ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                     Tatiyo kuṇḍalakesīvaggo
                            paṭhamaṃ kuṇḍalakesītheriyāpadānaṃ (21)
     [161] |161.1| Padumuttaro nāma jino   sabbadhammāna pāragū
                     ito satasahassamhi              kappe upapajji nāyako.
       |161.2| Tadāhaṃ haṃsavatiyā                 jātā seṭṭhikule ahu
                     nānāratanapajjote              mahāsukhasamappitā.
       |161.3| Upetvā taṃ mahāvīraṃ              assosiṃ dhammamuttamaṃ
                     tato jātappasādāhaṃ           upesiṃ saraṇaṃ jinaṃ.
       |161.4| Tadā mahākāruṇiko             padumuttaranāyako 1-
                     khippābhiññānamagganti 2-  ṭhapayi 3- bhikkhuniṃ subhaṃ.
       |161.5| Taṃ sutvā muditā hutvā         dānaṃ datvā mahesino
                     nipacca sirasā pāde             taṃ ṭhānaṃ abhipatthayiṃ.
       |161.6| Anumodi mahāvīro                bhadde yantebhipatthitaṃ
                     samijjhissati taṃ sabbaṃ           sukhinī hohi nibbutā.
       |161.7| Satasahasse ito kappe         okkākakulasambhavo
                     gotamo nāma nāmena           satthā loke bhavissati.
       |161.8| Tassa dhammesu dāyādā        orasā dhammanimmitā
                     bhaddā kuṇḍalakesāti          hessati satthusāvikā.
@Footnote: 1 Ma. ...nāmako. 2 Po. Yu. khippābhiññā namaggatte. 3 Ma. Yu. ṭhapesi.
       |161.9| Tena kammena sukatena           cetanāpaṇidhīhi ca
                     jahitvā mānusaṃ dehaṃ             tāvatiṃsaṃ agañchahaṃ.
       |161.10| Tato cutā yāmamagaṃ            tatohaṃ tusitaṃ gatā
                       tato ca nimmānaratiṃ            vasavattipuraṃ gatā 1-.
       |161.11| Yattha yatthūpapajjāmi          tassa kammassa vāhasā
                       tattha tattheva rājūnaṃ            mahesittamakārayiṃ.
       |161.12| Tato cutā manussesu           rājūnaṃ cakkavattinaṃ
                       maṇḍalīnañca rājūnaṃ           mahesittamakārayiṃ.
       |161.13| Sampattiṃ anubhotvāna        devesu mānusesu ca
                       sabbattha sukhitā hutvā       nekakappesu saṃsariṃ.
       |161.14| Imamhi bhaddake kappe       brahmabandhu mahāyaso
                       kassapo nāma nāmena         uppajji vadataṃ varo.
       |161.15| Upaṭṭhāko mahesissa         tadā āsi narissaro
                       kāsirājā kikī nāma           bārāṇasipuruttame.
       |161.16| Tassa dhītā catutthāsiṃ         bhikkhudāsīti 2- vissutā
                       dhammaṃ sutvā jinaggassa       pabbajjaṃ samarocayiṃ.
       |161.17| Anujāni na no tāto         agāreva tadā mayaṃ
                       vīsaṃ vassasahassāni             vicarimha atanditā.
       |161.18| Komāribrahmacariyaṃ             rājakaññā sukheṭṭhitā
                       buddhopaṭṭhānaniratā          muditā satta dhītaro.
@Footnote: 1 Ma. Yu. tato. ito paraṃ īdisameva. 2 Ma. bhikkhudāyīti. Yu. bhikkhadāyīti.
       |161.19| Samaṇī samaṇaguttā ca         bhikkhunī bhikkhudāsikā
                       dhammā ceva sudhammā ca        sattamī saṅghadāsikā.
       |161.20| Khemā uppalavaṇṇanā ca    paṭācārā ahantadā
                       kisāgotamī dhammadinnā      visākhā hoti sattamī.
       |161.21| Tehi kammehi sukatehi         cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |161.22| Pacchime ca bhave dāni          giribbajapuruttame
                       jātā seṭṭhikule phīte         yadāhaṃ yobbane ṭhitā.
       |161.23| Coraṃ vadhatthaṃ niyyantaṃ          disvā rattā tahiṃ ahaṃ
                       pitā me taṃ sahassena          mocayitvā vadhā tato.
       |161.24| Adāsi tassa maṃ tāto         viditvāna manaṃ mama
                       tassāhamāsi 1- vissaṭṭhā  ativa dayitā hitā.
       |161.25| So me bhūsanalobhena           baliṃ 2- paccāharaṃ diso
                       corappapātaṃ netvāna        pabbate 3- cetayi vadhaṃ.
       |161.26| Tadāhaṃ paṇamitvāna           sattukaṃ sukatañjalī
                       rakkhantī attano pāṇaṃ       imaṃ vacanamabraviṃ.
       |161.27| Idaṃ suvaṇṇakāyuraṃ 4-        muttā veḷuriyā bahū
                       sabbaṃ 5- harassu bhaddante  mañca dāsīti sāvaya.
       |161.28| Oropayassu kalyāṇi         mā 6- bāḷhaṃ paridevasi
                       na cāhaṃ abhijānāmi            ahantvā vanamāgataṃ 7-.
@Footnote: 1 Ma. ...māsiṃ. 2 Ma. balimajjhāsayo diso. Yu. mārapaccāhaṭaṃ diso. 3 Ma. Yu.
@pabbataṃ. 4 Ma. Yu. suvaṇṇakeyūraṃ. 5 Yu. saccaṃ. 6 Yu. mā bahuṃ paridevayi.
@7 Ma. Yu. dhanamābhataṃ.
       |161.29| Yato sarāmi attānaṃ           yato pattosmi viññutaṃ
                       na cāhaṃ abhijānāmi            aññaṃ piyataraṃ tayā.
       |161.30| Ehi taṃ upaguyhissaṃ            katvāna taṃ padakkhiṇaṃ
                       taṃ vandāmi 1- puna natthi     mama tuyhañca saṅgamo.
       |161.31| Na hi sabbesu ṭhānesu         puriso hoti paṇḍito
                       itthīpi paṇḍitā hoti        tattha tattha vicakkhaṇā.
       |161.32| Na hi sabbesu ṭhānesu         puriso hoti paṇḍito
                       itthīpi paṇḍitā hoti        lahuṃ atthaṃ vicintitā 2-.
       |161.33| Lahuñca vata khippañca         nekatthe 3- samacetayi
                       cittapuṇṇāyatāneva 4-     tadāhaṃ sattukaṃ vadhiṃ.
       |161.34| Yo ca uppatitaṃ atthaṃ           na khippaṃ anubujjhati
                       so haññate mandamati        corova girigabbhare.
       |161.35| Yo ca uppatitaṃ atthaṃ           khippameva nibodhati
                       muccate sattusambādhā        tadāhaṃ sattukā yathā.
       |161.36| Tadāhaṃ pātayitvāna           giriduggamhi sattukaṃ
                       santikaṃ setavatthānaṃ            upetā 5- pabbajiṃ ahaṃ.
       |161.37| Saṇḍāsena ca kese me       luñcitvā sabbaso tadā
                       pabbajitvāna samayaṃ            ācikkhiṃsu nirantaraṃ.
       |161.38| Tato taṃ uggahetvāna 6-    nisīditvāna ekikā
                       samayaṃ taṃ vicintesiṃ 7-          suvāno 8- mānusaṃ karaṃ.
@Footnote: 1 Ma. Yu. na ca dāni puno atthi .   2 Ma. Yu. vicintikā.
@3 Ma. Yu. nikatthe samacetayiṃ .  4 Ma. migaṃ uṇṇāyatā evaṃ. Yu. migaṃ puṇṇāyateneva.
@5 Yu. upetvā .  6 Ma. uggahetvāhaṃ. 7 Yu. vicintemi. 8 Yu. suvānā.
       |161.39| Chinnaṃ gayha samīpe me        pātayitvā apakkami
                       disvā nimittaṃ alabhiṃ           tiṭṭhantaṃ 1- puḷavākulaṃ.
       |161.40| Tato uṭṭhāya saṃviggā        āpucchiṃ sahadhammike
                       te avocuṃ vijānanti            taṃ atthaṃ sakyabhikkhavo.
       |161.41| Sāhaṃ tamatthaṃ pucchissaṃ        upetvā buddhasāvake
                       te mamādāya gacchiṃsu          buddhaseṭṭhassa santike.
       |161.42| So me dhammamadesesi         khandhāyatanadhātuyo
                       asubhāniccaṃ dukkhāti          anattāti ca nāyako.
       |161.43| Tassa dhammaṃ suṇitvāhaṃ       dhammacakkhuṃ visodhayiṃ
                       tato viññātasaddhammā     pabbajjaṃ upasampadaṃ.
       |161.44| Āyācito 2- tadā āha   ehi bhaddeti nāyako
                       tadāhaṃ upasampannā         parittaṃ toyamaddasaṃ.
       |161.45| Pādapakkhālanenāhaṃ         ñatvā saudayabbayaṃ
                       tathā sabbepi saṅkhārā 3-  iti saṃcintayiṃ tadā.
       |161.46| Tato cittaṃ vimucci 4- me     anupādāya sabbaso
                       khippābhiññānamaggamme   tadā paññāpayi jino.
       |161.47| Iddhīsu ca vasī homi            dibbāya sotadhātuyā
                       paracittāni jānāmi           satthusāsanakārikā.
       |161.48| Pubbenivāsaṃ jānāmi        dibbacakkhuṃ visodhitaṃ
                       khepetvā āsave sabbe     visuddhāsiṃ sunimmalā.
@Footnote: 1 Ma. Yu. hatthaṃ taṃ. 2 Yu. āyā2ciṃ so. 3 Ma. saṅkhāre īdisaṃ cintayiṃ tadā.
@4 Yu. vimuttaṃ.
       |161.49| Pariciṇṇo mayā satthā      kataṃ buddhassa sāsanaṃ
                       ohito garuko bhāro           bhavanetti samūhatā.
       |161.50| Yassatthāya 1- pabbajitā  agārasmā anagāriyaṃ
                       so me attho anuppatto    sabbasaṃyojanakkhayo.
       |161.51| Atthadhammaniruttīsu             paṭibhāṇe tatheva ca
                       ñāṇaṃ me vipulaṃ 2- suddhaṃ     buddhaseṭṭhassa vāhasā.
       |161.52| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |161.53| Svāgataṃ vata me āsi          buddhaseṭṭhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |161.54| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ bhaddā kuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti.
                                  Kuṇḍalakesītheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 325-330. https://84000.org/tipitaka/read/roman_read.php?B=33&A=6592              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=6592              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=161&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=172              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=161              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]