ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                   Catuttho sumanabuddhavaṃso
     [5] |5.1| Maṅgalassa aparena               sumano nāma nāyako
                sabbadhammehi asamo              sabbasattānamuttamo.
       |5.2| Tadā 3- amatabheriyo             āhani mekhale pure
                dhammasaṅkhasamāyuttaṃ                navaṅgajinasāsanaṃ.
       |5.3| Vijinitvā 4- kilese so          patto sambodhimuttamaṃ
                māpesi nagaraṃ satthā               saddhammapuravaruttamaṃ.
       |5.4| Nirantaraṃ akuṭilaṃ                     ujuṃ vipulavitthataṃ
                māpesi so mahāvīthiṃ               satipaṭṭhānavaruttamaṃ.
@Footnote: 1 Yu. saṃkilesamaraṇaṃ. 2 Ma. vassare. Yu. vessaro. 3 Ma. tadā amatabheriṃ
@so. Yu. sopi tadā amatabheriṃ. 4 Ma. nijjinitvā. Yu. jinitvāna.

--------------------------------------------------------------------------------------------- page449.

|5.5| Phale cattāri sāmaññe catasso paṭisambhidā chaḷabhiññāṭṭhasamāpattī pasāresi tattha vīthiyaṃ. |5.6| Ye appamattā akhilā hiriviriyehupāgatā te te ime guṇavare ādiyanti yathā sukhaṃ. |5.7| Evametena yogena uddharanto mahājanaṃ bodhesi paṭhamaṃ satthā koṭisatasahassiyo. |5.8| Yamhi kāle mahāvīro ovadi titthiye gaṇe koṭisatasahassāni 1- dutiye dhammadesane. |5.9| Yadā devā manussā ca samaggā ekamānasā nirodhapañhaṃ pucchiṃsu saṃsayañcāpi mānasaṃ. |5.10| Tadāpi dhammadesane nirodhaparidīpane navutikoṭisahassānaṃ tatiyābhisamayo ahu. |5.11| Sannipātā tayo āsuṃ sumanassa mahesino khīṇāsavānaṃ vimalānaṃ santicittāna tādinaṃ. |5.12| Vassaṃ vuṭṭhassa bhagavato abhisaṅghuṭṭhe pavāraṇe koṭisatasahassehi pavāresi tathāgato. |5.13| Tato paraṃ sannipāte vimale kañcanapabbate navutikoṭisahassānaṃ dutiyo āsi samāgamo. |5.14| Yadā sakko devarājā buddhadassanamupāgami asītikoṭisahassānaṃ tatiyo āsi samāgamo. @Footnote: 1 Ma. Yu. koṭisahassābhismiṃsu.

--------------------------------------------------------------------------------------------- page450.

|5.15| Ahaṃ tena samayena nāgarājā mahiddhiko atulo nāma nāmena uppannakusalasañcayo 1-. |5.16| Tadāhaṃ nāgabhavanā nikkhamitvā sañātibhi nāgānaṃ dibbaturiyehi sasaṅghaṃ jinamupaṭṭhahiṃ. |5.17| Koṭisatasahassāni 2- annapānena tappayiṃ paccekadussayugaṃ datvā saraṇaṃ tamupāgamiṃ. |5.18| Sopi maṃ buddho byākāsi sumano lokanāyako aparimeyye ito kappe ayaṃ buddho bhavissati. |5.19| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |5.20| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |5.21| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |5.22| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |5.23| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |5.24| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. @Footnote: 1 Ma. ussannakusalañcayo. Yu. ussannakusalapaccayo. 2 Ma. Yu. koṭisatasahassānaṃ.

--------------------------------------------------------------------------------------------- page451.

|5.25| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |5.26| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |5.27| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |5.28| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |5.29| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |5.30| Yadimassa lokanāthassa virajjissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |5.31| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. |5.32| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |5.33| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |5.34| Mekhalaṃ nāma nagaraṃ sudatto nāma khattiyo sirimā nāma janikā sumanassa mahesino.

--------------------------------------------------------------------------------------------- page452.

|5.35| Navavassasahassāni agāraṃ ajjhāvasi so cando sucando vaṭaṃso [1]- tayo pāsādamuttamā. |5.36| Tesaṭṭhisatasahassāni nāriyo samalaṅkatā vaṭaṃsakī 2- nāma nārī anupamo nāma atrajo. |5.37| Nimitte caturo disvā hatthiyānena nikkhami anūnadasamāsāni padhānaṃ padahī jino. |5.38| Brahmunā yācito santo sumano lokanāyako vattacakko mahāvīro mekhale puravaruttame. |5.39| Saraṇo bhāvitatto ca ahesuṃ aggasāvakā udeno nāmupaṭṭhāko sumanassa mahesino. |5.40| Soṇā ca upasoṇā ca ahesuṃ aggasāvikā sopi buddho asamasamo 3- nāgamūle abujjhatha. |5.41| Varuṇo ceva saraṇo ca ahesuṃ aggupaṭṭhakā cālā ca upacālā ca ahesuṃ aggupaṭṭhikā. |5.42| Uccattanena 4- so buddho navutihatthamuggato 5- kañcanagghikasaṅkāso dasasahassī virocati. |5.43| Navutivassasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. Tāraṇīye tārayitvā bodhaneyye 6- abodhayi parinibbāyi sambuddho uḷurājāva atthami. @Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. vaṭaṃsikā. 3 Ma. Yu. amitayaso. 4 Yu. uccatarena. @ito paraṃ īdisameva. 5 Yu. ...samuggato. 6 Ma. Yu. bodhanīye.

--------------------------------------------------------------------------------------------- page453.

|5.44| Te ca khīṇāsavā bhikkhū so ca buddho asādiso 1- atulaṃ pabhaṃ dassayitvā nibbutā te mahāyasā. |5.45| Tañca ñāṇamatuliyaṃ tāni ca atuliyāni 2- ratanāni sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |5.46| Sumano yasadharo buddho aṅgārāmamhi nibbuto tattheva tassa jinathūpo catuyojanamuggato. Sumanabuddhavaṃso catuttho.


             The Pali Tipitaka in Roman Character Volume 33 page 448-453. https://84000.org/tipitaka/read/roman_read.php?B=33&A=9214&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=9214&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=5&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=196              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=185              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5024              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5024              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]