ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                  Dutiyaṃ kisāgotamītheriyāpadānaṃ (22)
     [162] |162.55| Padumuttaro nāma jino  sabbadhammāna pāragū
                       ito satasahassamhi             kappe uppajji nāyako.
@Footnote: 1 Yu. yassa catthāya. ito paraṃ īdisameva. 2 Ma. Yu. sabbattha vimalaṃ.

--------------------------------------------------------------------------------------------- page331.

|162.56| Tadāhaṃ haṃsavatiyaṃ jātā aññatare kule upetvā taṃ naravaraṃ saraṇaṃ samupāgamiṃ. |162.57| Dhammañca tassa assosiṃ catusaccūpasañhitaṃ madhuraṃ paramassādaṃ cittasantisukhāvahaṃ 1-. |162.58| Tadāpi 2- bhikkhuniṃ dhīro lūkhacīvaradhārikaṃ 3- ṭhapento etadaggamhi vaṇṇayi purisuttamo. |162.59| Janetvānappakaṃ pītiṃ sutvā bhikkhuniyā guṇaṃ 4- kāraṃ katvāna buddhassa yathāsatti 5- yathābalaṃ. |162.60| Nipacca munidhīrantaṃ taṃ ṭhānaṃ abhipatthayiṃ tadānumodi sambuddho ṭhānalābhāya nāyako. |162.61| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |162.62| Tassa dhammesu dāyādā orasā dhammanimmitā kisāgotami nāma nāmena hessati satthusāvikā. |162.63| Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ mettacittā paricariṃ paccayehi vināyakaṃ. |162.64| Tehi 6- kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |162.65| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. @Footnote: 1 Ma. vaṭṭasantisukhāvahaṃ. 2 Ma. tadā ca. Yu. kadāci. 3 Ma. ...dhāriniṃ. @4 Ma. guṇe. 5 Yu. yathāsattiṃ. 6 Ma. Yu. tena kammena sūkatena.

--------------------------------------------------------------------------------------------- page332.

|162.66| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. |162.67| Pañcamī tassa dhītāhaṃ 1- dhammā nāmena vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. |162.68| Anujāni na no tāto agāreva tadā mayaṃ vīsavassasahassāni vicarimha atanditā. |162.69| Komāribrahmacariyaṃ rājakaññā sukhe ṭhitā buddhopaṭṭhānaniratā muditā satta dhītaro. |162.70| Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṅghadāsikā. |162.71| Khemā uppalavaṇṇā ca paṭācārā ca kuṇḍalā ahañca dhammadinnā ca visākhā hoti sattamī. |162.72| Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |162.73| Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ duggate adhane nīce 2- gatā ca sadhanaṃ kulaṃ. |162.74| Patiṭṭhapetvāna 3- sesā me dissanti 4- adhanā iti yadā ca pasutā 5- āsiṃ sabbesaṃ dayitā tadā. |162.75| Yadā so taruṇo putto 6- komārako 7- sukheṭṭhito sapāṇamiva kanto me tadā 8- yamavasaṃ gato. @Footnote: 1 Ma. Yu. dhītāsiṃ. 2 Ma. naṭṭhe. Yu. niṭṭhe. 3 Ma. Yu. patiṃ ṭhapetvā. @4 Ma. dessanti. 5 Yu. sasutā. 6 Ma. Yu. bhaddo. 7 Ma. komalako. @Yu. komalaṅgo. 8 Yu. tadāyaṃ parasaṅgato.

--------------------------------------------------------------------------------------------- page333.

|162.76| Sokaṭṭā dinavadanā assunettā rudamukhā mataṃ 1- kuṇapamādāya vilapantī gamāmahaṃ. |162.77| Tadā ekena sandiṭṭhā upetvā bhisakkuttamaṃ 2- avocaṃ dehi bhesajjaṃ puttasañjīvananti bho. |162.78| Na vijjante matā yasmiṃ gehe siddhatthakaṃ tato āharāti jino āha vinayopāyakovido. |162.79| Tadā gamitvā sāvatthiṃ na 3- labhiṃ tādisaṃ gharaṃ kuto siddhatthakaṃ tasmā tato laddhā satiṃ ahaṃ. |162.80| Kuṇapaṃ chaḍḍayitvāna upesiṃ lokanāyakaṃ dūrato ca 4- mamaṃ disvā avoca madhurassaro. |162.81| Yo ca vassasataṃ jīve apassaṃ udayabbayaṃ ekāhaṃ jīvitaṃ seyyo passato udayabbayaṃ. |162.82| Na gāmadhammo nigamassa dhammo na cāpiyaṃ ekakulassa dhammo sabbassa lokassa sadevakassa esova 5- dhammo yadidaṃ aniccatā. |162.83| Sāhaṃ 6- sutvānimā gāthā dhammacakkhuṃ visodhayiṃ tato viññātasaddhammā pabbajiṃ anagāriyaṃ. |162.84| Tathāpi pabbajitā santī yuñjantī jinasāsane na cireneva kālena arahattaṃ apāpuṇiṃ. @Footnote: 1 Yu. evaṃ. 2 Yu. bhisamuttamaṃ. 3 Yu. na labhitvādisaṃ gharaṃ. 4 Ma. Yu. va. @5 Ma. eseva. 6 Yu. sahā sutvānimā gāthā.

--------------------------------------------------------------------------------------------- page334.

|162.85| Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi satthusāsanakārikā. |162.86| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. |162.87| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |162.88| Yassatthāya pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |162.89| Atthadhammaniruttīsu paṭibhāṇe tatheva ca jhānaṃ me vipulaṃ suddhaṃ buddhaseṭṭhassa vāhasā. |162.90| Saṅkārakūṭā āharitvā susānā rathiyāpica tato saṅghāṭikaṃ katvā lūkhaṃ dhāremi cīvaraṃ. |162.91| Jino tasmiṃ guṇe tuṭṭho lūkhacīvaradhāraṇe ṭhapesi etadaggamhi parisāsu vināyako. |162.92| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |162.93| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |162.94| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.

--------------------------------------------------------------------------------------------- page335.

Itthaṃ sudaṃ kisāgotamī bhikkhunī imā gāthāyo abhāsitthāti. Kisāgotamītheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 330-335. https://84000.org/tipitaka/read/roman_read.php?B=33&A=6714&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=6714&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=162&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=173              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=162              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]