ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                           Dutiyaṃ ekasaṅkhiyattherāpadānaṃ (432)
     [22] |22.13| Vipassino bhagavato          mahābodhimaho ahu
                        mahājanā samāgamma         pūjenti bodhimuttamaṃ.
          |22.14| Mahāsokarahito 3- pañño  buddhaseṭṭho bhavissati
                        yassāyaṃ īdiso bodhi         pūjanīyova satthuno.
          |22.15| Tato saṅkhaṃ gahetvāna         bodhirukkhaṃ upaṭṭhahiṃ
                        dhamanto sabbadivasaṃ           avandiṃ bodhimuttamaṃ.
          |22.16| Āsannake kataṃ kammaṃ         devalokaṃ apāpayi
                        kalevaraṃ me patitaṃ               devaloke ramāmahaṃ.
@Footnote: 1 Ma. sakkāyavūpakāso me. Yu. savakāya vūpakaṭṭho me. 2 Yu. vūpakaṭṭhassa.
@3 Ma. Yu. na hi taṃ orakaṃ maññe.
        |22.17| Saṭṭhī turiyasahassāni           tuṭṭhahaṭṭhā pamoditā
                      sadā mayhaṃ upaṭṭhanti         buddhapūjāyidaṃ phalaṃ.
        |22.18| Ekasattatime kappe            rājā āsi sudassano
                      cāturanto vijitāvī              jambūdīpassa 1- issaro.
        |22.19| Tato aṭṭhasatā 2- turiyā     parivārenti maṃ sadā
                      anubhomi sakaṃ kammaṃ              upaṭṭhānassidaṃ phalaṃ.
        |22.20| Yaṃ yaṃ yonūpapajjāmi             devattaṃ atha mānusaṃ
                      mātukucchigatassāpi            vajjare bheriyo sadā.
        |22.21| Upaṭṭhitvāna sambuddhaṃ         anubhotvāna sampadā
                      sivaṃ amalaṃ 3- amaraṃ              pattomhi acalaṃ padaṃ.
        |22.22| Ekanavute ito kappe          yaṃ kammamakariṃ tadā
                      duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
        |22.23| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                      nāgova bandhanaṃ chetvā        viharāmi anāsavo.
        |22.24| Svāgataṃ vata me āsi            mama buddhassa santike
                      tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
        |22.25| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                      chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ekasaṅkhiyo thero imā gāthāyo abhāsitthāti.
                               Ekasaṅkhiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. jambūmaṇḍassa. Yu. jambūsaṇḍassa. ito paraṃ īdisameva. 2 Ma. Yu. aṅgasatā.
@3 Ma. Yu. sukhemaṃ amataṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 45-46. https://84000.org/tipitaka/read/roman_read.php?B=33&A=909              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=909              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=22&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=22              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]