ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                 Pañcamaṃ nandātheriyāpadānaṃ (25)
     [165] |165.166| Padumuttaro nāma jino   sabbadhammāna pāragū
                          ito satasahassamhi          kappe uppajji nāyako.
       |165.167| Ovādako viññāpako     tārako sabbapāṇinaṃ
                          desanākusalo buddho        tāresi janataṃ bahuṃ.
@Footnote: 1 Yu. dibbacakkhukinaṃ

--------------------------------------------------------------------------------------------- page343.

|165.168| Anukampako kāruṇiko hitesī sabbapāṇinaṃ sampatte titthiye sabbe pañcasīle patiṭṭhahi 1-. |165.169| Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca vicittaṃ arahantehi vasībhūtehi tādibhi. |165.170| Ratanānaṭṭhapaññāsaṃ uggato 2- so mahāmuni kañcanagghiyasaṅkāso dvattiṃsavaralakkhaṇo. |165.171| Vassasatasahassāni āyu vijjati 3- tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |165.172| Tadāhaṃ haṃsavatiyaṃ jātā seṭṭhikule ahu nānāratanapajjote mahāsukhasamappitā. |165.173| Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ amataṃ paramassādaṃ paramatthaṃ nivedakaṃ. |165.174| Tadā nimantayitvāna sasaṅghaṃ lokanāyakaṃ 4- datvā tassa mahādānaṃ pasannā sehi pāṇibhi. |165.175| Jhāyinīnaṃ bhikkhunīnaṃ aggaṭṭhānaṃ apatthayiṃ nipacca sirasā vīraṃ sasaṅghaṃ lokanāyakaṃ. |165.176| Tadā adantadamako tilokasaraṇo pabhū byākāsi narasundharo 5- lacchasetaṃ supatthitaṃ. |165.177| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. @Footnote: 1 Ma. Yu. patiṭṭhapi. ito paraṃ īdisameva. 2 Ma. uggato va mahāmuni. @3 Yu. tiṭṭhati. 4 Yu. tibhavantagaṃ. 5 Ma. narasārathi. Yu. narasaddūlo.

--------------------------------------------------------------------------------------------- page344.

|165.178| Tassa dhammesu dāyādā orasā dhammanimmitā nandāti nāma nāmena hessati satthusāvikā. |165.179| Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ mettacittā paricariṃ paccayehi vināyakaṃ. |165.180| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |165.181| Tato cutā yāmamagaṃ tatohaṃ tusitaṃ gatā 1- tato ca nimmānaratiṃ vasavattipuraṃ gatā. |165.182| Yattha yatthūpapajjāmi tassa kammassa vāhasā tattha tattheva rājūnaṃ mahesittamakārayiṃ. |165.183| Tato cutā manussatte rājūnaṃ cakkavattinaṃ maṇḍalīnañca rājūnaṃ mahesittamakārayiṃ. |165.184| Sampattiṃ anubhotvāna devesu manujesu ca sabbattha sukhitā hutvā nekakappesu saṃsariṃ. |165.185| Pacchime bhavasampatte purasmiṃ 2- kapilavhaye rañño suddhodanassāhaṃ dhītā āsiṃ aninditā. |165.186| Raṃsiriva 3- rūpiniṃ disvā nanditaṃ āsi taṃ kulaṃ tena nandāti me nāmaṃ sundarā 4- pavarā ahaṃ. |165.187| Yuvatīnañca sabbāsaṃ kalyāṇīti ca vissutā tasmiṃpi nagare ramme ṭhapetvā taṃ yasodharaṃ. @Footnote: 1 Yu. agaṃ. 2 suramme. 3 Ma. Yu. siriyā .... 4 Ma. Yu. sundaraṃ pavaraṃ ahuṃ.

--------------------------------------------------------------------------------------------- page345.

|165.188| Jeṭṭho bhātā tilokaggo pacchimo 1- arahā tathā ekakinī 2- gahaṭṭhāhaṃ mātuyā paricoditā. |165.189| Sākiyamhi kule jātā putte buddhānujā tuvaṃ nandenapi vinā bhūtā agāre kiṃ nu lacchasi 3-. |165.190| Jarāvasānaṃ yobbaññaṃ rūpaṃ asucisammataṃ rogantamapicārogyaṃ jīvitaṃ maraṇantikaṃ. |165.191| Idaṃpi te subhaṃ rūpaṃ sasikantaṃ 4- manoharaṃ bhūsanānaṃ 5- alaṅkāraṃ sirisaṅketasannibhaṃ. |165.192| Pūjitaṃ lokasāraṃva nayanānaṃ rasāyanaṃ puññānaṃ kittijananaṃ okkākakulanandanaṃ. |165.193| Na cireneva kālena jarā samabhibhossati 6- pahāya 7- gehaṃ gārayhaṃ cara dhammamanindite. |165.194| Sutvāhaṃ mātu vacanaṃ pabbajiṃ anagāriyaṃ dehena na tu cittena rūpayobbanalolitā 8-. |165.195| Mahatā ca payattena jhānajjhena saraṃ mamaṃ kātuñca vadate mātā na cāhaṃ tattha ussukā. |165.196| Tato mahākāruṇiko disvā maṃ kamalānanaṃ 9- nibbindanatthaṃ rūpasmiṃ mama cakkhupathe jino. |165.197| Sakena ānubhāvena itthiṃ māpesi sobhanaṃ 10- dassanīyaṃ suruciraṃ mamatopi surūpiniṃ. @Footnote: 1 Yu. majjhimo. 2 Ma. Yu. ekākinī. 3 Ma. ... nu acchasi. Yu. ... na @acchasi. 4 Yu. passa kantaṃ .... 5 Yu. maṃ bhūsanaṃ alaṅkāraṃ. 6 Ma. samadhisessati. @Yu. samadhihessati. 7 Ma. Yu. vihāya gehaṃ kāruññe. 8 Ma. Yu. ...lāḷitā. @9 Ma. Yu. kāmalālasaṃ. 10 Ma. Yu. sobhiniṃ.

--------------------------------------------------------------------------------------------- page346.

|165.198| Tamahaṃ vimhitā disvā ativimhitadehiniṃ 1- cintayiṃ saphalaṃ meti nettalābhañca mānusaṃ. |165.199| Tamahaṃ ehi subhaṇe 2- yenattho taṃ vadehi me kulante nāmagottañca vada me yadi te piyaṃ. |165.200| Na pañhakālo 3- subhaṇe ucchaṅge maṃ nivesaya 4- sīdantiva mamaṅgāni pasuppaya 5- muhuttakaṃ. |165.201| Tato sīsaṃ mamaṅke sā katvā sayi susobhaṇā 6- tassā lalāte 7- patitā luddhā paramadāruṇā. |165.202| Saha tassā nipātena pīḷakā upapajjatha pagghariṃsu pabhinnā ca kuṇapā pubbalohitā. |165.203| Sambhinnaṃ 8- vadanañcāpi kuṇapapūtigandhikaṃ 9- uddhumātaṃ vinīlañca sabbañcāpi 10- sarīrakaṃ. |165.204| Sā pavedhitasabbaṅgī nissasantī mahuṃ mahuṃ vedayantī sakaṃ dukkhaṃ karuṇaṃ paridevayi. |165.205| Dukkhena dukkhitā homi phusayantī ca vedanā mahādukkhe nimuggamhi saraṇaṃ hohi me sakhī. |165.206| Kuhiṃ vadanasobhante kuhinte tuṅganāsikā tambabimbavaroṭṭhante vadanante kuhiṃ gataṃ. |165.207| Kuhiṃ sasinibhaṃ vaṇṇaṃ kambugivā kuhiṃ gatā dāmāmālañca te kaṇṇaṃ vevaṇṇaṃ samupāgataṃ. @Footnote: 1 Yu. avinicchitadehiniṃ. 2 Ma. Yu. subhage. ito paraṃ īdisameva. 3 Ma. vañcakālo. @4 Ma. nivāsaya. 5 Yu. passayissaṃ. 6 Ma. Yu. sulocanā. 7 Ma. Yu. @nalāte. 8 Ma. pabhinnaṃ. 9 Ma. ...gandhanaṃ. 10 Ma. pubbañcāpi.

--------------------------------------------------------------------------------------------- page347.

|165.208| Makulapadumākārā 1- kalasāva 2- payodharā pabhinnā pūtikuṇapā duṭṭhagandhajamāgatā 3-. |165.209| Vedimajjhā 4- puthussoṇi suṇāva nītakibbisā jātā amajjhabharitā aho rūpaṃ asassataṃ. |165.210| Sabbaṃ sarīrasañjātaṃ pūtigandhaṃ bhayānakaṃ susānamiva jegucchaṃ 5- ramante yattha bāliyā 6-. |165.211| Tadā mahākāruṇiko bhātā me lokanāyako disvā saṃviggacittaṃ maṃ imā gāthā abhāsatha. |165.212| Āturaṃ kuṇapaṃ pūtiṃ passa nande samussayaṃ asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ. |165.213| Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ duggandhaṃ pūtikaṃ vāti bālānaṃ abhinanditaṃ. |165.214| Evametaṃ avekkhanti rattindivamatanditā tato sakāya paññāya abhinibbijja dakkhasi. |165.215| Tatohaṃ āsi 7- saṃviggā sutvā gāthā subhāsitā tatraṭṭhitāvahaṃ santī arahattaṃ apāpuṇiṃ. |165.216| Yattha yattha nisinnāhaṃ tadā jhānaparāyanā jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ. |165.217| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. @Footnote: 1 Ma. Yu. makuḷakhārakākārā. 2 Ma. kalikāva. 3 Ma. duṭṭhagandhittamāgatā. @Yu. ...gandhitavamāgatā. 4 Ma. vedimajjhāva susussoṇī. 5 Ma. bībhacchaṃ. @6 Ma. Yu. bālisā. 7 Ma. atisaṃviggā.

--------------------------------------------------------------------------------------------- page348.

|165.218| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |165.219| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ nandā bhikkhunī janapadakalyāṇī imā gāthāyo abhāsitthāti. Nandātheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 342-348. https://84000.org/tipitaka/read/roman_read.php?B=33&A=6967&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=6967&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=165&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=176              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=165              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]