ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                      Dasamaṃ sovaṇṇakontarikattherāpadānaṃ 1- (430)
     [20] |20.158| Manobhāvaniyaṃ buddhaṃ     attadantaṃ samāhitaṃ
                       iriyamānaṃ brahmapathe         cittavūpasame rataṃ.
      |20.159| Nitiṇṇaogha sambuddhaṃ        jhāyiṃ jhānarataṃ muniṃ
                       upaviṭṭhaṃ 2- samāpattiṃ       indriyasaṃvarappahaṃ 3-.
      |20.160| Alāvunodakaṃ gayha             buddhaseṭṭhaṃ upāgamiṃ
                       buddhapāde dhovitvāna        alāvukamadāsahaṃ.
      |20.161| Āṇāpesi ca sambuddho      padumuttaranāmako
                       imimodakamāhatvā            pādamūle ṭhapehi me.
      |20.162| Sādhūtihaṃ paṭissutvā           satthu gāravatāyava 4-
                       udakaṃ lāvunāhatvā           buddhaseṭṭhaṃ upānayiṃ 5-.
      |20.163| Anumodi mahāvīro              cittaṃ nibbāpayaṃ mama
                       iminā lāvudānena            saṅkappo te samijjhatu.
      |20.164| Paṇṇarase ito kappe        devaloke ramiṃ ahaṃ
                       tettiṃsakkhattuṃ rājā ca        cakkavatti ahosahaṃ.
      |20.165| Divā vā yadivā rattiṃ           caṅkamantassa tiṭṭhato
                       sovaṇṇaṃ kontaraṃ gayha       tiṭṭhanti 6- purato mama.
      |20.166| Buddhassa datvāna lāvuṃ        labhāmi soṇṇakontaraṃ
                       appakaṃpi karaṃ kāraṃ              vipulaṃ hoti tādisu 7-
@Footnote: 1 Ma. soṇṇakontarikat.... Yu. suvaṇṇakattarikat.... 2 Ma. upatitthaṃ
@samāpannaṃ. 3 Ma. Yu. indivaradalappabhaṃ. 4 Ma. Yu. ... ca. 5 Ma. upāgamiṃ.
@6 Ma. tiṭṭhate. Yu. tiṭṭhati. 7 Yu. tādisaṃ.
      |20.167| Satasahasse ito kappe       yaṃ lāvumadadiṃ tadā
                       duggatiṃ nābhijānāmi          alāvussa idaṃ phalaṃ.
      |20.168| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
      |20.169| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
      |20.170| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā sovaṇṇakontariko thero imā gāthāyo abhāsitthāti.
                         Sovaṇṇakontarikattherassa apadānaṃ samattaṃ.
                                                  Uddānaṃ
                           sakiṃsammajjako thero       ekadussāsanappadā
                           kadamba koraṇḍakadā     ghaṭasavanikopica
                           sucintito kiṃkaṇiko        soṇṇakontarikopica
                           ekagāthāsatañcettha     ekasattatimeva ca.
                                Sakiṃsammajjakavaggo tecattāḷīso.
                                           -----------------------



             The Pali Tipitaka in Roman Character Volume 33 page 42-43. https://84000.org/tipitaka/read/roman_read.php?B=33&A=841              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=841              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=20&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=20              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]