ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                Dutiyaṃ caturāsītisahassabrāhmaṇakaññātherīnamapadānaṃ (32)
     [172] |172.13| Cūḷāsītisahassāni    brāhmaṇakulasambhavā 1-
                       sukhumālahatthapādā           pure tuyhaṃ mahāmune.
      |172.14| Vessa suddakule jātā        devā nāgā ca kinnarā
                       catuddīpā bahū kaññā       pure tuyhaṃ mahāmune.
      |172.15| Kāci 2- pabbajitā atthi    sabbadassāvino bahū
                       devā ca kinnarā nāgā      bujjhissanti 3- anāgate.
      |172.16| Anubhotvā yasaṃ sabbaṃ          patvāna sabbasampadā
@Footnote: 1 Ma. Yu. brāhmaññakulasambhavā. ito paraṃ īdisameva. 2 Yu. keci. ito paraṃ
@īdisameva. 3 Ma. Yu. phusissanti.
                      Tumhaṃ 1- pasādaṃ paṭiladdhā  bujjhissanti anāgate.
      |172.17| Amhe brāhmaṇadhītā tu     brahmaññakulasambhavā
                       lakkhaṇā 2- ca mahāvīra       pāde vandāma cakkhumā.
      |172.18| Upāhatā bhavā sabbe        mūlataṇhā samūhatā
                       samucchinnā anusayā          puññasaṅkhāradālitā.
      |172.19| Samādhigocarā sabbā          samāpattivasī tathā 3-
                       jhānena dhammaratiyā           viharissāma no sadā.
      |172.20| Bhavanetti avijjā ca           saṅkhārāpi ca khepitā
                       sududdasaṃ padaṃ gantvā        anujānimha 4- nāyaka.
      |172.21| Upakārā 5- mamaṃ tumhe      dīgharattaṃ gataddhino
                       catunnaṃ 6- saṃsayaṃ chetvā      sabbā gacchatha 7- nibbutiṃ.
      |172.22| Vanditvā munino pāde       katvā iddhivikubbanaṃ
                       kāci dassenti ālokaṃ       andhakāraṃ 8- tathāparaṃ.
      |172.23| Dassenti candasuriye          sāgarañca samacchakaṃ
                       sineruṃ paribhaṇḍañca           dassenti pārichattakaṃ.
      |172.24| Tāvatiṃsañca bhavanaṃ              yāmaṃ dassenti iddhiyā
                      tussitā 9- nimmitā devā   vasavattī mahissarā.
                       Brahmāno kāci dassenti   caṅkamañca mahārahaṃ
      |172.25| brahmavaṇṇañca māpetvā  dhammaṃ desenti suññataṃ.
                       Nānāvikubbanaṃ katvā         iddhiṃ dassiya satthuno
@Footnote: 1 Yu. tvayi. 2 Ma. Yu. pekkhato no .... 3 Ma. katā. 4 Ma. anujānātha.
@5 Ma. Yu. katāvino. 6 Yu. bahunnaṃ. 7 Ma. gacchantu. 8 Ma. andhakāramathāparā.
@9 Ma. tusitaṃ nimmite deve.
      |172.26| Dassayiṃsu balaṃ sabbā          pāde vandiṃsu satthuno.
                        Iddhīsu ca vasī homa            dibbāya sotadhātuyā
                        cetopariyañāṇassa           vasī homa mahāmune.
      |172.27| Pubbenivāsaṃ jānāma          dibbacakkhuṃ visodhitaṃ
                        sabbāsavaparikkhīṇā          natthi dāni punabbhavo.
      |172.28| Atthadhammaniruttīsu              paṭibhāṇe tatheva ca
                        ñāṇaṃ amhaṃ mahāvīra         uppannaṃ tava santike.
      |172.29| Buddhānaṃ lokanāthānaṃ         saṅgamantehi 1- dassitaṃ
                        adhikārā 2- bahū amhe     tuyhatthāya mahāmune.
      |172.30| Yaṃ amhaṃ 3- purimaṃ kammaṃ       kusalaṃ sara taṃ muni
                        tuyhatthāya mahāvīra          puññānupacitāni no.
      |172.31| Satasahasse ito kappe        padumuttaro mahāmuni
                        puraṃ haṃsavatī nāma               sambuddhassa kulālayaṃ 4-.
      |172.32| Dvārena haṃsavatiyaṃ               gaṅgā sandati sabbadā
                        ubbāḷhā 5- nadiyā bhikkhū   gamanaṃ na labhanti te.
      |172.33| Divasaṃ dve 6- tayo ceva        sattāhaṃ māsikaṃ tato
                        cātumāsampi sampuṇṇaṃ     gamanaṃ na labhanti te.
      |172.34| Tadā ahu sattasāro           jajjiyo 7- nāma raṭṭhako
                        oratīre 8- bhikkhavo disvā   setuṃ 9- gaṅgāya kārayi.
@Footnote: 1 Ma. saṅgamaṃ no nidassitaṃ. Yu. saṅgamaṃ te nidassi. 2 Ma. adhikāraṃ bahuṃ amhaṃ.
@3 Ma. yaṃ amhehi kataṃ kammaṃ. 4 Ma. Yu. kulāsayaṃ. 5 Yu. uddālanadivā bhikkhu.
@6 Po. divañceva rattiyā ceva. 7 Ma. Yu. jaṭilo. 8 Ma. Yu. oruddhe.
@9 Po. Yu. setuno satta ....
      |172.35| Tadā satasahassehi              setuṃ gaṅgāya kārayiṃ
                        saṅghassa pārime 1- tīre     vihārañca akārayi.
      |172.36| Itthiyo purisā ceva             uccānīcakulāni ca
                        tassa setuṃ vihāraṃ 2- ca       samabhāgaṃ akaṃsu te.
      |172.37| Amhe aññe ca manujā      vippasannena cetasā
                        tassa dhammesu dāyādā      nagare janapadesu ca.
      |172.38| Itthī pumā kumārā ca          bahū ceva kumārikā
                        setuno ca vihārassa           vālukā ākiriṃsu te.
      |172.39| Vīthisammajjanaṃ katvā           kadalīpuṇṇaghaṭaddhajā 3-
                        dhūpaṃ 4- cuṇṇañca mālañca  kāraṃ katvāna satthuno.
      |172.40| Setuvihāre katvāna            nimantetvā vināyakaṃ
                        mahādānaṃ daditvāna         sambodhiṃ abhipatthayiṃ.
      |172.41| Padumuttaro mahāvīro           garuko 5- sabbapāṇinaṃ
                        anumodaniyaṃ katvā 6-       byākāsi mahāmuni.
      |172.42| Satasahasse atikkante        kappo hessati bhaddako
                        bhavābhave sukhaṃ 7- laddhā     pāpuṇissati bodhiyaṃ.
      |172.43| Ye 8- keci hatthakammañca   katāvī naranāriyo
                        anāgatasmi addhāne        sabbe hessanti sammukhā.
      |172.44| Tena kammavipākena            cetanāpaṇidhīhi ca
                        uppannā devabhavane 9-        tuyhante 10- paricārikā.
@Footnote: 1 Ma. Yu. orime. 2 Yu. vihāre. 3 Ma. kadalīpuṇṇaghaṭe dhaje. Yu. kadalīpuṇṇakuṭadhajā.
@4 Yu. dhūMa.... 5 Ma. Yu. tārako. 6 Ma. Yu. kāsi jaṭilassa. 7 Ma. Yu. nubhotvāna.
@8 Ma. kāci hatthaparikammaṃ. Yu. keci hatthapadaṃ kammaṃ. 9 Ma. Yu. devabhavanaṃ.
@10 Ma. tā.
       |172.45| Dibbasukhaṃ asaṅkheyyaṃ          mānusañca asaṅkhiyaṃ
                        anubhonti 1- ciraṃ kālaṃ      saṃsaritvā bhavābhave.
       |172.46| Satasahasse ito kappe      sukataṃ kammasampadaṃ
                        sukhumālimanussesu 2-        atho devapure vare.
       |172.47| Rūpabhogayasañceva 3-         atho kittisukhaṃ piyaṃ
                        labhāma satataṃ sabbaṃ           sukataṃ kammasampadaṃ.
       |172.48| Pacchime bhavasampatte         jāyāma 4- brāhmaṇe kule
                        sukhumālahatthapādā          sakyaputtanivesane.
       |172.49| Sabbakālampi paṭhaviṃ           na passāma nalaṅkataṃ
                        cikkhallaṃ 5- bhūmiṃ gamanaṃ       na passāma mahāmuni.
       |172.50| Agārāvasante amhe         sakkāraṃ sabbakālikaṃ
                        upanenti sadā sabbaṃ        pubbakammaphalena 6- no.
       |172.51| Agāraṃ pajahitvāna             pabbajitvānagāriyaṃ
                        saṃsārapathaṃ nitiṇṇā          natthi 7- dāni punabbhavo.
       |172.52| Cīvaraṃ piṇḍapātañca          paccayaṃ sayanāsanaṃ
                        upanenti sadā amhe       sahassāni tato tato.
       |172.53| Kilesā jhāpitāmhākaṃ      bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā        viharāma anāsavā.
@Footnote: 1 Ma. tuyhaṃ te paricārema saṃsarimha bhavābhave. Yu. tuyhaṃ vo paricāre ca.
@2 Ma. Yu. ... manussānaṃ. 3 Ma. rūpabhogayaseceva atho kittiṃ ca sakkataṃ.
@4 Ma. jātāmha. Po. Yu. ajātā. 5 Ma. cikkhallabhūmimasuciṃ. 6 Yu. ...phalaṃ kato.
@7 Ma. vītarāgā bhavāmase.
       |172.54| Svāgataṃ vata no āsi         buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |172.55| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ caturāsīti brāhmaṇakaññābhikkhunīsahassāni bhagavato sammukhā
                                      imā gāthāyo abhāsitthāti.
                    Caturāsītisahassabrāhmaṇakaññātherīnaṃ apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 377-382. https://84000.org/tipitaka/read/roman_read.php?B=33&A=7729              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=7729              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=172&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=183              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=172              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]