ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                        Tatiyo maṅgalabuddhavaṃso
     [4] |4.1| Koṇḍaññassa aparena       maṅgalo nāma nāyako
                tamaṃ loke nihantvāna            dhammokkamabhidhārayi.
       |4.2| Atulāsi 4- pabhā tassa          jinehaññehi uttari 5-
                candasuriyappabhaṃ hantvā         dasasahassī virocati.
       |4.3| Sopi buddho pakāsesi             caturo saccavaruttame
                te te saccarasaṃ pitvā             vinodenti mahātamaṃ.
@Footnote: 1 Ma. Yu. asaṅkhobhā. 2 Ma. Yu. pavaro. 3 Ma. Yu. citto. 4 Yu. atulāpi.
@5 Ma. Yu. uttariṃ.

--------------------------------------------------------------------------------------------- page444.

|4.4| Patvāna bodhimatulaṃ paṭhame dhammadesane koṭisatasahassānaṃ paṭhamābhisamayo 1- ahu. |4.5| Surindadevabhavane buddho 2- dhammamadesayi tadā koṭisatasahassānaṃ 3- dutiyābhisamayo ahu. |4.6| Yadā sunando cakkavatti sambuddhamupasaṅkami tadā āhani sambuddho dhammabheriṃ varuttamaṃ. |4.7| Sunandassānucarā ca 4- tadāsuṃ navutikoṭiyo sabbe 5- te niravasesā ahesuṃ ehibhikkhukā. |4.8| Sannipātā tayo āsuṃ maṅgalassa mahesino koṭisatasahassānaṃ paṭhamo āsi samāgamo. |4.9| Koṭisatasahassānaṃ 6- dutiyo āsi samāgamo tatiye navutikoṭīnaṃ tatiyo āsi samāgamo. |4.10| Khīṇāsavānaṃ vimalānaṃ tadā āsi samāgamo ahaṃ tena samayena suruci nāma brāhmaṇo. |4.11| Ajjhāyiko mantadharo tiṇṇaṃ vedāna pāragū tamahaṃ upasaṅkamiṃ saraṇaṃ gantvāna satthuno. |4.12| Sambuddhappamukhaṃ saṅghaṃ gandhamālena pūjayiṃ pūjetvā gandhamālena gavapānena tappayiṃ. Sopi maṃ buddho byākāsi maṅgalo dipaduttamo |4.13| aparimeyye ito kappe ayaṃ buddho bhavissati. @Footnote: 1 Ma. dhammābhisamayo. 2 Yu. yadā buddho pakāsayi. 3 Ma. Yu. koṭisahassānaṃ. @4 Ma. Yu. janatā. 5 Ma. Yu. sabbepi. 6 Ma. dutiyo koṭisatasahassānaṃ. Yu. dutiyo @koṭisahassānaṃ tatiyo navutikoṭīnaṃ.

--------------------------------------------------------------------------------------------- page445.

|4.14| Ahu 1- kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ 2-. |4.15| Ajapāla rukkhamūlasmiṃ 3- nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |4.16| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyatta varamaggena bodhimūlamhi ehiti. |4.17| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |4.18| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |4.19| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissati maṃ jinaṃ. |4.20| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |4.21| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā 4-. |4.22| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. @Footnote: 1 Ma. ahu .pe. tathāgatoti ime pāṭhā natthi. ito paraṃ īdisameva. 2 Yu. sabbattha @dukkarakāriyaṃ. 3 Yu. ajapālarukkhamūlasmiṃ - yadi muñcāmimaṃ jinanti ime pāṭhā @natthi. ito paraṃ īdisameva. 4 Po. hessantu hasanti ca.

--------------------------------------------------------------------------------------------- page446.

|4.23| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |4.24| Ukkuṭṭhi saddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |4.25| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |4.26| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhā titthaṃ gahetvāna uttaranti mahānadiṃ. |4.27| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ. Anāgatamhi addhāne hessāma sammukhā imaṃ. |4.28| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |4.29| Tadā pītiṃ nubrūhanto sambodhivarapattiyā buddhe datvāna maṃ gehaṃ pabbajiṃ tassa santike. |4.30| Suttantaṃ vinayañcāpi navaṅga satthusāsanaṃ sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ. |4.31| Tatthappamatto viharanto brahmaṃ bhāvetvā bhāvanaṃ abhiññāsu pāramiṃ gantvā brahmalokamagañchihaṃ. |4.32| Nagaraṃ uttaraṃ nāma uttaro nāma khattiyo uttarā nāma janikā maṅgalassa mahesino.

--------------------------------------------------------------------------------------------- page447.

|4.33| Nava vassasahassāni agāraṃ ajjhāvasi 1- so yasavā sucimā sirimā tayo pāsādamuttamā. |4.34| Samatiṃsasahassāni nāriyo samalaṅkatā yasavatī nāma nārī sīvalo nāma atrajo. |4.35| Nimitte caturo disvā assayānena nikkhami anūnaaṭṭhamāsāni 2- padhānaṃ padahī jino. |4.36| Brahmunā yācito santo maṅgalo lokanāyako vattacakko mahāvīro caresi 3- dipaduttamo. |4.37| Sudevo dhammaseno ca ahesuṃ aggasāvakā pālito nāmupaṭṭhāko maṅgalassa mahesino. |4.38| Sīvalā ca asokā ca ahesuṃ aggasāvikā bodhi tassa bhagavato nāgarukkhoti vuccati. |4.39| Nando ceva visākho ca ahesuṃ aggupaṭṭhakā anuḷā ceva sumanā 4- ca ahesuṃ aggupaṭṭhikā. |4.40| Aṭṭhāsītiratanāni accuggato mahāmuni tato niddhāvatī raṃsi anekasatasahassiyo. |4.41| Navuti vassasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |4.42| Yathāpi sāgare ummi na sakkā te 5- gaṇetuye tatheva sāvakā tassa na sakkā te gaṇetuye. @Footnote: 1 Ma. Yu. ajjhā so vasi. ito paraṃ īdisameva. 2 Yu. anūnakaṃ aṭṭhamāsaṃ. @3 Ma. Yu. vane sirivaruttame. 4 Ma. Yu. sutanā. 5 Ma. Yu. tā.

--------------------------------------------------------------------------------------------- page448.

|4.43| Yāva aṭṭhāsi sambuddho maṅgalo lokanāyako na tassa sāsane atthi sakilesamaraṇaṃ 1- tadā. |4.44| Dhammokkaṃ dhārayitvāna santāretvā mahājanaṃ jalitvā dhumaketūva nibbuto so mahāyaso. |4.45| Saṅkhārānaṃ sabhāvattaṃ dassayitvā sadevake jalitvā aggikkhandhova suriyo atthaṅgato yathā. |4.46| Uyyāne vessare 2- nāma buddho nibbāyi maṅgalo tatthevassa jinathūpo tiṃsayojanamuggatoti. Maṅgalabuddhavaṃso tatiyo.


             The Pali Tipitaka in Roman Character Volume 33 page 443-448. https://84000.org/tipitaka/read/roman_read.php?B=33&A=9109&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=9109&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=4&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=195              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=184              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=4620              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=4620              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]