ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                 Dasamaṃ paṭācārātheriyāpadānaṃ (20)
     [160] |160.466| Padumuttaro nāma jino  sabbadhammāna pāragū
                          ito satasahassamhi         kappe uppajji nāyako.
       |160.467| Tadāhaṃ haṃsavatiyaṃ             jātā seṭṭhikule ahu
                          nānāratanapajjote         mahāsukhasamappitā.
       |160.468| Upetvā taṃ mahāvīraṃ        assosiṃ dhammadesanaṃ
                          tato jātappasādāhaṃ      upesiṃ saraṇaṃ jinaṃ.
       |160.469| Tato vinayadhārīnaṃ             aggaṃ vaṇṇesi nāyako
                          bhikkhuniṃ lajjiniṃ tādiṃ        kappākappavisāradaṃ.
       |160.470| Tadā muditacittāhaṃ         taṃ ṭhānaṃ abhikaṅkhayiṃ
                          nimantetvā dasabalaṃ        sasaṅghaṃ lokanāyakaṃ.
       |160.471| Bhojayitvāna sattāhaṃ      daditvā 1- pattacīvaraṃ
                          nipacca sirasā pāde        imaṃ vacanamabraviṃ.
       |160.472| Yā tayā vaṇṇitā dhīra     ito aṭṭhamake muni 2-
                          tādisāhaṃ bhavissāmi       yadi sijjhati nāyaka.
       |160.473| Tadā avoca maṃ satthā      bhadde mā bhāyi assasa
                          anāgatamhi addhāne      lacchasetaṃ manorathaṃ.
       |160.474| Satasahasse ito kappe    okkākakulasambhavo
                          gotamo nāma nāmena      satthā loke bhavissati.
       |160.475| Tassa dhammesu dāyādā   orasā dhammanimmitā
                           paṭācārāti nāmena      hessati satthusāvikā.
       |160.476| Tadāhaṃ muditā hutvā      yāvajīvaṃ tadā jinaṃ
                           mettacittā paricariṃ        sasaṅghaṃ lokanāyakaṃ.
       |160.477| Tena kammena sukatena      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
       |160.478| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
       |160.479| Upaṭṭhāko mahesissa      tadā āsi narissaro
                          kāsirājā kikī nāma        bārāṇasipuruttame.
@Footnote: 1 Ma. daditvāva ticīvaraṃ. Yu. daditvā ca ticīvaraṃ. 2 Yu. dine.
       |160.480| Tassāsiṃ tatiyā dhītā       bhikkhunī iti vissutā
                          dhammaṃ sutvā jinaggassa    pabbajjaṃ samarocayiṃ.
       |160.481| Anujāni na no tāto      agāreva tadā mayaṃ
                          vīsaṃ vassasahassāni          vicarimha atanditā.
       |160.482| Komāribrahmacariyaṃ          rājakaññā sukheṭṭhitā 1-
                          buddhopaṭṭhānaniratā       muditā satta dhītaro.
       |160.483| Samaṇī samaṇaguttā ca      bhikkhunī bhikkhudāsikā
                          dhammā ceva sudhammā ca     sattamī saṅghadāsikā.
       |160.484| Ahaṃ uppalavaṇṇā ca      khemā bhaddā ca bhikkhunī
                          kisāgotamī dhammadinnā   visākhā hoti sattamī.
       |160.485| Tehi kammehi sukatehi      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ 2-.
       |160.486| Pacchime ca bhave dāni       jātā seṭṭhikule ahaṃ
                          sāvatthiyaṃ puravare             iddhe phīte mahaddhane.
       |160.487| Yadā ca yobbanūpetā     vitakkavasagā ahaṃ
                          narañjānapadaṃ 3- disvā  tena saddhiṃ agañchahaṃ.
       |160.488| Ekaputtappasutāhaṃ         dutiyo kucchiyā mama
                          tadāhaṃ mātāpitaro         ikkhāmīti 4- sunicchitā.
       |160.489| Nārocesiṃ patiṃ mayhaṃ        tadā tamhi pavāsite
                          ekikā niggatā gehā     gantuṃ sāvatthimuttamaṃ.
@Footnote: 1 Ma. sabbattha sukhedhitā. 2 Ma. sabbattha agacchahaṃ. Yu. agamhase.
@3 Ma. narañjārapatiṃ. 4 Ma. Yu. okkāmīti.
       |160.490| Tato me sāmi āgantvā  sambhāvesi pathe mamaṃ
                         tadā me kammajā vātā     uppannā atidāruṇā.
       |160.491| Uditova 1- mahāmegho    pasūtisamaye mama
                        dabbatthāya tadā gantvā  sāmi sappena mārito.
       |160.492| Tadā vijātadukkhena         anāthā kapaṇā ahaṃ
                          kunnadiṃ pūritaṃ disvā         gacchantī sakulālayaṃ 2-.
       |160.493| Bālaṃ ādāya otariṃ 3-   pārakūle ca ekikā 4-
                          pāyetvā 5- bālakaṃ puttaṃ itaraṃ tāraṇāyahaṃ.
       |160.494| Nivattā ukkuso hāsi     taruṇaṃ vilapantakaṃ
                          itarañca vahi soto          sāhaṃ sokasamappitā.
       |160.495| Sāvatthinagaraṃ gantvā      assosiṃ sajane mate
                         tadā avoca 6- sokaṭṭā  mahāsokasamappitā.
       |160.496| Ubho puttā kālakatā     vane mayhaṃ pati mato
                          mātā pitā ca bhātā ca    ekacitamhi ḍayhare.
       |160.497| Tadā kisā ca paṇḍu ca     anāthā dinamānasā
                          ito tato gacchantīhaṃ 7-  addasaṃ narasārathiṃ.
       |160.498| Tato avoca maṃ satthā       putte mā soci assasa
                          attānaṃ te gavesassu      kiṃ niratthaṃ vihaññasi.
       |160.499| Na santi puttā tāṇāya  na ñāti napi bandhavā
                          antakenādhipannassa       natthi ñātīsu tāṇatā.
@Footnote: 1 Ma. Yu. udito ca. 2 Yu. sakuṇālayaṃ. 3 Ma. Yu. atariṃ. 4 Ma. ekakaṃ. Yu. ekako.
@5 Po. Ma. Yu. sāyetvā. 6 Yu. avocaṃ. 7 Ma. Yu. bhamantīhaṃ.
       |160.500| Taṃ sutvā munino vākyaṃ    paṭhamaṃ phalamajjhagaṃ
                          pabbajitvāna na ciraṃ        arahattaṃ apāpuṇiṃ.
       |160.501| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          paracittāni jānāmi        satthu sāsanakārikā.
       |160.502| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                         khepetvā āsave sabbe    visuddhāsiṃ sunimmalā.
       |160.503| Tatohaṃ vinayaṃ sabbaṃ          santike sabbadassino
                          uggahiṃ sabbavitthāraṃ       byāhariṃ ca yathātathaṃ.
       |160.504| Jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ
                          aggaṃ 1- vinayadhārīnaṃ        paṭācārāva 2- ekikā.
       |160.505| Pariciṇṇo mayā satthā   kataṃ buddhassa sāsanaṃ
                          ohito garuko bhāro        bhavanetti samūhatā.
       |160.506| Yassa atthāya pabbajitā   agārasmā anagāriyaṃ
                          so me attho anuppatto   sabbasaṃyojanakkhayo.
       |160.507| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā     viharāmi anāsavā.
       |160.508| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |160.509| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. aggā. 2 Po. Yu. ca.
                  Itthaṃ sudaṃ paṭācārā bhikkhunī imā gāthāyo abhāsitthāti.
                               Paṭācārātheriyā apadānaṃ samattaṃ.
                                                       Uddānaṃ
                              ekuposathikā ceva           salaḷā cātha modakā
                              ekāsanā pañcadīpā      naḷamālī ca gotamī.
                              Khemā uppalavaṇṇā ca    paṭācārā ca bhikkhunī
                              gāthāsatāni pañceva 1-  nava cāpi taduttari.
                                          Ekuposathavaggo dutiyo.
                                                    --------------
@Footnote: 1 Po. Yu. ... cattāri navutiṃ sattameva ca.



             The Pali Tipitaka in Roman Character Volume 33 page 319-324. https://84000.org/tipitaka/read/roman_read.php?B=33&A=6487              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=6487              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=160&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=171              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=160              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]