ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                Dutiyaṃ caturāsītisahassabrāhmaṇakaññātherīnamapadānaṃ (32)
     [172] |172.13| Cūḷāsītisahassāni    brāhmaṇakulasambhavā 1-
                       sukhumālahatthapādā           pure tuyhaṃ mahāmune.
      |172.14| Vessa suddakule jātā        devā nāgā ca kinnarā
                       catuddīpā bahū kaññā       pure tuyhaṃ mahāmune.
      |172.15| Kāci 2- pabbajitā atthi    sabbadassāvino bahū
                       devā ca kinnarā nāgā      bujjhissanti 3- anāgate.
      |172.16| Anubhotvā yasaṃ sabbaṃ          patvāna sabbasampadā
@Footnote: 1 Ma. Yu. brāhmaññakulasambhavā. ito paraṃ īdisameva. 2 Yu. keci. ito paraṃ
@īdisameva. 3 Ma. Yu. phusissanti.

--------------------------------------------------------------------------------------------- page378.

Tumhaṃ 1- pasādaṃ paṭiladdhā bujjhissanti anāgate. |172.17| Amhe brāhmaṇadhītā tu brahmaññakulasambhavā lakkhaṇā 2- ca mahāvīra pāde vandāma cakkhumā. |172.18| Upāhatā bhavā sabbe mūlataṇhā samūhatā samucchinnā anusayā puññasaṅkhāradālitā. |172.19| Samādhigocarā sabbā samāpattivasī tathā 3- jhānena dhammaratiyā viharissāma no sadā. |172.20| Bhavanetti avijjā ca saṅkhārāpi ca khepitā sududdasaṃ padaṃ gantvā anujānimha 4- nāyaka. |172.21| Upakārā 5- mamaṃ tumhe dīgharattaṃ gataddhino catunnaṃ 6- saṃsayaṃ chetvā sabbā gacchatha 7- nibbutiṃ. |172.22| Vanditvā munino pāde katvā iddhivikubbanaṃ kāci dassenti ālokaṃ andhakāraṃ 8- tathāparaṃ. |172.23| Dassenti candasuriye sāgarañca samacchakaṃ sineruṃ paribhaṇḍañca dassenti pārichattakaṃ. |172.24| Tāvatiṃsañca bhavanaṃ yāmaṃ dassenti iddhiyā tussitā 9- nimmitā devā vasavattī mahissarā. Brahmāno kāci dassenti caṅkamañca mahārahaṃ |172.25| brahmavaṇṇañca māpetvā dhammaṃ desenti suññataṃ. Nānāvikubbanaṃ katvā iddhiṃ dassiya satthuno @Footnote: 1 Yu. tvayi. 2 Ma. Yu. pekkhato no .... 3 Ma. katā. 4 Ma. anujānātha. @5 Ma. Yu. katāvino. 6 Yu. bahunnaṃ. 7 Ma. gacchantu. 8 Ma. andhakāramathāparā. @9 Ma. tusitaṃ nimmite deve.

--------------------------------------------------------------------------------------------- page379.

|172.26| Dassayiṃsu balaṃ sabbā pāde vandiṃsu satthuno. Iddhīsu ca vasī homa dibbāya sotadhātuyā cetopariyañāṇassa vasī homa mahāmune. |172.27| Pubbenivāsaṃ jānāma dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |172.28| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike. |172.29| Buddhānaṃ lokanāthānaṃ saṅgamantehi 1- dassitaṃ adhikārā 2- bahū amhe tuyhatthāya mahāmune. |172.30| Yaṃ amhaṃ 3- purimaṃ kammaṃ kusalaṃ sara taṃ muni tuyhatthāya mahāvīra puññānupacitāni no. |172.31| Satasahasse ito kappe padumuttaro mahāmuni puraṃ haṃsavatī nāma sambuddhassa kulālayaṃ 4-. |172.32| Dvārena haṃsavatiyaṃ gaṅgā sandati sabbadā ubbāḷhā 5- nadiyā bhikkhū gamanaṃ na labhanti te. |172.33| Divasaṃ dve 6- tayo ceva sattāhaṃ māsikaṃ tato cātumāsampi sampuṇṇaṃ gamanaṃ na labhanti te. |172.34| Tadā ahu sattasāro jajjiyo 7- nāma raṭṭhako oratīre 8- bhikkhavo disvā setuṃ 9- gaṅgāya kārayi. @Footnote: 1 Ma. saṅgamaṃ no nidassitaṃ. Yu. saṅgamaṃ te nidassi. 2 Ma. adhikāraṃ bahuṃ amhaṃ. @3 Ma. yaṃ amhehi kataṃ kammaṃ. 4 Ma. Yu. kulāsayaṃ. 5 Yu. uddālanadivā bhikkhu. @6 Po. divañceva rattiyā ceva. 7 Ma. Yu. jaṭilo. 8 Ma. Yu. oruddhe. @9 Po. Yu. setuno satta ....

--------------------------------------------------------------------------------------------- page380.

|172.35| Tadā satasahassehi setuṃ gaṅgāya kārayiṃ saṅghassa pārime 1- tīre vihārañca akārayi. |172.36| Itthiyo purisā ceva uccānīcakulāni ca tassa setuṃ vihāraṃ 2- ca samabhāgaṃ akaṃsu te. |172.37| Amhe aññe ca manujā vippasannena cetasā tassa dhammesu dāyādā nagare janapadesu ca. |172.38| Itthī pumā kumārā ca bahū ceva kumārikā setuno ca vihārassa vālukā ākiriṃsu te. |172.39| Vīthisammajjanaṃ katvā kadalīpuṇṇaghaṭaddhajā 3- dhūpaṃ 4- cuṇṇañca mālañca kāraṃ katvāna satthuno. |172.40| Setuvihāre katvāna nimantetvā vināyakaṃ mahādānaṃ daditvāna sambodhiṃ abhipatthayiṃ. |172.41| Padumuttaro mahāvīro garuko 5- sabbapāṇinaṃ anumodaniyaṃ katvā 6- byākāsi mahāmuni. |172.42| Satasahasse atikkante kappo hessati bhaddako bhavābhave sukhaṃ 7- laddhā pāpuṇissati bodhiyaṃ. |172.43| Ye 8- keci hatthakammañca katāvī naranāriyo anāgatasmi addhāne sabbe hessanti sammukhā. |172.44| Tena kammavipākena cetanāpaṇidhīhi ca uppannā devabhavane 9- tuyhante 10- paricārikā. @Footnote: 1 Ma. Yu. orime. 2 Yu. vihāre. 3 Ma. kadalīpuṇṇaghaṭe dhaje. Yu. kadalīpuṇṇakuṭadhajā. @4 Yu. dhūMa.... 5 Ma. Yu. tārako. 6 Ma. Yu. kāsi jaṭilassa. 7 Ma. Yu. nubhotvāna. @8 Ma. kāci hatthaparikammaṃ. Yu. keci hatthapadaṃ kammaṃ. 9 Ma. Yu. devabhavanaṃ. @10 Ma. tā.

--------------------------------------------------------------------------------------------- page381.

|172.45| Dibbasukhaṃ asaṅkheyyaṃ mānusañca asaṅkhiyaṃ anubhonti 1- ciraṃ kālaṃ saṃsaritvā bhavābhave. |172.46| Satasahasse ito kappe sukataṃ kammasampadaṃ sukhumālimanussesu 2- atho devapure vare. |172.47| Rūpabhogayasañceva 3- atho kittisukhaṃ piyaṃ labhāma satataṃ sabbaṃ sukataṃ kammasampadaṃ. |172.48| Pacchime bhavasampatte jāyāma 4- brāhmaṇe kule sukhumālahatthapādā sakyaputtanivesane. |172.49| Sabbakālampi paṭhaviṃ na passāma nalaṅkataṃ cikkhallaṃ 5- bhūmiṃ gamanaṃ na passāma mahāmuni. |172.50| Agārāvasante amhe sakkāraṃ sabbakālikaṃ upanenti sadā sabbaṃ pubbakammaphalena 6- no. |172.51| Agāraṃ pajahitvāna pabbajitvānagāriyaṃ saṃsārapathaṃ nitiṇṇā natthi 7- dāni punabbhavo. |172.52| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ upanenti sadā amhe sahassāni tato tato. |172.53| Kilesā jhāpitāmhākaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāma anāsavā. @Footnote: 1 Ma. tuyhaṃ te paricārema saṃsarimha bhavābhave. Yu. tuyhaṃ vo paricāre ca. @2 Ma. Yu. ... manussānaṃ. 3 Ma. rūpabhogayaseceva atho kittiṃ ca sakkataṃ. @4 Ma. jātāmha. Po. Yu. ajātā. 5 Ma. cikkhallabhūmimasuciṃ. 6 Yu. ...phalaṃ kato. @7 Ma. vītarāgā bhavāmase.

--------------------------------------------------------------------------------------------- page382.

|172.54| Svāgataṃ vata no āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |172.55| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ caturāsīti brāhmaṇakaññābhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti. Caturāsītisahassabrāhmaṇakaññātherīnaṃ apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 377-382. https://84000.org/tipitaka/read/roman_read.php?B=33&A=7729&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=7729&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=172&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=183              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=172              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]