ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page439.

Dutiyo koṇḍaññabuddhavaṃso [3] |3.1| Dīpaṅkarassa aparena koṇḍañño nāma nāyako anantatejāmitayaso appameyyo durāsado. |3.2| Caraṇūpamo so khamanena sīlena sāgarūpamo samādhinā merūpamo ñāṇena gaganūpamo. |3.3| Indriyabalabojjhaṅga- maggasaccappakāsanaṃ pakāsesi sadā buddho hitāya sabbapāṇinaṃ. |3.4| Dhammacakkaṃ pavattente koṇḍaññe lokanāyake koṭisatasahassānaṃ paṭhamābhisamayo ahu. |3.5| Tato paraṃpi desente naramarūnaṃ samāgame navutikoṭisahassānaṃ dutiyābhisamayo ahu. |3.6| Titthiye abhimaddanto yadā dhammamadesayi asīti koṭisahassānaṃ tatiyābhisamayo ahu. |3.7| Sannipātā tayo āsuṃ koṇḍaññassa mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. |3.8| Koṭisatasahassānaṃ paṭhamo āsi samāgamo dutiyo koṭisahassānaṃ tatiyo navuti koṭinaṃ. |3.9| Ahaṃ tena samayena vijitāvī nāma khattiyo samuddaantamantena issariyaṃ vattayāmihaṃ.

--------------------------------------------------------------------------------------------- page440.

|3.10| Koṭisatasahassānaṃ vimalānaṃ mahesinaṃ sahalokagganāthena paramannena tappayiṃ. |3.11| Sopi maṃ buddho byākāsi koṇḍañño lokanāyako aparimeyye ito kappe buddho loke bhavissati. |3.12| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |3.13| Ajapāla rukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |3.14| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyatta varamaggena bodhimūlamhi ehiti. |3.15| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ 1- assattha rukkhamūlamhi 2- bujjhissati mahāyaso. |3.16| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |3.17| Kolito upatisso ca aggā hessanti sāvakā anāsavā vītarāgā santacittā samāhitā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |3.18| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. @Footnote: 1 Ma. bodhimaṇḍaṃ anuttaranti ime pāṭhā natthi. 2 Ma. Yu. assatthamūle sambuddho.

--------------------------------------------------------------------------------------------- page441.

|3.19| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |3.20| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |3.21| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā nara marū buddhavījaṅkuro ayaṃ. |3.22| Ukkuṭṭhi saddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā 1-. |3.23| Yadi massa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |3.24| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhā titthaṃ 2- gahetvāna uttaranti mahānadiṃ. |3.25| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |3.26| Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ tameva atthaṃ sādhento mahārajjaṃ jine adaṃ |3.27| mahārajjaṃ daditvāna pabbajiṃ tassa santike. Suttantaṃ vinayañcāpi navaṅga satthusāsanaṃ |3.28| sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ. @Footnote: 1 Ma. sadevatā. 2 Ma. Yu. ...titthe.

--------------------------------------------------------------------------------------------- page442.

|3.29| Tatthappamatto viharanto nisajjaṭṭhānacaṅkame abhiññāpāramiṃ gantvā brahmalokamagañchihaṃ. |3.30| Nagaraṃ rammavatī nāma sunando nāma khattiyo sujātā nāma janikā koṇḍaññassa mahesino. |3.31| Dasavassasahassāni agāramajjhe ca so vasi ruci suruci subho ca tayo pāsādamuttamā. |3.32| Tīṇi satasahassāni nāriyo samalaṅkatā rucidevī nāma sā nārī jīvitaseno 1- nāma atrajo. |3.33| Nimitte caturo disvā ratha yānena nikkhami anūna dasamāsāni padhānaṃ padahī jino. |3.34| Brahmunā yācito santo koṇḍañño dipaduttamo vattacakko mahāvīro devānañca 2- mahāvane. |3.35| Bhaddo ceva subhaddo ca ahesuṃ aggasāvakā anuruddho nāmupaṭṭhāko koṇḍaññassa mahesino. |3.36| Tissā ca upatissā ca ahesuṃ aggasāvikā sālakalyāṇiko 3- bodhi koṇḍaññassa mahesino. |3.37| Soṇo ca upasoṇo ca ahesuṃ aggupaṭṭhakā nandā ceva sirimā ca ahesuṃ aggupaṭṭhikā. |3.38| So aṭṭhāsīti hatthāni accuggato mahāmuni sobhati uḷurājāva suriyo majjhantike yathā. @Footnote: 1 Ma. Yu. vijitaseno. 2 Ma. Yu. devānaṃ nagaruttame. 3 Yu. sālakalyāṇikā.

--------------------------------------------------------------------------------------------- page443.

|3.39| Vassasatasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |3.40| Khīṇāsavehi vimalehi vicittā āsi medanī yathā gaganaṃ uḷubhi evaṃ so upasobhatha. |3.41| Tepi nāgā appameyyā asaṅkhobbhā 1- durāsadā vijjupātaṃva dassetvā nibbutā te mahāyasā. |3.42| Sā ca atuliyā jinassa iddhi ñāṇaparibhāvito samādhi sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |3.43| Koṇḍañño siridharo 2- buddho nandārāmamhi nibbuto tattheva cetiyo 3- tassa sattayojanamussitoti. Koṇḍaññabuddhavaṃso dutiyo.


             The Pali Tipitaka in Roman Character Volume 33 page 439-443. https://84000.org/tipitaka/read/roman_read.php?B=33&A=9018&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=9018&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=3&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=194              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=183              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=4317              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=4317              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]