ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                            chaṭṭhaṃ abhirūpanandātheriyāpadānaṃ (36)
     [176] |176.143| Ekanavute ito kappe    vipassī nāma nāyako
                          uppajji cārunayano 1-   sabbadhammesu cakkhumā.
       |176.144| Tadāhaṃ bandhumatiyā        iddhe phīte mahākule
@Footnote: 1 Ma. sabbattha cārudassano.

--------------------------------------------------------------------------------------------- page392.

Jātā surūpā 1- dayitā pūjanīyā 2- janassa ca. |176.145| Upagantvā mahāvīraṃ vipassiṃ lokanāyakaṃ dhammaṃ sutvāna saraṇaṃ upesiṃ naranāyakaṃ. |176.146| Sīlesu saṃvutā hutvā nibbute ca naruttame dhātuthūpassa upari soṇṇachattaṃ apūjayiṃ. |176.147| Muttacāgā sīlavatī yāvajīvaṃ tato cutā jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ 3- agañchahaṃ. |176.148| Tadā dasahi ṭhānehi abhibhotvā 4- asesato rūpasaddehi gandhehi rasehi phussanehi ca. |176.149| Āyunāpica 5- vaṇṇena sukhena yasasāpica tathevādhipateyyena adhigayha virocahaṃ. |176.150| Pacchime ca bhave dāni jātāhaṃ kapilavhaye dhītā khemakasakkassa 6- nandā nāmena vissutā. |176.151| Abhirūpasampadampi āhu mekanti sūcakaṃ yadāhaṃ yobbanaṃ pattā rūpavaṇṇavibhūsitā. |176.152| Idha 7- mamatte sakyānaṃ vivādo sumahā ahu pabbājesi tato tāto mā sakyā vinassuṃ 8- iti. |176.153| Pabbajitvāna 9- tathāgataṃ rūpadessiṃ naruttamaṃ sutvāna nopagacchāmi mama rūpena gabbhitā. @Footnote: 1 Po. Yu. surūpadassitā. 2 Po. sajanassa cahaṃ sadā. Yu. sajanassā-janassa ca. @3 Ma. tāvatiṃsūpagā ahaṃ. 4 Ma. Yu. abhibhotvāna sesake. 5 Po. yākāsi pañcavaṇṇena. @6 Po. sukhasakkassa. 7 Ma. tadā mamatthe. yu idaṃ me matthesakyānaṃ. sakyānaṃ. @8 Ma. vinassiṃ suti. 9 Ma. pabbajitvā tathāgataṃ. Yu. pabbajitvā tathācāhaṃ.

--------------------------------------------------------------------------------------------- page393.

|176.154| Ovādaṃpi na gacchāmi buddhadassanabhīrukā 1- tadā jino upāyena upanetvā sasantikaṃ. |176.155| Tissitthiyo 2- nidassesi iddhiyā maggakovido accharārūpasadisaṃ 3- taruṇiṃ jarikaṃ 4- mataṃ. |176.156| Tayo disvā susaṃviggā virattāse 5- kalevare aṭṭhāsiṃ bhavanibbindā 6- tato 7- maṃ āha 8- nāyako. |176.157| Āturaṃ asuciṃ pūtiṃ passa nande samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhipatthitaṃ 9-. |176.158| Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ. |176.159| Evametaṃ avekkhantī rattindivamatanditā tato sakāya paññāya abhinibbijja vacchasi. |176.160| Tassā me appamattāya vicinantīdha yoniso yathābhūtaṃ ayaṃ kāyo diṭṭho santarabāhiro. |176.161| Atha nibbindihaṃ 10- kāye ajjhattañca virajjahaṃ appamattā visaṃyuttā upasantamhi nibbutā. |176.162| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune 11-. |176.163| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ @Footnote: 1 Ma. ...bhīrutā. 2 Po. Yu. tissotthiyo. 3 Yu. accharārūpasadisā taruṇi jarikā @matā. 4 Po. Ma. jaritaṃ. 5 Po. imasmiṃpi .... 6 Yu. ... nibbinnā. @7 Ma. Yu. tadā. 8 Po. atha. 9 Ma. abhinanditaṃ. 10 Ma. Yu. nibbindahaṃ. @11 Ma. tadā muni.

--------------------------------------------------------------------------------------------- page394.

|176.164| Sabbāsavaparikkhīṇā natthi dāni punabbhavo. Atthadhammaniruttīsu paṭibhāṇe tatheva ca |176.165| ñāṇaṃ mama mahāvīra uppannaṃ tava santike. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā |176.166| nāgīva bandhanaṃ chetvā viharāmi anāsavā. Svāgataṃ vata me āsi buddhaseṭṭhassa santike |176.167| tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpica aṭṭhime |176.168| chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ abhirūpanandā bhikkhunī imā gāthāyo abhāsitthāti. Abhirūpanandātheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 391-394. https://84000.org/tipitaka/read/roman_read.php?B=33&A=8040&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=8040&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=176&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=187              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=176              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]