ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                             Aṭṭhamaṃ sucintitattherāpadānaṃ (428)
     [18] |18.107| Nagare haṃsavatiyā          ahosiṃ kasako tadā
                           kasikammena jīvāmi          tena posemi dārake.
          |18.108| Susampannaṃ tadā khettaṃ     dhaññaṃ me phalinaṃ ahu
                           pākakāleva sampatte     evaṃ cintesahaṃ tadā.
          |18.109| Na 1- mecchannaṃ na paṭirūpaṃ  jānantassa guṇāguṇaṃ
                           yohaṃ saṅghe adatvāna      aggaṃ bhuñjeyyamattanā 2-.
          |18.110| Sambuddho asamo loke    dvattiṃsavaralakkhaṇo
                           tato ca bhāvito saṅgho      puññakkhettaṃ 3- anuttaraṃ.
           |18.111| Tattha dassāmihaṃ dānaṃ     navasassaṃ pure pure
                           evāhaṃ  cintayitvāna      haṭṭho pītikamānaso 4-.
           |18.112| Khettato dhaññamāharitvā  sambuddhaṃ upasaṅkamiṃ
                           upasaṅkamma sambuddhaṃ        lokajeṭṭhaṃ narāsabhaṃ.
                           Vanditvā satthuno pāde   idaṃ vacanamabraviṃ
           |18.113| navasassañca sampannaṃ      idha hosi ca tvaṃ 5- mune.
@Footnote: 1 Ma. Yu. nacchannaṃ .  2 Ma. bhuñjeyya ce tadā. Yu. bhuñjeyya maṃ tadā.
@3 Ma. Yu. puññakkhetato anuttaro. 4 Ma. Yu. piṇitamānaso. 5 Ma. āyāgosi
@gosi ca tuvaṃ mune. Yu. āyāyopi ....
                           Anukampaṃ upādāya         adhivāsehi cakkhuma
           |18.114| padumuttaro lokavidū        āhutīnaṃ paṭiggaho.
                           Mama saṅkappamaññāya     idaṃ vacanamabravi
           |18.115| cattāro ca paṭipannā     cattāro ca phale ṭhitā.
                            Esa saṅgho ujubhūto        paññāsīlasamāhito
                            yajantānaṃ manussānaṃ      puññapekkhāna pāṇinaṃ.
           |18.116| Karotaṃ upacikaṃ 1- puññaṃ  saṅghe dinnaṃ mahapphalaṃ
                            tasmiṃ saṅghe ca dātabbaṃ   tava sassaṃ tathetaraṃ.
           |18.117| Saṅghato uddisitvāna     bhikkhū netvā sakaṃ gharaṃ
                            paṭiyattaṃ ghare santaṃ        bhikkhusaṅghassa dehi tvaṃ.
           |18.118| Saṅghato uddisitvāna     bhikkhū netvānahaṃ gharaṃ
                            yaṃ ghare paṭiyattaṃ me        bhikkhusaṅghassadāsahaṃ
           |18.119| tena kammena sukatena      cetanāpaṇidhīhi ca
                            jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
           |18.120| Tattha me sukataṃ byamhaṃ    sovaṇṇaṃ supabhassaraṃ
                            saṭṭhiyojanamubbedhaṃ         tiṃsayojanavitthataṃ.
                                      Ekūnavīsatimaṃ bhāṇavāraṃ.
           |18.121| Ākiṇṇaṃ bhavanaṃ mayhaṃ     nārīgaṇasamākulaṃ
                            tattha bhutvā pivitvā ca   vasāmi tidase ahaṃ.
@Footnote: 1 Ma. karoto padhikaṃ. Yu. karontaṃ opadhikaṃ.
       |18.122| Satānaṃ tiṃsakkhattuṃ 1- ca       devarajjamakārayiṃ
                        satānaṃ pañcakkhattuñca      devarajjamakārayiṃ.
       |18.123| Satānaṃ pañcakkhattuñca      cakkavatti ahosahaṃ
                        padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ.
       |18.124| Bhavābhave saṃsaranto             labhāmi amitaṃ dhanaṃ
                        bhoge me ūnatā natthi        navasassassidaṃ phalaṃ.
       |18.125| Hatthiyānaṃ assayānaṃ          sivikaṃ sandamānikaṃ
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.126| Navavatthaṃ navaphalaṃ                  navaggarasabhojanaṃ
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.127| Koseyyaṃ kambaliyāni         khomakappāsikāni ca
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.128| Dāsīgaṇaṃ dāsagaṇaṃ             nāriyo samalaṅkatā
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.129| Na maṃ sītaṃ va uṇhaṃ vā          pariḷāho na vijjati
                        atho cetasikaṃ dukkhaṃ             hadaye me na vijjati.
       |18.130| Imaṃ khāda imaṃ bhuñja           imamhi sayane saya
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.131| Ayaṃ pacchimako dāni            carimo vattate bhavo
                        ajjāpi deyyadhammo 2- me   mamaṃ 3- toseti sabbadā.
@Footnote: 1 Ma. Yu. tīṇikkhattuñca. 2 Yu. deyyadhamme. 3 Ma. Yu. phalaṃ.
       |18.132| Navasassaṃ daditvāna            saṅghe gaṇavaruttame
                        aṭṭhānisaṃse anubhomi         kammānucchavike mama.
       |18.133| Vaṇṇavā yasavā homi         mahābhogo anītiko
                        mahābhakkho 1- sadā homi   abhejjapariso sadā.
       |18.134| Sabbe maṃ apacāyanti         yekeci paṭhavissitā
                        deyyadhammo ca yokoci        pure pure labhāmihaṃ.
       |18.135| Bhikkhusaṅghassa vā majjhe     buddhaseṭṭhassa sammukhā
                        sabbepi samatikkamma         denti mameva dāyakā.
       |18.136| Paṭhamaṃ navasassañhi             datvā saṅghe gaṇuttame
                        imānisaṃse anubhomi            navasassassidaṃ phalaṃ.
       |18.137| Satasahasse ito kappe       yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi          navasassassidaṃ phalaṃ.
       |18.138| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā        viharāmi anāsavo.
       |18.139| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |18.140| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
               Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti.
                                  Sucintitattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. mahāpakkho.



             The Pali Tipitaka in Roman Character Volume 33 page 36-39. https://84000.org/tipitaka/read/roman_read.php?B=33&A=722              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=722              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=18&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=18              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]