ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                    Chaṭṭhaṃ soṇātheriyāpadānaṃ (26)
     [166] |166.220| Padumuttaro nāma jino  sabbadhammāna pāragū
                          ito satasahassamhi          kappe uppajji nāyako.
       |166.221| Tadā 1- seṭṭhikule jātā   sukhitā sajjitā 2- piyā
                          upetvā taṃ munivaraṃ           assosiṃ madhuraṃ vacaṃ.
       |166.222| Āraddhaviriyānaggaṃ          vaṇṇeti 3- bhikkhuniṃ jino 4-
                          taṃ sutvā muditā hutvā    kāraṃ katvāna satthuno.
       |166.223| Abhivādiya sambuddhaṃ         taṃ ṭhānaṃ patthayiṃ tadā
                          anumodi mahāvīro           sijjhataṃ paṇidhi tava.
       |166.224| Satasahasse ito kappe    okkākakulasambhavo
                          gotamo nāma nāmena      satthā loke bhavissati.
@Footnote: 1 Yu. tadāhaṃ. 2 Ma. pūjitā. 3 Ma. vaṇṇesi. Yu. vaṇṇentaṃ. 4 Yu. jinaṃ.
       |166.225| Tassa dhammesu dāyādā    orasā dhammanimmitā
                          soṇāti nāma nāmena     hessati satthusāvikā.
       |166.226| Taṃ sutvā muditā hutvā    yāvajīvaṃ tathā jinaṃ
                          mettacittā paricariṃ          paccayehi vināyakaṃ.
       |166.227| Tena kammena sukatena      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
       |166.228| Pacchime ca bhave dāni        jātā seṭṭhikule ahaṃ
                          sāvatthiyaṃ puravare             iddhe phīte mahaddhane.
       |166.229| Yadā ca yobbanaṃ pattā   gantvā patikulaṃ ahaṃ
                          dasa puttāni ajaniṃ          surūpāni visesato.
       |166.230| Sukhe ṭhitā ca te sabbe      jananettamanoharā
                          amittānampi rucitā        mama 1- pageva te piyā.
       |166.231| Tato mayhaṃ akāmāya       dasaputtapurakkhato
                          pabbajittha sa me bhattā    devadevassa sāsane.
       |166.232| Tadekikā vicintesiṃ          jīvitenālamatthu me
                          jināya 2- patiputtehi     buddhāyapi 3- varākiyā.
       |166.233| Ahaṃpi tattha gacchissaṃ        sampatto yattha me pati
                          evāhaṃ cintayitvāna       pabbajiṃ anagāriyaṃ.
       |166.234| Tato mamaṃ 4- bhikkhuniyo    ekaṃ bhikkhunupassaye
                          vihāya gañchumovādaṃ        tāpehi udakaṃ iti.
@Footnote: 1 Yu. mamaṃ pāgeva. 2 Ma. cattāya. 3 Ma. Yu. vuḍḍhāya ca. 4 Ma. Yu. ca maṃ.
       |166.235| Tadā udakamānetvā 1-  okiritvāna kumbhiyā
                          culle ṭhapetvā āsinā    tato cittaṃ samādahiṃ.
       |166.236| Khandhe aniccato disvā     dukkhato ca anattato
                          khepetvā āsave sabbe   arahattaṃ apāpuṇiṃ.
       |166.237| Tadāgantvā bhikkhuniyo    uṇhodakamapucchisuṃ
                          tejodhātuṃ adhiṭṭhāya        khippaṃ santāpayiṃ jalaṃ.
       |166.238| Vimhitā tā jinavaraṃ          etamatthamasāvayuṃ 2-
                          taṃ sutvā mudito nātho     imaṃ gāthaṃ abhāsatha.
       |166.239| Yo ca vassasataṃ jīve          kusīto hīnavīriyo
                          ekāhaṃ jīvitaṃ seyyo        viriyārabhato daḷhaṃ.
       |166.240| Ārādhito mahāvīro         mayā suppaṭipattiyā
                          āraddhaviriyānaggaṃ          mamāha sa mahāmuni.
       |166.241| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |166.242| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |166.243| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
                         Itthaṃ sudaṃ soṇā bhikkhunī imā gāthāyo abhāsitthāti.
                                       Soṇātheriyā apadānaṃ samattaṃ.
@Footnote: 1 Ma. udakamāhitvā. 2 Yu. etamatthaṃva sāvayuṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 348-350. https://84000.org/tipitaka/read/roman_read.php?B=33&A=7093              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=7093              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=166&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=177              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=166              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]