ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page376.

Catuttho khattiyakaññāvaggo paṭhamaṃ aṭṭhārasasahassakhattiyakaññātherīnamapadānaṃ (31) [171] |171.1| Bhavā sabbe parikkhīṇā bhavasandhi 1- vimocitā sabbāsavā ca no natthi ārocema mahāmune. |171.2| Parikammañca 2- kusalaṃ yaṅkiñci sādhu 3- patthitaṃ paribhogaṃ 4- mayā dinnaṃ tuyhatthāya mahāmune. |171.3| Buddhapaccekabuddhānaṃ sāvakānañca patthitaṃ paribhogaṃ mayā dinnaṃ tuyhatthāya mahāmune. |171.4| Uccānīcaṃ mayā kammaṃ bhikkhūnaṃ sādhu patthitaṃ uccākulaparikkammaṃ katamhehi 5- mahāmune. |171.5| Teneva sukkamūlena coditā kammasampadā mānusikamatikkantā jāyiṃsu khattiye kule. |171.6| Upacite 6- kate kamme jātiyā cāpi 7- ekato pacchime ekato jātā khattiyā kulasambhavā. |171.7| Rūpavatī bhogavatī lābhasakkārapūjitā antepure mahāvīra devānaṃ iva nandane. |171.8| Nibbinditvā agāramhā pabbajimhānagāriyaṃ katipāhaṃ upādāya sabbā pattāmha nibbutiṃ. @Footnote: 1 Ma. bhavā santi .... 2 Ma. Yu. purimaṃ kusalaṃ kammaṃ. 3 Po. Yu. sabbaṃ. @4 Ma. paribhogamayaṃ. Yu. paribhogaṃ ayaṃ. ito paraṃ īdisameva. 5 Ma. katametaṃ. @6 Ma. uppatteca. Yu. uppatteva. 7 Ma. vāpi.

--------------------------------------------------------------------------------------------- page377.

|171.9| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ upanenti bahū amhe sadā sakkatapūjitā. |171.10| Kilesā jhāpitā amhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāma anāsavā. |171.11| Svāgataṃ vata no āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |171.12| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ yasavatīpamukhāni khattiyakaññā bhikkhuniyo aṭṭhārasasahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti. Aṭṭhārasasahassakhattiyakaññātherīnaṃ apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 376-377. https://84000.org/tipitaka/read/roman_read.php?B=33&A=7697&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=7697&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=171&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=182              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=171              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]