ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                           Catutthaṃ siṅgālamātātheriyāpadānaṃ (34)
     [174] |174.81| Padumuttaro nāma jino   sabbadhammāna pāragū
                        ito satasahassamhi           kappe uppajji nāyako.
       |174.82| Tadāhaṃ haṃsavatiyā              jātāmaccakule ahu
                        nānāratanapajjote          iddhe phīte mahaddhane.
       |174.83| Pitunā saha gantvāna        mahājanapurakkhatā
                        dhammaṃ buddhassa sutvāna     pabbajiṃ anagāriyaṃ.
       |174.84| Pabbajitvāna kāyena        pāpakammaṃ vivajjayiṃ
                        vacīduccaritaṃ hitvā             ājīvaṃ parisodhayiṃ.
       |174.85| Buddhe pasannā dhamme ca     saṅghe ca tibbagāravā
                        saddhammassavane yuttā      buddhadassanasālayā 1-.
       |174.86| Aggaṃ saddhādhimuttānaṃ 2-  assosiṃ bhikkhuniṃ tadā
                        taṃ ṭhānaṃ patthayitvāna        tisso sikkhā apūrayiṃ.
       |174.87| Tato maṃ sugato āha          karuṇānugatāsayo
                        yassa saddhā tathāgate       acalā supatiṭṭhitā.
       |174.88| Sīlañca yassa kalyāṇaṃ      ariyakantaṃ pasaṃsitaṃ
                        saṅghe pasādo yassatthi      ujubhūtañca dassanaṃ.
       |174.89| Adaliddoti taṃ āhu          amoghaṃ tassa jīvitaṃ
                        tasmā saddhañca sīlañca    pasādaṃ dhammadassanaṃ.
@Footnote: 1 Ma. Yu. ...lālasā. ito paraṃ īdisameva. 2 Po. Yu. aṅgavimuttānaṃ.
       |174.90| Anuyuñjetha medhāvī           saraṃ buddhānaṃ sāsanaṃ
                        taṃ sutvāhaṃ pamuditā          apucchiṃ paṇidhiṃ mama.
       |174.91| Tadā anomo amito          byākarittha vināyako
                        buddhassa 1- pasanno kalyāṇī   lacchasetaṃ supatthitaṃ.
       |174.92| Satasahasse ito kappe      okkākakulasambhavo
                        gotamo nāma nāmena        satthā loke bhavissati.
       |174.93| Tassa dhammesu dāyādā     orasā dhammanimmitā
                        siṅgālakassa yā 2- mātā hessati satthu sāvikā.
       |174.94| Taṃ sutvā muditā hutvā      yāvajīvaṃ tadā jinaṃ
                        mettacittā paricariṃ           paṭipattīhi nāyakaṃ.
       |174.95| Tena kammena sukatena        cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
       |174.96| Pacchime ca bhave dāni          giribbajapuruttame
                        jātā seṭṭhikule phīte        mahāratanasañcaye.
       |174.97| Putto siṅgālako nāma      mamāsi 3- vipathe rato
                        diṭṭhigahaṇapakkhanno         disāpūjanatapparo.
       |174.98| Nānādisā namassati 4-    piṇḍāya nagaraṃ vajaṃ
                        taṃ disvā avadi buddho        magge ṭhatvā vināyako.
       |174.99| Tassa desayato dhammaṃ          panādo vimhayo 5- ahu
                        dvekoṭinaranārīnaṃ            dhammābhisamayo ahu.
@Footnote: 1 Ma. Yu. buddhe pasannā. 2 Ma. Yu. mātāti. 3 Yu. matāsī.
@4 Ma. Yu. namassantaṃ. 5 Po. visayo. Yu. visaye.
       |174.100| Tadā taṃ 1- parisaṃ gantvā   sutvā sugatabhāsitaṃ
                          sotāpattiphalaṃ patvā      pabbajiṃ anagāriyaṃ.
       |174.101| Na cireneva kālena          buddhadassanasālayā
                          anussatiṃ taṃ bhāvetvā      arahattaṃ apāpuṇiṃ.
       |174.102| Dassanatthāya buddhassa    sabbadā ca vajāmahaṃ
                          atittāyeva passāmi      rūpaṃ nayananandanaṃ.
       |174.103| Sabbapāramisambhūtaṃ         lakkhinilayanaṃ paraṃ 2-
                          rūpaṃ sabbasubhākiṇṇaṃ       atittā viharāmahaṃ 3-.
       |174.104| Jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ
                          siṅgālakassa yā mātā   aggā saddhādhimuttikā 4-.
       |174.105| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune.
       |174.106| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          sabbāsave 5- pariññāya  natthi dāni punabbhavo.
       |174.107| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ mama mahāvīra         uppannaṃ tava santike.
       |174.108| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |174.109| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. tadāhaṃ. 2 Ma. Yu. varaṃ. 3 Yu. bhayāmahaṃ. 4 Yu. saṅgavimuttikā.
@5 Ma. Yu. sabbāsavaparikkhīṇā.
       |174.110| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
             Itthaṃ sudaṃ siṅgālamātā bhikkhunī imā gāthāyo abhāsitthāti.
                                Siṅgālamātātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 385-388. https://84000.org/tipitaka/read/roman_read.php?B=33&A=7896              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=7896              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=174&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=185              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=174              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]