ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                             Aṭṭhamaṃ sucintitattherāpadānaṃ (428)
     [18] |18.107| Nagare haṃsavatiyā          ahosiṃ kasako tadā
                           kasikammena jīvāmi          tena posemi dārake.
          |18.108| Susampannaṃ tadā khettaṃ     dhaññaṃ me phalinaṃ ahu
                           pākakāleva sampatte     evaṃ cintesahaṃ tadā.
          |18.109| Na 1- mecchannaṃ na paṭirūpaṃ  jānantassa guṇāguṇaṃ
                           yohaṃ saṅghe adatvāna      aggaṃ bhuñjeyyamattanā 2-.
          |18.110| Sambuddho asamo loke    dvattiṃsavaralakkhaṇo
                           tato ca bhāvito saṅgho      puññakkhettaṃ 3- anuttaraṃ.
           |18.111| Tattha dassāmihaṃ dānaṃ     navasassaṃ pure pure
                           evāhaṃ  cintayitvāna      haṭṭho pītikamānaso 4-.
           |18.112| Khettato dhaññamāharitvā  sambuddhaṃ upasaṅkamiṃ
                           upasaṅkamma sambuddhaṃ        lokajeṭṭhaṃ narāsabhaṃ.
                           Vanditvā satthuno pāde   idaṃ vacanamabraviṃ
           |18.113| navasassañca sampannaṃ      idha hosi ca tvaṃ 5- mune.
@Footnote: 1 Ma. Yu. nacchannaṃ .  2 Ma. bhuñjeyya ce tadā. Yu. bhuñjeyya maṃ tadā.
@3 Ma. Yu. puññakkhetato anuttaro. 4 Ma. Yu. piṇitamānaso. 5 Ma. āyāgosi
@gosi ca tuvaṃ mune. Yu. āyāyopi ....

--------------------------------------------------------------------------------------------- page37.

Anukampaṃ upādāya adhivāsehi cakkhuma |18.114| padumuttaro lokavidū āhutīnaṃ paṭiggaho. Mama saṅkappamaññāya idaṃ vacanamabravi |18.115| cattāro ca paṭipannā cattāro ca phale ṭhitā. Esa saṅgho ujubhūto paññāsīlasamāhito yajantānaṃ manussānaṃ puññapekkhāna pāṇinaṃ. |18.116| Karotaṃ upacikaṃ 1- puññaṃ saṅghe dinnaṃ mahapphalaṃ tasmiṃ saṅghe ca dātabbaṃ tava sassaṃ tathetaraṃ. |18.117| Saṅghato uddisitvāna bhikkhū netvā sakaṃ gharaṃ paṭiyattaṃ ghare santaṃ bhikkhusaṅghassa dehi tvaṃ. |18.118| Saṅghato uddisitvāna bhikkhū netvānahaṃ gharaṃ yaṃ ghare paṭiyattaṃ me bhikkhusaṅghassadāsahaṃ |18.119| tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |18.120| Tattha me sukataṃ byamhaṃ sovaṇṇaṃ supabhassaraṃ saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ. Ekūnavīsatimaṃ bhāṇavāraṃ. |18.121| Ākiṇṇaṃ bhavanaṃ mayhaṃ nārīgaṇasamākulaṃ tattha bhutvā pivitvā ca vasāmi tidase ahaṃ. @Footnote: 1 Ma. karoto padhikaṃ. Yu. karontaṃ opadhikaṃ.

--------------------------------------------------------------------------------------------- page38.

|18.122| Satānaṃ tiṃsakkhattuṃ 1- ca devarajjamakārayiṃ satānaṃ pañcakkhattuñca devarajjamakārayiṃ. |18.123| Satānaṃ pañcakkhattuñca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |18.124| Bhavābhave saṃsaranto labhāmi amitaṃ dhanaṃ bhoge me ūnatā natthi navasassassidaṃ phalaṃ. |18.125| Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. |18.126| Navavatthaṃ navaphalaṃ navaggarasabhojanaṃ labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. |18.127| Koseyyaṃ kambaliyāni khomakappāsikāni ca labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. |18.128| Dāsīgaṇaṃ dāsagaṇaṃ nāriyo samalaṅkatā labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. |18.129| Na maṃ sītaṃ va uṇhaṃ vā pariḷāho na vijjati atho cetasikaṃ dukkhaṃ hadaye me na vijjati. |18.130| Imaṃ khāda imaṃ bhuñja imamhi sayane saya labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. |18.131| Ayaṃ pacchimako dāni carimo vattate bhavo ajjāpi deyyadhammo 2- me mamaṃ 3- toseti sabbadā. @Footnote: 1 Ma. Yu. tīṇikkhattuñca. 2 Yu. deyyadhamme. 3 Ma. Yu. phalaṃ.

--------------------------------------------------------------------------------------------- page39.

|18.132| Navasassaṃ daditvāna saṅghe gaṇavaruttame aṭṭhānisaṃse anubhomi kammānucchavike mama. |18.133| Vaṇṇavā yasavā homi mahābhogo anītiko mahābhakkho 1- sadā homi abhejjapariso sadā. |18.134| Sabbe maṃ apacāyanti yekeci paṭhavissitā deyyadhammo ca yokoci pure pure labhāmihaṃ. |18.135| Bhikkhusaṅghassa vā majjhe buddhaseṭṭhassa sammukhā sabbepi samatikkamma denti mameva dāyakā. |18.136| Paṭhamaṃ navasassañhi datvā saṅghe gaṇuttame imānisaṃse anubhomi navasassassidaṃ phalaṃ. |18.137| Satasahasse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi navasassassidaṃ phalaṃ. |18.138| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |18.139| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |18.140| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti. Sucintitattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. mahāpakkho.


             The Pali Tipitaka in Roman Character Volume 33 page 36-39. https://84000.org/tipitaka/read/roman_read.php?B=33&A=722&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=722&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=18&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=18              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]