ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page351.

Sattamaṃ bhaddakāpilānītheriyāpadānaṃ (27) [167] |167.244| Padumuttaro nāma jino sabbadhammāna 1- pāragū ito satasahassamhi kappe uppajji nāyako. |167.245| Tadā 2- hi haṃsavatiyaṃ videho nāma nāmako seṭṭhī pahūtaratano tassa jāyā ahosahaṃ. |167.246| Kadāci so narādiccaṃ upecca saparijjano dhammaṃ assosi buddhassa sabbadukkhakkhayāvahaṃ 3-. |167.247| Sāvakaṃ dhutavādānaṃ aggaṃ kittesi nāyako sutvā sattāhikaṃ dānaṃ datvā buddhassa tādino. |167.248| Nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayiṃ 4- sa hāsayanto parisaṃ tadā hi narapuṅgavo. |167.249| Seṭṭhino anukampāya imā gāthā abhāsatha lacchase patthitaṃ ṭhānaṃ nibbuto hohi puttaka. |167.250| Satasahasse ito kappe okkākakulasambhavo |167.251| gotamo nāma nāmena satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito |167.252| kassapo nāma nāmena hessati satthusāvako. |167.253| Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ mettacitto paricari paccayehi vināyakaṃ. @Footnote: 1 Yu. sabbadhammesu cakkhumā. 2 Ma. Yu. tadāhu. 3 Ma. sabbadukkhabhayappahaṃ. @4 Yu. abhipatthayi.

--------------------------------------------------------------------------------------------- page352.

|167.254| Sāsanaṃ jotayitvāna so madditvā kutitthiye veneyyaṃ vinayitvāna 1- nibbuto so sasāvako. |167.255| Nibbute tamhi lokagge pūjanatthāya satthuno ñātimitte samānetvā saha tehi akārayi. |167.256| Sattayojanikaṃ thūpaṃ ubbedhaṃ ratanāmayaṃ jalantaṃ sataraṃsīva sālarājaṃva phullitaṃ. |167.257| Sattasatasahassāni cātiyo 2- satta kārayiṃ naḷaggi viya jotante 3- rataneheva sattahi. |167.258| Gandhatelehi pūretvā dīpāni ujjalayiṃ tahiṃ pūjanatthāya mahesissa sabbasattānukampino 4-. |167.259| Sattasatasahassāni puṇṇakumbhāni kārayiṃ rataneheva puṇṇāni pūjanatthāya mahesino. |167.260| Majjhe aṭṭhaṭṭhakumbhīnaṃ ussitā kañcanagghiyo atirocanti vaṇṇena sāradeva divākaro. |167.261| Catudvāresu sobhanti toraṇā ratanāmayā ussitā phalakā rammā sobhanti ratanāmayā. |167.262| Virocanti parikkhāyo 5- avaṭaṃsā sunimmitā ussitāni paṭākāni ratanāni virocare. |167.263| Surattaṃ sukatañcetaṃ 6- cetiyaṃ ratanāmayaṃ atirocati vaṇṇena sasajjhāva divākaro. @Footnote: 1 Ma. vinayitvā ca. 2 Ma. pātiyo tattha kārayi. Yu. ... kāriyiṃ. 3 Ma. jotantī. @4 Ma. Yu. sabbabhūtānukampino. 5 Ma. Yu. parikkhittā. 6 Ma. Yu. sukataṃ cittaṃ.

--------------------------------------------------------------------------------------------- page353.

|167.264| Thūpassa me disā tisso 1- haritālena pūrayiṃ 2- ekā 3- manosilāyekā añjanena ca ekikā. |167.265| Pūjaṃ etādisaṃ rammaṃ kāretvā varavādino 4- adāsiṃ dānaṃ saṅghassa yāvajīvaṃ yathābalaṃ. |167.266| Sahāhaṃ 5- seṭṭhinā tena tāni puññāni sabbaso yāvajīvaṃ karitvāna sahāva sugatiṃ gatā. |167.267| Sampattiyonubhutvāna 6- devatte atha mānuse chāyā viya sarīrena saha teneva saṃsariṃ. |167.268| Ekanavute ito kappe vipassī nāma nāyako uppajji cārunayano sabbadhammavipassako. |167.269| Tadā hi bandhumatiyā brāhmaṇo sādhusammato addho santo guṇenāsi dhanena ca suduggato. |167.270| Tadāpi tassāhaṃ āsiṃ brāhmaṇī samacetasā kadāci so dijavaro saṅgamesi mahāmuniṃ. |167.271| Nisinnaṃ janakāyamhi desentaṃ amataṃpadaṃ sutvā dhammaṃ pamudito adāsi ekasāṭakaṃ. |167.272| Gharaṃ ekena vatthena gantvānetaṃ mamabravi anumoda mahāpuññe dinnaṃ buddhassa sāṭakaṃ. |167.273| Tadāhaṃ añjaliṃ katvā anumodiṃ suviditā sudinno sāṭako sāmi buddhaseṭṭhassa tādino. @Footnote: 1 Ma. Yu. vedayo. 2 Ma. pūrayi. 3 Ma. Yu. ekaṃ manosilāyekaṃ ... ekikaṃ. @4 Yu. varadhārino. 5 Ma. sahāva. 6 Ma. Yu. sampattiyonubhotvāna.

--------------------------------------------------------------------------------------------- page354.

|167.274| Sukhito sajjito hutvā saṃsaranto bhavābhave bārāṇasīpure ramme rājā āsi mahīpati. |167.275| Tadā tassa mahesīhaṃ itthīgumbassa uttamā tassāpi 1- dutiyikā āsiṃ pubbasinehena uttari 2-. |167.276| Piṇḍāya vicarante so aṭṭha paccekanāyake disvā pamudito hutvā datvā piṇḍaṃ mahārahaṃ. |167.277| Buddhe 3- nimantayitvāna katvā ratanamaṇḍapaṃ kammārehi katamaṭṭhaṃ 4- sovaṇṇaṃ satahatthakaṃ 5-. |167.278| Samānetvāna te sabbe tesaṃ dānamadāsi so senāsane 6- paviṭṭhānaṃ pasanno sehi pāṇibhi. |167.279| Taṃpi dānaṃ sahādāsiṃ kāsirājenahantadā punāhaṃ bārāṇasiyaṃ jātā kāsikagāmake. |167.280| Kuṭumbikakule phīte sukhito so sabhātuko jeṭṭhassa bhātuno jāyā ahosiṃ supatibbatā. |167.281| Paccekabuddhaṃ disvāna mama bhattukaniyaso bhātu bhattaṃ tassa datvā āgate tamhi pāvadi. |167.282| Nābhinandittha so dānaṃ tato tassa adāsahaṃ buddhānāniya taṃ annaṃ puno tasseva so adā. |167.283| Taṃ dānaṃ chaḍḍayitvāna duṭṭhā buddhassahaṃ tadā pattaṃ kalalapuṇṇantaṃ adāsiṃ tassa tādino. @Footnote: 1 Ma. Yu. tassāti dayitā āsiṃ. 2 Ma. bhattuno. 3 Ma. puno. 4 Ma. Yu. @kataṃ pattaṃ. 5 Ma. Yu. vata tattakaṃ. 6 Ma. soṇṇāsane Yu. sovaṇṇāsane.

--------------------------------------------------------------------------------------------- page355.

|167.284| Dāne ca gahaṇe ceva apace padusepica samacittamukhaṃ 1- disvā tadāhaṃ saṃvijiṃ bhusaṃ. |167.285| Puno pattaṃ gahetvāna sodhayitvā sugandhinā pasannacittā pūretvā saghataṃ sakkaraṃ adaṃ. |167.286| Yattha yatthūpapajjāmi surūpā homi dānato buddhassa apakārena duggandhā madanena ca 2-. |167.287| Puno kassapadhīrassa niṭṭhāpitamhi cetiye 3- sovaṇṇaṃ iṭṭhakaṃ varaṃ adāsiṃ muditā ahaṃ. |167.288| Catujjātena gandhena temayitvā tamiṭṭhakaṃ 4- muttā duggandhadosamhā sabbaṅgasusamāgatā 5-. |167.289| Sattapātisahassāni ratanehi ca sattahi kāretvā ghatapūrāni vaṭṭīni ca sahassaso. |167.290| Pakkhipetvā padīpetvā ṭhapayiṃ satta pantiyo pūjanatthaṃ lokanāthassa vippasannena cetasā. |167.291| Tadāpi tasmiṃ puññasmiṃ bhāginīhaṃ visesato puno kāsīsu sañjāto sumitto iti vissuto. |167.292| Tassāhaṃ bhariyā āsiṃ sukhitā sajjitā piyā tadā paccekamunino adāsi ghanaveṭṭhanaṃ. |167.293| Tassāpi bhāginī āsiṃ moditvā dānamuttamaṃ punopi kāsiraṭṭhamhi jāto koliyajātiyā. @Footnote: 1 Yu. samacittasukhaṃ disvā mahāsaṅghaṃ cajiṃ bhusaṃ. 2 Ma. Yu. vadanena ca. @3 Ma. nidhāyantamhi. Yu. niṭṭhāyantamhi. 4 Ma. Yu. nicayitvā. @5 Yu. ...samuppāgatā.

--------------------------------------------------------------------------------------------- page356.

|167.294| Tadā koliyaputtānaṃ satehi saha pañcahi pañca paccekabuddhānaṃ satāni samupaṭṭhahi 1-. |167.295| Temāsaṃ vāsayitvāna 2- adāsi 3- ca ticīvaraṃ jāyā tassa tadā āsiṃ puññakammapathānugā. |167.296| Tato cuto ahu rājā nando nāma mahāyaso tassāpi mahesī āsiṃ sabbakāmasamiddhinī. |167.297| Tato 4- ahu cavitvāna brahmadatto mahīpati padumāvatiputtānaṃ paccekamuninaṃ tadā. |167.298| Satāni pañcanūnāni yāvajīvaṃ upaṭṭhahiṃ rājuyyāne nivāsetvā nibbutāni ca pūjayiṃ. |167.299| Cetiyāni ca kāretvā pabbajitvā ubho mayaṃ bhāvetvā appamaññāyo brahmalokaṃ agamhase. |167.300| Tato cuto mahātitthe sujāto pipphalāyano mātā sumanadevī ca kosigotto dijo pitā. |167.301| Ahaṃ madde janapade sākalāyaṃ puruttame kapilassa dijassāsiṃ dhītā mātā sucīmati. |167.302| Ghanakañcanabimbena nimminitvāna maṃ pitā adā kassapadhīrassa kāmehi 5- vajjitassa ca. |167.303| Kadāci so taruṇiko 6- gantvā kammantapekkhako kākādikehi khajjante pāṇe disvāna saṃviji. @Footnote: 1 Yu. samupaṭṭhahiṃ. 2 Ma. tappayitvāna. 3 Yu. adaṃsu ca ticīvare. 4 Ma. tato @rājā bhavitvāna. Yu. cuto. 5 Yu. kāmā sā vajjitassa me. 6 Ma. Yu. kāruṇiko.

--------------------------------------------------------------------------------------------- page357.

|167.304| Gharepāhaṃ 1- tile jāte disvānātapatāpane 2- kimikākehi khajjante saṃvegamalabhiṃ tadā. |167.305| Tadā so pabbaji dhīro ahaṃ taṃ anupabbajiṃ pañcavassāni nivasiṃ paribbājapathe 3- ahaṃ. |167.306| Yadā pabbajitā āsi gotamī jinaposikā tadāhaṃ tamupāgantvā buddhena anusāsitā. |167.307| Na cireneva kālena arahattaṃ apāpuṇiṃ aho kalyāṇamittattaṃ kassapassa sirīmato. |167.308| Putto buddhassa dāyādo kassapo susamāhito pubbe nivāsaṃ so 4- vedi saggāpāyañca passati. |167.309| Atho jātikkhayaṃ patto abhiññāvosito muni etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo. |167.310| Tatheva bhaddakāpilānī tevijjā maccuhāyinī dhārentī antimaṃ dehaṃ jetvā māraṃ savāhanaṃ. |167.311| Disvā ādīnavaṃ loke ubho pabbajitā mayaṃ tayamhā 5- khīṇāsavā dantā sītibhūtāmha nibbutā. |167.312| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |167.313| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. ghare vāhaṃ. 2 Yu. ...tāpite. 3 Ma. ...vate. 4 Ma. Yu. yo. @5 Yu. amha.

--------------------------------------------------------------------------------------------- page358.

|167.314| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ bhaddakāpilānī bhikkhunī imā gāthāyo abhāsitthāti. Bhaddakāpilānītheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 351-358. https://84000.org/tipitaka/read/roman_read.php?B=33&A=7147&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=7147&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=167&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=178              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=167              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]