ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                    Pañcamaṃ sukkātheriyāpadānaṃ (35)
     [175] |175.111| Ekanavute ito kappe    vipassī nāma nāyako
                          uppajji cārunayano        sabbadhammavipassako.
       |175.112| Tadāhaṃ bandhumatiyaṃ           jātā aññatare kule
                          dhammaṃ sutvāna munino      pabbajiṃ anagāriyaṃ.
       |175.113| Bahussutā dhammadharā       paṭibhāṇavatī tathā
                          vicittakathikā cāpi           jinasāsanakārikā.
       |175.114| Tadā dhammakathaṃ katvā      hitāya janataṃ sadā 1-
                          tato cutāhaṃ tusitaṃ           upapannā yasassinī.
       |175.115| Ekattiṃse ito kappe     sikhī viya sikhī jino
                          tapanto yasasā lokaṃ 2-  uppajji vadataṃ varo.
       |175.116| Tadāpi pabbajitvāna      buddhasāsanakovidā
                          jotetvā jinavākyāni    tatopi tidivaṅgatā.
       |175.117| Ekattiṃse 3- ito kappe  vessabhū nāma nāyako
                          uppajjittha mahāyānī     tadāpica tathevahaṃ.
@Footnote: 1 Ma. bahuṃ. Yu. ...janasaṃsariṃ. 2 Ma. loke. 3 Ma. Yu. ekattiṃseva kappamhi.

--------------------------------------------------------------------------------------------- page389.

|175.118| Pabbajitvā dhammadharā jotayiṃ jinasāsanaṃ gantvā marupuraṃ rammaṃ anubhomi 1- mahāsukhaṃ. |175.119| Imamhi bhaddake kappe kakusandho jinuttamo uppajji narasaddūlo 2- tadāpica tathevahaṃ. |175.120| Pabbajiṃ 3- jinasāsanaṃ jotayitvā yathāyukaṃ 4- tato cutāhaṃ tidasaṃ agaṃ sabhavanaṃ yathā. |175.121| Imasmiṃyeva kappamhi konāgamananāyako uppajji vadataṃ 5- varo sabbasattānamuttamo. |175.122| Tadāpi pabbajitvāna sāsane tassa tādino bahussutā dhammadharā jotayiṃ jinasāsanaṃ. |175.123| Imasmiṃyeva kappamhi kassapo muni sattamo 6- uppajji lokasaraṇo araṇo maraṇantagū. |175.124| Tassāpi naradhīrassa pabbajitvāna sāsane pariyāpuṭasaddhammā paripucchāvisāradā. |175.125| Susīlā lajjinī ceva tīsu sikkhāsu kovidā bahuṃ dhammakathaṃ katvā yāvajīvaṃ mahāmune. |175.126| Tena kammavipākena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |175.127| Pacchime ca bhave dāni giribbajapuruttame. Jātā seṭṭhikule phīte mahāratanasañcaye. @Footnote: 1 Ma. Yu. anubhosiṃ. 2 Po. narasadduno. Ma. narasaraṇo. Yu. varasaddūlo. @3 Ma. Yu. pabbajitvā munimataṃ. 4 Yu. yathāsukhaṃ. 5 Yu. uppajji ca dīpavaro. @6 Ma. munimuttamo

--------------------------------------------------------------------------------------------- page390.

|175.128| Yadā bhikkhusahassena pareto 1- lokanāyako upāgami rājagahaṃ sahassakkhehi 2- vaṇṇito. |175.129| Danto dantehi saha purāṇajaṭilehi vippamutto vippamuttehi siṅginikkhasavaṇṇo rājagahaṃ pāvisi bhagavā. |175.130| Disvā buddhānubhāvantaṃ sutvā ca 3- guṇasañcayaṃ buddhe cittaṃ pasādetvā pūjayiṃ taṃ mahabbalaṃ 4-. |175.131| Aparena ca kālena dhammadinnāya santike agārā nikkhamitvāna pabbajiṃ anagāriyaṃ. |175.132| Kesesu chijjamānesu kilese jhāpayiṃ ahaṃ uggahiṃ sāsanaṃ sabbaṃ pabbajitvā na cirenahaṃ. |175.133| Tato dhammaṃ adesesiṃ mahājanasamāgame dhamme desiyamānamhi dhammābhisamayo ahu. |175.134| Nekapāṇasahassānaṃ taṃ viditvā vijimhito 5- abhippasanno me yakkho gamitvāna 6- giribbajaṃ. |175.135| Kiṃ me katā rājagahe manussā madhuṃ pītāva acchare ye sukkaṃ na payirupāsanti desentiṃ amataṃpadaṃ. |175.136| Tañca pana appaṭivāniyaṃ asecanakamojavaṃ pivanti maññe sappaññā valāhakamivaddhagū. @Footnote: 1 Ma. parivuto. 2 Ma. Yu. sahassakkhena. 3 Ma. va. 4 Ma. Yu. yathābalaṃ. @5 Ma. Yu. tivimhito. 6 Ma. Yu. bhamitvāna.

--------------------------------------------------------------------------------------------- page391.

|175.137| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |175.138| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |175.139| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ mama mahāvīra uppannaṃ tava santike. |175.140| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |175.141| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |175.142| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ sukkā bhikkhunī imā gāthāyo abhāsitthāti. Sukkātheriyā apadānaṃ samattaṃ. Pañcamaṃ bhāṇavāraṃ


             The Pali Tipitaka in Roman Character Volume 33 page 388-391. https://84000.org/tipitaka/read/roman_read.php?B=33&A=7964&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=7964&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=175&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=186              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=175              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]