ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                            chaṭṭhaṃ abhirūpanandātheriyāpadānaṃ (36)
     [176] |176.143| Ekanavute ito kappe    vipassī nāma nāyako
                          uppajji cārunayano 1-   sabbadhammesu cakkhumā.
       |176.144| Tadāhaṃ bandhumatiyā        iddhe phīte mahākule
@Footnote: 1 Ma. sabbattha cārudassano.
                          Jātā surūpā 1- dayitā   pūjanīyā 2- janassa ca.
       |176.145| Upagantvā mahāvīraṃ        vipassiṃ lokanāyakaṃ
                          dhammaṃ sutvāna saraṇaṃ        upesiṃ naranāyakaṃ.
       |176.146| Sīlesu saṃvutā hutvā        nibbute ca naruttame
                          dhātuthūpassa upari            soṇṇachattaṃ apūjayiṃ.
       |176.147| Muttacāgā sīlavatī          yāvajīvaṃ tato cutā
                          jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ 3- agañchahaṃ.
       |176.148| Tadā dasahi ṭhānehi         abhibhotvā 4- asesato
                          rūpasaddehi gandhehi         rasehi phussanehi ca.
       |176.149| Āyunāpica 5- vaṇṇena  sukhena yasasāpica
                          tathevādhipateyyena          adhigayha virocahaṃ.
       |176.150| Pacchime ca bhave dāni       jātāhaṃ kapilavhaye
                          dhītā khemakasakkassa 6-    nandā nāmena vissutā.
       |176.151| Abhirūpasampadampi           āhu mekanti sūcakaṃ
                          yadāhaṃ yobbanaṃ pattā    rūpavaṇṇavibhūsitā.
       |176.152| Idha 7- mamatte sakyānaṃ  vivādo sumahā ahu
                          pabbājesi tato tāto    mā sakyā vinassuṃ 8- iti.
       |176.153| Pabbajitvāna 9- tathāgataṃ  rūpadessiṃ naruttamaṃ
                          sutvāna nopagacchāmi      mama rūpena gabbhitā.
@Footnote: 1 Po. Yu. surūpadassitā. 2 Po. sajanassa cahaṃ sadā. Yu. sajanassā-janassa ca.
@3 Ma. tāvatiṃsūpagā ahaṃ. 4 Ma. Yu. abhibhotvāna sesake. 5 Po. yākāsi pañcavaṇṇena.
@6 Po. sukhasakkassa. 7 Ma. tadā mamatthe. yu idaṃ me matthesakyānaṃ. sakyānaṃ.
@8 Ma. vinassiṃ suti. 9 Ma. pabbajitvā tathāgataṃ. Yu. pabbajitvā tathācāhaṃ.
       |176.154| Ovādaṃpi na gacchāmi       buddhadassanabhīrukā 1-
                          tadā jino upāyena        upanetvā sasantikaṃ.
       |176.155| Tissitthiyo 2- nidassesi  iddhiyā maggakovido
                          accharārūpasadisaṃ 3-         taruṇiṃ jarikaṃ 4- mataṃ.
       |176.156| Tayo disvā susaṃviggā      virattāse 5- kalevare
                          aṭṭhāsiṃ bhavanibbindā 6- tato 7- maṃ āha 8- nāyako.
       |176.157| Āturaṃ asuciṃ pūtiṃ             passa nande samussayaṃ
                          uggharantaṃ paggharantaṃ       bālānaṃ abhipatthitaṃ 9-.
       |176.158| Asubhāya cittaṃ bhāvehi     ekaggaṃ susamāhitaṃ
                          yathā idaṃ tathā etaṃ         yathā etaṃ tathā idaṃ.
       |176.159| Evametaṃ avekkhantī         rattindivamatanditā
                          tato sakāya paññāya     abhinibbijja vacchasi.
       |176.160| Tassā me appamattāya  vicinantīdha yoniso
                          yathābhūtaṃ ayaṃ kāyo         diṭṭho santarabāhiro.
       |176.161| Atha nibbindihaṃ 10- kāye  ajjhattañca virajjahaṃ
                          appamattā visaṃyuttā     upasantamhi nibbutā.
       |176.162| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune 11-.
       |176.163| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
@Footnote: 1 Ma. ...bhīrutā. 2 Po. Yu. tissotthiyo. 3 Yu. accharārūpasadisā taruṇi jarikā
@matā. 4 Po. Ma. jaritaṃ. 5 Po. imasmiṃpi .... 6 Yu. ... nibbinnā.
@7 Ma. Yu. tadā. 8 Po. atha. 9 Ma. abhinanditaṃ. 10 Ma. Yu. nibbindahaṃ.
@11 Ma. tadā muni.
       |176.164| Sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
                          Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
       |176.165| ñāṇaṃ mama mahāvīra         uppannaṃ tava santike.
                          Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
       |176.166| nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
                          Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
       |176.167| tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
                          Paṭisambhidā catasso        vimokkhāpica aṭṭhime
       |176.168| chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
                Itthaṃ sudaṃ abhirūpanandā bhikkhunī imā gāthāyo abhāsitthāti.
                                      Abhirūpanandātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 391-394. https://84000.org/tipitaka/read/roman_read.php?B=33&A=8040              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=8040              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=176&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=187              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=176              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]