ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

               Tatiyaṃ dhammadinnātheriyāpadānaṃ (23)
     [163] |163.95| Padumuttaro nāma jino   sabbadhammāna pāragū
                       ito satasahassamhi            kappe uppajji nāyako.
       |163.96| Tadāhaṃ haṃsavatiyā              kule aññatare ahu
                       parakammaṃ 1- karī āsiṃ          nipakā sīlasaṃvutā.
       |163.97| Padumuttarassa buddhassa       sujāto aggasāvako
                        vihārā abhinikkhamma          piṇḍapātāya gacchati.
       |163.98| Ghaṭaṃ gahetvā gacchantī        tadā udakahārikā
                        taṃ disvā adadiṃ pūvaṃ 2-       pasannā sehi pāṇibhi.
       |163.99| Paṭiggahetvā tattheva        nisinno paribhuñji so
                        tato netvāna taṃ gehaṃ        adāsiṃ tassa bhojanaṃ.
       |163.100| Tato me ayyako tuṭṭho    akāsi 3- suṇisaṃ sakaṃ
                          sassuyā saha gantvāna    sambuddhaṃ abhivādayiṃ.
       |163.101| Tadā so dhammakathikaṃ         bhikkhuniṃ parikittayaṃ
                          ṭhapesi etadaggamhi         taṃ sutvā muditā ahaṃ.
       |163.102| Nimantayitvā sugataṃ         sasaṅghaṃ lokanāyakaṃ
                         mahādānaṃ daditvāna        taṃ ṭhānaṃ abhipatthayiṃ.
@Footnote: 1 Ma. Yu. parakammakārī. 2 Yu. sūpaṃ. 3 Ma. Yu. akarī.

--------------------------------------------------------------------------------------------- page336.

|163.103| Tato maṃ sugato āha ghananinnādasussuro 1- mamupaṭṭhānaniratā 2- sasaṅghaparivesikā. |163.104| Saddhammassavane yuttā guṇavaḍḍhitamānasā bhadde bhavassu muditā lacchasetaṃ 3- paṇidhiphalaṃ. |163.105| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |163.106| Tassa dhammesu dāyādā orasā dhammanimmitā dhammadinnāti nāmena hessati satthusāvikā. |163.107| Taṃ sutvā muditā hutvā yāvajīvaṃ mahāmuniṃ mettacittā paricariṃ paccayehi vināyakaṃ. |163.108| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |163.109| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |163.110| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. |163.111| Chaṭṭhā tassa 4- ahaṃ dhītā sudhammā iti vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. |163.112| Anujāni na no tāto agāreva tadā mayaṃ vīsaṃ vassasahassāni vicarimha atanditā. Tatiyaṃ bhāṇavāraṃ. @Footnote: 1 Ma. Yu. ... sussaro. 2 Ma. Yu. mamupaṭṭhānanirate sasaṅghaparivesike. @mamupaṭṭhānayutte sasaṅghaparimānase. 3 Ma. Yu. lacchase. 4 Ma. Yu. tassāsahaṃ.

--------------------------------------------------------------------------------------------- page337.

|163.113| Komāribrahmacariyaṃ rājakaññā sukheṭṭhitā buddhopaṭṭhānaniratā muditā satta dhītaro. |163.114| Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṅghadāsikā. |163.115| Khemā uppalavaṇṇā ca paṭācārā ca kuṇḍalā gotamī ca ahaṃ ceva visākhā hoti sattamī. |163.116| Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |163.117| Pacchime ca bhave dāni giribbajapuruttame jātā seṭṭhikule phīte sabbakāmasamiddhane. |163.118| Yadā rūpaguṇūpetā paṭhame yobbane ṭhitā tadā parakulaṃ gantvā vasiṃ sukhasamappitā. |163.119| Upetvā lokasaraṇaṃ suṇitvā dhammadesanaṃ anāgāmiphalaṃ patto sāmiko me subuddhimā. |163.120| Tadā 1- taṃ anujānetvā pabbajiṃ anagāriyaṃ na cireneva kālena arahattaṃ apāpuṇiṃ. |163.121| Tadā upāsako so maṃ upagantvā apucchatha gambhīre nipuṇe pañhe te sabbe byākariṃ ahaṃ. |163.122| Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ bhikkhuniṃ dhammakathikaṃ nāññaṃ passāmi edisaṃ. @Footnote: 1 Ma. Yu. tadāhaṃ.

--------------------------------------------------------------------------------------------- page338.

|163.123| Dhammadinnā yathā dhīrā evaṃ dhāretha bhikkhavo evāhaṃ paṇḍitā nāma 1- nāyakenānukampitā. |163.124| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |163.125| Yassatthāya pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |163.126| Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi buddhasāsanakārikā 2-. |163.127| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. |163.128| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |163.129| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |163.130| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ dhammadinnā bhikkhunī imā gāthāyo abhāsitthāti. Dhammadinnātheriyā apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. homi. 2 Ma. Yu. satthusāsana ....


             The Pali Tipitaka in Roman Character Volume 33 page 335-338. https://84000.org/tipitaka/read/roman_read.php?B=33&A=6807&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=6807&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=163&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=174              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=163              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]