṃ pajahitvāna pabbajiṃ anagāriyaṃ aḍḍhamāse 1- asampatte catusaccaṃ apāpuṇiṃ. |159.452| Iddhiyā abhinimmitvā caturassaṃ rathaṃ ahaṃ buddhassa pāde avandiṃ 2- lokanāthasirimato 3-. |159.453| Supupphitaggaṃ upagamma pādapaṃ 4- ekā tuvaṃ tiṭṭhasi sālamūle @Footnote: 1 Ma. Yu. aṭṭhamāse. 2 Ma. Yu. avandissaṃ. 3 Ma. lokanāthassa tādino. @4 Yu. bhikkhunī.

--------------------------------------------------------------------------------------------- page318.

Na cāpi tuyhaṃ dutiyatthi koci 1- bāle na tvaṃ bhāyasi dhuttakānaṃ. |159.454| Sataṃ sahassānipi dhuttakānaṃ idhāgatā edisakā bhaveyyuṃ 2- lomaṃ na iñje napi sampavedhe 3- kiṃ me tuvaṃ māra karissaseko 4-. |159.455| Esā antaradhāyāmi kucchiṃ vā pavisāmi te bhamukantarikāyampi tiṭṭhantiṃ maṃ na dakkhasi. |159.456| Cittamhi vasibhūtāhaṃ iddhipādā suvibhāvitā sabbabandhanamuttāmhi na taṃ bhāyāmi āvuso. |159.457| Sattisūlūpamā kāmā khandhāpi adhikuṇḍarā yattha kāmaratiṃ brūsi arati dāni sā mama. |159.458| Sabbattha vihatā nandi tamokkhandhā padālitā evaṃ jānāhi pāpima nihato tvamasi antaka. |159.459| Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ seṭṭhā 5- iddhimatīnanti parisāsu vināyako. |159.460| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito guruko bhāro bhavanetti samūhatā. |159.461| Yassatthāya pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. @Footnote: 1 Yu. na catthi te dutiyā vaṇṇadhātu . 2 Ma. samāgatā .... @Yu. idhāgatā tādisakā ... . 3 Yu. lomaṃ na iñjāmi na santasāmi. @4 Yu. māraṃ na bhāyāmi taṃ ekikāsaṃ . 5 Ma. aggā.

--------------------------------------------------------------------------------------------- page319.

|159.462| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ khaṇena upanāmenti sahassāni samantato. |159.463| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |159.464| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |159.465| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti. Uppalavaṇṇātheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 310-319. https://84000.org/tipitaka/read/roman_read.php?B=33&A=6295&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=6295&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=159&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=170              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=159              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]