ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page325.

Tatiyo kuṇḍalakesīvaggo paṭhamaṃ kuṇḍalakesītheriyāpadānaṃ (21) [161] |161.1| Padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe upapajji nāyako. |161.2| Tadāhaṃ haṃsavatiyā jātā seṭṭhikule ahu nānāratanapajjote mahāsukhasamappitā. |161.3| Upetvā taṃ mahāvīraṃ assosiṃ dhammamuttamaṃ tato jātappasādāhaṃ upesiṃ saraṇaṃ jinaṃ. |161.4| Tadā mahākāruṇiko padumuttaranāyako 1- khippābhiññānamagganti 2- ṭhapayi 3- bhikkhuniṃ subhaṃ. |161.5| Taṃ sutvā muditā hutvā dānaṃ datvā mahesino nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayiṃ. |161.6| Anumodi mahāvīro bhadde yantebhipatthitaṃ samijjhissati taṃ sabbaṃ sukhinī hohi nibbutā. |161.7| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |161.8| Tassa dhammesu dāyādā orasā dhammanimmitā bhaddā kuṇḍalakesāti hessati satthusāvikā. @Footnote: 1 Ma. ...nāmako. 2 Po. Yu. khippābhiññā namaggatte. 3 Ma. Yu. ṭhapesi.

--------------------------------------------------------------------------------------------- page326.

|161.9| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |161.10| Tato cutā yāmamagaṃ tatohaṃ tusitaṃ gatā tato ca nimmānaratiṃ vasavattipuraṃ gatā 1-. |161.11| Yattha yatthūpapajjāmi tassa kammassa vāhasā tattha tattheva rājūnaṃ mahesittamakārayiṃ. |161.12| Tato cutā manussesu rājūnaṃ cakkavattinaṃ maṇḍalīnañca rājūnaṃ mahesittamakārayiṃ. |161.13| Sampattiṃ anubhotvāna devesu mānusesu ca sabbattha sukhitā hutvā nekakappesu saṃsariṃ. |161.14| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |161.15| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. |161.16| Tassa dhītā catutthāsiṃ bhikkhudāsīti 2- vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. |161.17| Anujāni na no tāto agāreva tadā mayaṃ vīsaṃ vassasahassāni vicarimha atanditā. |161.18| Komāribrahmacariyaṃ rājakaññā sukheṭṭhitā buddhopaṭṭhānaniratā muditā satta dhītaro. @Footnote: 1 Ma. Yu. tato. ito paraṃ īdisameva. 2 Ma. bhikkhudāyīti. Yu. bhikkhadāyīti.

--------------------------------------------------------------------------------------------- page327.

|161.19| Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṅghadāsikā. |161.20| Khemā uppalavaṇṇanā ca paṭācārā ahantadā kisāgotamī dhammadinnā visākhā hoti sattamī. |161.21| Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |161.22| Pacchime ca bhave dāni giribbajapuruttame jātā seṭṭhikule phīte yadāhaṃ yobbane ṭhitā. |161.23| Coraṃ vadhatthaṃ niyyantaṃ disvā rattā tahiṃ ahaṃ pitā me taṃ sahassena mocayitvā vadhā tato. |161.24| Adāsi tassa maṃ tāto viditvāna manaṃ mama tassāhamāsi 1- vissaṭṭhā ativa dayitā hitā. |161.25| So me bhūsanalobhena baliṃ 2- paccāharaṃ diso corappapātaṃ netvāna pabbate 3- cetayi vadhaṃ. |161.26| Tadāhaṃ paṇamitvāna sattukaṃ sukatañjalī rakkhantī attano pāṇaṃ imaṃ vacanamabraviṃ. |161.27| Idaṃ suvaṇṇakāyuraṃ 4- muttā veḷuriyā bahū sabbaṃ 5- harassu bhaddante mañca dāsīti sāvaya. |161.28| Oropayassu kalyāṇi mā 6- bāḷhaṃ paridevasi na cāhaṃ abhijānāmi ahantvā vanamāgataṃ 7-. @Footnote: 1 Ma. ...māsiṃ. 2 Ma. balimajjhāsayo diso. Yu. mārapaccāhaṭaṃ diso. 3 Ma. Yu. @pabbataṃ. 4 Ma. Yu. suvaṇṇakeyūraṃ. 5 Yu. saccaṃ. 6 Yu. mā bahuṃ paridevayi. @7 Ma. Yu. dhanamābhataṃ.

--------------------------------------------------------------------------------------------- page328.

|161.29| Yato sarāmi attānaṃ yato pattosmi viññutaṃ na cāhaṃ abhijānāmi aññaṃ piyataraṃ tayā. |161.30| Ehi taṃ upaguyhissaṃ katvāna taṃ padakkhiṇaṃ taṃ vandāmi 1- puna natthi mama tuyhañca saṅgamo. |161.31| Na hi sabbesu ṭhānesu puriso hoti paṇḍito itthīpi paṇḍitā hoti tattha tattha vicakkhaṇā. |161.32| Na hi sabbesu ṭhānesu puriso hoti paṇḍito itthīpi paṇḍitā hoti lahuṃ atthaṃ vicintitā 2-. |161.33| Lahuñca vata khippañca nekatthe 3- samacetayi cittapuṇṇāyatāneva 4- tadāhaṃ sattukaṃ vadhiṃ. |161.34| Yo ca uppatitaṃ atthaṃ na khippaṃ anubujjhati so haññate mandamati corova girigabbhare. |161.35| Yo ca uppatitaṃ atthaṃ khippameva nibodhati muccate sattusambādhā tadāhaṃ sattukā yathā. |161.36| Tadāhaṃ pātayitvāna giriduggamhi sattukaṃ santikaṃ setavatthānaṃ upetā 5- pabbajiṃ ahaṃ. |161.37| Saṇḍāsena ca kese me luñcitvā sabbaso tadā pabbajitvāna samayaṃ ācikkhiṃsu nirantaraṃ. |161.38| Tato taṃ uggahetvāna 6- nisīditvāna ekikā samayaṃ taṃ vicintesiṃ 7- suvāno 8- mānusaṃ karaṃ. @Footnote: 1 Ma. Yu. na ca dāni puno atthi . 2 Ma. Yu. vicintikā. @3 Ma. Yu. nikatthe samacetayiṃ . 4 Ma. migaṃ uṇṇāyatā evaṃ. Yu. migaṃ puṇṇāyateneva. @5 Yu. upetvā . 6 Ma. uggahetvāhaṃ. 7 Yu. vicintemi. 8 Yu. suvānā.

--------------------------------------------------------------------------------------------- page329.

|161.39| Chinnaṃ gayha samīpe me pātayitvā apakkami disvā nimittaṃ alabhiṃ tiṭṭhantaṃ 1- puḷavākulaṃ. |161.40| Tato uṭṭhāya saṃviggā āpucchiṃ sahadhammike te avocuṃ vijānanti taṃ atthaṃ sakyabhikkhavo. |161.41| Sāhaṃ tamatthaṃ pucchissaṃ upetvā buddhasāvake te mamādāya gacchiṃsu buddhaseṭṭhassa santike. |161.42| So me dhammamadesesi khandhāyatanadhātuyo asubhāniccaṃ dukkhāti anattāti ca nāyako. |161.43| Tassa dhammaṃ suṇitvāhaṃ dhammacakkhuṃ visodhayiṃ tato viññātasaddhammā pabbajjaṃ upasampadaṃ. |161.44| Āyācito 2- tadā āha ehi bhaddeti nāyako tadāhaṃ upasampannā parittaṃ toyamaddasaṃ. |161.45| Pādapakkhālanenāhaṃ ñatvā saudayabbayaṃ tathā sabbepi saṅkhārā 3- iti saṃcintayiṃ tadā. |161.46| Tato cittaṃ vimucci 4- me anupādāya sabbaso khippābhiññānamaggamme tadā paññāpayi jino. |161.47| Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi satthusāsanakārikā. |161.48| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. @Footnote: 1 Ma. Yu. hatthaṃ taṃ. 2 Yu. āyā2ciṃ so. 3 Ma. saṅkhāre īdisaṃ cintayiṃ tadā. @4 Yu. vimuttaṃ.

--------------------------------------------------------------------------------------------- page330.

|161.49| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |161.50| Yassatthāya 1- pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |161.51| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ me vipulaṃ 2- suddhaṃ buddhaseṭṭhassa vāhasā. |161.52| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |161.53| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |161.54| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ bhaddā kuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti. Kuṇḍalakesītheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 325-330. https://84000.org/tipitaka/read/roman_read.php?B=33&A=6592&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=6592&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=161&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=172              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=161              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]