ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                        Sattamaṃ ekadhammasavaniyattherāpadānaṃ (427)
     [17] |17.88| Padumuttaro nāma jino    sabbadhammāna pāragū
                         catusaccaṃ pakāsento         santāresi bahuṃ janaṃ.
           |17.89| Ahaṃ tena samayena              jaṭilo uggatāpano
                         dhunanto vākacīrāni           gacchāmi ambare tadā.
           |17.90| Buddhaseṭṭhassa upari          gantuṃ na visahāmahaṃ
                         pakkhīva selamāsajja           gamanaṃ na labhāmahaṃ.
           |17.91| Udake dhopayitvāna 1-      evaṃ gacchāmi ambare
                         na me idaṃ bhūtapubbaṃ          iriyāpathavikopanaṃ.
           |17.92| Handa me taṃ gavesissaṃ        appevatthaṃ labheyyahaṃ
                         orohanto antalikkhā     saddamassosi satthuno.
           |17.93| Sarena rajanīyena                savanīyena vattunā 2-
                         aniccataṃ kathentassa          taññeva uggahiṃ tadā.
                         Aniccasaññamuggayha        agamāsiṃ mamassamaṃ
           |17.94| yāvatāyuṃ vasitvāna           tattha kālaṃ kato ahaṃ.
                         Carime vattamānamhi           saddhammassavanaṃ sariṃ
           |17.95| tena kammena sukatena        cetanāpaṇidhīhi ca.
                         Jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ
           |17.96| tiṃsakappasahassāni           devaloke ramiṃ ahaṃ.
@Footnote: 1 Ma. vokkamitvāna. Yu. vomisitvāna. 2 Ma. Yu. vaggunā.
                          Ekapaññāsakkhattuñca   devarajjamakārayiṃ
         |17.97| ekatiṃsatikkhattuñca 1-       cakkavatti ahosahaṃ.
                       Padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ
         |17.98| anubhomi sakaṃ puññaṃ            sukhitohaṃ bhavābhave.
                       Anussarāmi taṃ saññaṃ           saṃsaranto bhavābhave
                       na kenacihaṃ 2- vijjhāmi        nibbānaṃ accutaṃ padaṃ.
         |17.99| Pitu gehe nisīditvā            samaṇo bhāvitindriyo
                       kathaṃ so paridīpento            aniccaṃ 3- tatthudāhari.
         |17.100| Aniccā vata saṅkhārā        uppādavayadhammino
                         uppajjitvā nirujjhanti    tesaṃ vūpasamo sukho.
         |17.101| Saha gāthaṃ suṇitvāna         sabbasaññaṃ 4- anussariṃ
                         ekāsane nisīditvā         arahattamapāpuṇiṃ.
         |17.102| Jātiyā sattavassena        arahattaṃ apāpuṇiṃ
                          upasampādayi buddho       dhammassavanassidaṃ phalaṃ.
         |17.103| Satasahasse ito kappe     yaṃ dhammaṃ asuṇiṃ tadā
                         duggatiṃ nābhijānāmi         dhammassavanassidaṃ phalaṃ.
         |17.104| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |17.105| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. ekavīsatikkhattuñca. 2 Ma. Yu. na koṭiṃ paṭivijjhāmi 3 Ma. anicacatamudāhari.
@Yu. aniccaṃ vatthudāhariṃ. 4 Po. Ma. Yu. pubbasaññamanussariṃ.
         |17.106| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
      Atthaṃ sudaṃ āyasmā ekadhammasavaniyo thero imā gāthāyo abhāsitthāti.
                           Ekadhammasavaniyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 34-36. https://84000.org/tipitaka/read/roman_read.php?B=33&A=676              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=676              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=17&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=17              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]